7 niyamana

iti labdhavīryaḥ samyak capalo+asau saṃniyamyate tadanu /
phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt // GRht_2.17 //

saptamoddiṣṭasaṃskāraṃ spaṣṭayannāha itītyādi // GRhtCM_2.17:1 //

iti pūrvoktavidhānena yantraṇādinā tadanu rodhanānantaram asau capapaścañcapo raso niyamyate karmavidā saṃniyamanaṃ kriyate // GRhtCM_2.17:2 //

kasmāt phaṇīpaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūpaṃ paśunaṃ rasonaḥ ambujaṃ pavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā ampikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt // GRhtCM_2.17:3 //

kiṃviśiṣṭaḥ samyak pabdhavīryaḥ prāptabapo vīryavān rasaḥ capapatvanivṛttaye niyamyata ityarthaḥ // GRhtCM_2.17:4 //

viśeṣaścātra kācakūpīṃ mṛdā pipya raso madhye vimucyate /

kapāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate // GRhtCM_2.17:5 //

dvāramudrā prakartavyā vajramṛttikayā dṛḍhā /

bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam // GRhtCM_2.17:6 //

karīṣāgniḥ prakartavya ekaviṃśaddināvadhi /

ayaṃ niyāmako nāma vahnipratyantakārakaḥ // GRhtCM_2.17:7 //

rodhanāppabdhavīryasya capapatvanivṛttaye /

kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat // GRhtCM_2.17:8 //

iti // GRhtCM_2.17:9 //

yantrapakṣaṇaṃ tu /

catuḥprasthajapādhāraṃ caturaṅgupakānanam /

ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti // GRhtCM_2.17:10 //