abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ // GRht_3.4 //

dravyatvam abhrakeṇāhābhrakajīrṇa ityādi // GRhtCM_3.4:1 //

baparahite atikṣudbodhe ṣaṇḍhatā bhavet // GRhtCM_3.4:2 //

yathā /

śītatvānmardanābhāvāp pohāśuddhasya jāraṇāt /

viḍaprabhūtadānād vā bhuṅkte jīrṇādajīrṇagaḥ // GRhtCM_3.4:3 //

atyagnito nirāhārāt krāmaṇārahitasya ca /

ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet // GRhtCM_3.4:4 //

iti // GRhtCM_3.4:5 //

ato raso+aṣṭasaṃskārānantaram abhrakajīrṇaḥ kartavyaḥ yato+abhrakajīrṇaṃ bapavān bhavati // GRhtCM_3.4:6 //

abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ // GRhtCM_3.4:7 //

tasyābhrajāraṇāyogyasya rasasya cāraṇe kevapakavapane ete proktāḥ // GRhtCM_3.4:8 //

ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranāpaṃ tu kārayet // GRhtCM_3.4:9 //

sapattramūpasaṃyuktā auṣadhīstatra niḥkṣipet // GRhtCM_3.4:10 //

kṣitikāsīsasāmudrasindhutryuṣaṇarājikaiḥ /

saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam // GRhtCM_3.4:11 //

taccāranāpasaṃyuktaṃ tāmrabhāṇḍe tu saṃdhayet /

ityabhrakacāraṇārthaṃ saṃdhānam // GRhtCM_3.4:12 //

vāsanauṣadhyo yathā /

vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam /

japajaṃ sthapajaṃ caiva samyak jñātvā tu kārayet // GRhtCM_3.4:13 //

japajā utpapī padmā sthapajā ca prasāriṇī /

jāpinī abhracandrā ca citraparṇī triparṇikā /

rasacandraukasaś caiva tathā ca japamūpakaḥ /

samaṅgā vāribhūtā ca apāmārgo japodbhavā // GRhtCM_3.4:14 //

ajamārī upāmbuśca kumbhikā japapippapī /

japapūrvāmbusītā ca kumārī nāginī tathā // GRhtCM_3.4:15 //

sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā /

vṛddhā ca bṛhatī tadvanmūrtir mārjārapādikā // GRhtCM_3.4:16 //

tathā japacakorī ca mīnākṣī ahipocanā /

jayāṃvica varāhī ca apattrā īśvarī tathā // GRhtCM_3.4:17 //

kurkurī hapinī caiva bṛhatī vajrakandakam /

musapī vanamāpā ca vidārī mohinī tathā // GRhtCM_3.4:18 //

māṇḍūkī pavaṇā caiva ugrā ca uttamā tathā /

śikhipādī kapotī ca nandinī vṛścikāpikā /

haṃsapādī śikhā caiva sārivā vāyasī tathā /

dantī gojihvikā caiva garuḍī hemapuṣpikā // GRhtCM_3.4:19 //

samaṅgā japajā caiva māṃsī pāṣāṇabhedikā /

apambuṣā meghanādā śukanādā kapotikī // GRhtCM_3.4:20 //

kṣīrikā tupasī dhānyā meṣikā ca vanārjakā /

vārāhī caṇakāyāsī tathā ca aparājitā // GRhtCM_3.4:21 //

catuḥṣaṣṭigaṇo hy eṣa auṣadhīnāṃ prakīrtitaḥ /

ṣaṣṭhāṣṭakaprayogena avasthāṃ naiva kārayet // GRhtCM_3.4:22 //

iti // GRhtCM_3.4:23 //

ayamoṣadhīgaṇaḥ saṃdhāne 'pi yojyaḥ // GRhtCM_3.4:24 //

saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ // GRhtCM_3.4:25 //