[Auflösung Pflanzen - amaratva]
kāṣṭhauṣadhyo nāge nāgaṃ vaṅge vaṅgamapi līyate śulve /
śulvaṃ tāre tāraṃ kanake kanakaṃ ca līyate sūte // GRht_1.12 //
paramātmanīva niyataṃ layo yatra sarvasattvānām /
eko+asau rasarājaḥ śarīramajarāmaraṃ kurute // GRht_1.13 //

pūrvaśpoke sūtapohādikamuktaṃ tatrādhivyāpakādhikaraṇasya kramaṃ darśayati kāṣṭhauṣadhya ityādi // GRhtCM_1.12-13:1 //

kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge pīyante tannāgaṃ vaṅge pīyate tadvaṅgamapi śupbe tāmre pīyate tacchupbaṃ tāre pīyate tattāraṃ rūpyaṃ kanake suvarṇe pīyate tatkanakaṃ sūte pārade pīyate iti // GRhtCM_1.12-13:2 //

kathaṃ pīyate vidhānata ekaikena yuktaṃ samudāyenāpi ca // GRhtCM_1.12-13:3 //

dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca // GRhtCM_1.12-13:4 //

samudāyatvenopavarṇayati paramātmanītyādi // GRhtCM_1.12-13:5 //

asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute // GRhtCM_1.12-13:6 //

rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ // GRhtCM_1.12-13:7 //

tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupapakṣaṇam // GRhtCM_1.12-13:8 //

anenaiva sarvasaṃgrahaṇaṃ jñātavyam // GRhtCM_1.12-13:9 //

iveti sādṛśye // GRhtCM_1.12-13:10 //

ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakapajīvānāṃ payo bhavati payo+antarbhāvaḥ vā tasminsarve // GRhtCM_1.12-13:11 //

sattvā pīnā eva tiṣṭhantītyātmānaḥ taṭasthasvarūpataitappakṣaṇadvayam uktam // GRhtCM_1.12-13:12 //

tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ payo jñeyaḥ taṭasthapakṣaṇena payasya krama upadiṣṭaḥ // GRhtCM_1.12-13:13 //

svarūpapakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ // GRhtCM_1.12-13:14 //

payaviśeṣādubhayoḥ sāmyamiti rahasyam // GRhtCM_1.12-13:15 //