ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa // GRht_1.16 //

jñānagamyaṃ brahmopavarṇayatyekāṃśenetyādi // GRhtCM_1.16:1 //

kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātāpādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ supabhaṃ sukhena pabhyam ityarthaḥ // GRhtCM_1.16:2 //

prathamam abhyāso+amṛtasupabhatve // GRhtCM_1.16:3 //

heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram // GRhtCM_1.16:4 //