उद्भिदधिकरणम्

एवं स्मृतिसहितस्य वेदस्य प्रामाण्ये सिद्धेऽधुना वाक्यार्थव्याख्यानावसरे सत्यपरिसमाप्त्यैव प्रमाणलक्षणं केन संबन्धेन नामधेयचिन्तायाः प्रस्तावः क्रियते । के चित्तावदाहुः । किमुद्भिदादयो गुणस्य प्रमाणमुत क्रियाणामेव नामधेयत्वेनेति । तदयुक्तम् । एवं सति हि समस्तमेव शास्त्रं प्रमाणलक्षणादभिन्नं स्यात् । सर्वत्र ह्येतद्विचार्यते, किमिदं वाक्यमस्यार्थस्य प्रमाणमुतान्यस्येति । येऽपि चैते द्वे अपि सूत्रे पूर्वोत्तरपक्षौ परिकल्प्यैकाधिकरणत्वेन व्याचक्षते तैरपि ‘उक्तं समाम्नायैदमर्थ्यमित्यनेन सूत्रेण कः सिद्धान्तानभिप्रेतः पूर्वपक्षानुगुणोऽर्थो विधीयत इति वक्तव्यम् । न ह्युक्तैदमर्थ्यान्तर्भावचनमुद्भिदादीनामनिष्टम् । तस्माद्द्वयोरप्यधिकरणयोरनुमितपूर्वपक्षयोरुत्तरपक्षसूत्रद्वयमेतदिति व्याख्येयम् । तत्र प्रथमं तावदुद्भिदादीनुदाहृत्य संदेहः क्रियते, किमेते कं चिद्धर्मं प्रत्युपयोगं गच्छन्त्युत नेति । किं तावत्प्राप्तम् । ‘आम्नायस्य क्रियार्थत्वात्’131 इत्यानर्थक्यम् । आह च ।

321
त्र्यंशवेदप्रमाणत्वादुद्भिदादि ततोऽधिकम् ।
धर्मायानुपयुक्तं सदानर्थक्यं प्रपद्यते ॥

नह्येते विध्यादिष्वन्तर्भवन्ति । साध्यसाधनेतिकर्तव्यतानभिधायित्वात्तावच्चोदनाबाह्यत्वं, स्तुतिबुद्धयभावादर्थवादातिरेकः, कर्माङ्गभूतैवंसंज्ञकप्रकाशयितव्यार्थाभावान्मन्त्रकार्यनिवृत्तिः । न चान्यद्वेदप्रयोजनमस्तीत्यप्रमाणमेवंजातीयका इति । अत्राभिधीयते—

सर्वस्य त्रिविभागत्वाद्वेदस्योक्तेन हेतुना ।
उद्भिदाद्यप्रमाणत्वमतिरेकान्न सिध्यति ॥

यदा तदर्थत्रयान्यतमार्थमिति स्थितं तदा विचारः किमर्थमिति । न तावदर्थवादत्वं वाक्यशेषत्वाभावात् । कथं पुनरयं न वाक्यशेषो यावता ‘वायुर्वै क्षेपिष्ठा’ इत्यादिवदेकवाक्यताऽवगम्यते । नैतदस्ति । विधातव्यस्य हि यः शेषः सोऽर्थवादः । अयं तु विध्युद्देशादेव नातिरिच्यत इत्यवाक्यशेषः । तत्संभविनश्च स्तुत्युपयोगित्वं न युज्यत इत्युक्तमौदुम्बराधिकरणे । न चैकपदेन स्तुतिर्दृष्टा । न चेह तां प्रतिपद्यामहे । यदप्युद्भेदनं पशूनामनेन क्रियत इत्येवं प्राशस्त्यं कल्प्येत तदपि तृतीयान्तसमुदायाश्रयबलवत्तरकरणत्वप्रसिद्धया बाध्यते । अन्यथा हि प्रातिपदिकप्राधान्याद्वा ‘वायुर्वै क्षेपिष्ठा’ इतिवत्प्रथमैव प्रायोक्ष्यत । न चास्य मन्त्रत्वं, ताद्रूप्येणाप्रतीतेः । अध्येतृस्मरणाभावाच्च । न चैकपदत्वात्साकाङ्क्षत्वं करणप्रतीत्या वा स्मारकत्वम् । न चैतदभिधेयः कश्चित्प्रयोगसमवाय्यर्थो दृश्यते । न चासमवेतप्रकाशने कर्माङ्गत्वम् । मान्त्रवर्णिकद्रव्यकल्पनायामपि गौरवम् । न चास्य सूक्तवाकवद्विनियोजिका श्रुतिरस्ति येन मान्त्रवर्णिकद्रव्यकल्पना स्यात् । न चास्य रूपं प्रयोगार्हम् । अतश्चाविनियुक्तत्वात् ‘इषे त्वादिवदपि नाध्याहारेण निराकाङ्क्षीकृत्य प्रयोगः । स्फुटं च ब्राह्यणेनैकवाक्यत्वमित्यमन्त्रत्वम् । तस्माद्विध्युद्देशान्तर्गतस्यैवोत्तराधिकरणेन विचार्यते गुणविधिर्नामधेयमिति । तत्र तावत्—

प्रसिद्धेर्बलवत्त्वेन प्रयोजनवशेन च ।
322
अधिकत्वात्प्रवृत्तेश्च गुणरूपं विधीयते ॥

प्रातिपदिकं तावदुद्भेदनसमर्थे द्रव्ये खनित्रादाववयवप्रसिद्धयां प्रवर्तते । न च समुदायोऽर्थान्तरवाची लोके प्रसिद्धः । न च लोकादनवगतोऽर्थो वेदादवगम्यते संबन्धस्य शास्त्राहेतुत्वात् । तृतीयाऽपि च करणवाचिनी, क्रियायाश्च शक्तिमद् द्रव्यं तदाधारा वा शक्तिः करणं, तेनोद्भित्साधनको यागोऽवगम्यते । न च यागस्योद्भित्त्वं करणत्वं वा क्वचित्प्रसिद्धम् अर्थवत्त्वात्प्रवृत्तिविशेषकरत्वम् । विधायकोद्भित्पदपुरुषाणां प्रवृत्तौ विशेषः । अन्यथा ह्यनुच्चरितसमैव प्रवृत्तिरेषां स्यात् । अथ वा प्रसिद्धत्वाद्गुणविधिरर्थवत्त्वमभिधेयवत्त्वं नामधेयत्वे त्वर्थो न विज्ञायत इति योज्यते । अथ वा भेदेनार्थवत्त्वं हेतुः, उद्भित्पदस्य यजितः फलान्तरत्वात् । ततश्च विधिपुरुषयोः प्रवृतिविशेष इति वाच्यम् । ननु नामधेयमपि क्रतुं विशिंषदर्थत्प्रवृत्तिविशेषकरं च स्यात् । नैतदस्ति । कुतः—

आकृतेरविधेयत्वाद्धातुना व्यक्तिराश्रिता ।
सा च नाम्नाऽभिधीयेत जातिश्चेन्नैव नामता ॥

यदा तावद्धातुनैव लक्षणया विधिविषयत्वयोग्यत्वाद्यागविशेषः प्रतिपाद्यते तदा किमपरं तत्र नाम करिष्यति । अथ सामान्यमात्रमभिधीयते ततस्तस्यानिष्टमेवैतन्नामेत्यसं बद्धं सिद्धत्वादेव च विशेषस्य न नामधेयं विधायिष्यत इति वक्ष्यति । यदा च केनापि प्रकारेणोद्भिदादीनां विशेषवचनत्वं तदा तदत्यन्ताविनाभूतसामान्यवचनत्वेन यजेरनर्थकत्वम् । लाघवं च विधेर्गुणविधौ भविष्यति । यागानुवादात् । यद्येवं गुणाक्षिप्तत्वाद्विधिशक्तेर्न तर्हि कर्म विधीयते, तथा चाविहिते कर्मणि कस्य गुणो विधीयत इत्यानर्थक्यमत आह—प्रकृतौ ज्योतिष्टोम इति । ननु गुणविधिपक्षे ज्योतिष्टोमेनेत्यस्यापि तत्परत्वादविहितमेव कर्म । गत्यभावादिदमेकं कर्मविधानं भविष्यति । तद्व्यावृत्ते च विधायके च गुणस्य विधातुमशक्यत्वाज् ज्योतिष्टोमपदमेवैकं नामधेयम् । अथ वा तदेकं गुणविशिष्टं कर्मविधानमितराणि कर्मानुवादेन गुणविधानानि । नन्वेवं सति सर्वा एकाहाहीनसत्रचोदना ज्योतिष्टोमस्यैव गुणविधिद्वारेण प्रकरणादनतिरिक्ता इति कर्मान्तराभावान्न ज्योतिष्टोमः कस्यचित्प्रकृतिरिति तच्छब्देन नाभिधातव्यः । सिद्धान्ताभिप्रायेणाऽऽहेति के चित् । अथ वा प्रक्रियत इति प्रकृतिः, प्रकृतज्योतिष्टोम इत्यर्थः । 323 अथ वा ‘अथैष ज्योतिः’ इत्येवमादीनां करणविभक्त्याख्यातसंस्पर्शाभावाद्गुणविधित्वानुपपत्तेरेकान्तेन भेदकतया कर्मनामत्वं तदपेक्षया च ज्योतिष्टोमः प्रकृतिः । ननूत्पत्तिवाक्यशिष्टेन सोमेन ज्योतिष्टोमेन वाऽवरोधाज्ज्योतिष्टोमे गुणान्तरविधानमयुक्तम् । काम्यत्वादुद्भिदादयो बाधका भविष्यन्ति । नित्ये प्रयोगे च पूर्वगुणस्यार्थवत्ता । अथ वा विशिष्टविहितमपि कर्म स्वरूपमात्रं निष्कृष्य गुणान्तरे विहितं नौत्पत्तिकाद्विशिष्यते । अन्यथा गत्यसंभवाद्विकल्प इति मन्यते ॥ १ ॥

यदुत्पत्तौ प्रथमज्ञानेऽर्थान्तरपूर्वकत्वेनैकान्ततो न प्रसिद्धमुद्भिदादि तद्वैदिकव्यवहारे प्रथमोपनिपातात्सामानाधिकरण्येन नामधेयं स्यात् । अथ वैवमपूर्वं कर्म विदधदर्थवद्भविष्यति । अथ वा कस्य नामधेयमिति संदेहेऽभिधीयते । यस्योत्पत्तावपूर्वं निष्पद्यते यागस्येत्यर्थः । किं कारणम्—

गुणो विधीयमानो हि फले कर्मणि वा भवेत् ।
विशिष्टविधिबुद्धया वा सर्वथा च न युज्यते ॥

फलं प्रति तावद्विधीयमाने परपदसंबन्धविधानं व्यवहितकल्पना धातोः पारार्थ्यमौत्पत्तिकसोमबाधोऽनदनीयेन च खनित्रादिनाऽत्यन्ताप्रसिद्धेन याग इति दोषास्तथा यागं प्रति गुणविधौ फलपदानर्थक्यम् । सार्वकाम्यप्राप्तज्योतिष्टोमविशेषणत्वे वाक्यभेदः । प्रत्ययव्यापारविप्रकृष्टता धातुपारार्थ्यानदनीययागसोमबाधविकल्पाश्चात्यन्तायुक्ताः । तथा विशिष्टविधौ 132सर्वपारार्थ्यमनेकविधिशक्तिकल्पना मत्वर्थलक्षणा, गम्यमानसामानाधिकरण्यत्यागोऽनदनीययागश्चेति दोषाः । तस्मान्न गुणविधिः । तद्दर्शयति—इतरथा श्रुतिरुद्भिदादीन् वक्ष्यति तद्वतो लक्षयेत् । वक्ष्यन्ती लक्षयेत् इति वा ग्रन्थः । प्रातिपदिकसामर्थ्यमुक्त्वा विभक्तिसंबन्धादप्येतदेवावगम्यत इति दर्शयति—यागेन कुर्यादित्यादिना । किं च—

324
विधाने चानुवादे च यागः करणमिष्यते ।
तत्समीपे तृतीयान्तस्तद्वाचित्वं नु मुञ्चति ॥

यत्करणाभिधायिन्या तृतीयया इत्येवमादिषु कारकाणां विभक्त्यर्थत्वाभ्युपगमात्कथं133 करणवाचिनो हि प्रातिपदिकादित्युच्यते । नैष दोषः । करणाश्रयवाचिनो हीत्यभिप्रायः । अथ वा करणशब्दो यादृशमर्थं ब्रवीति तादृशस्य प्रातिपदिकं वाचकमेव । कृदन्तेन हि कारकविशिष्टं द्रव्यमेवोच्यते न विभक्तिवन्निष्कृष्टा शक्तिः । तथा च करणं करणेन करणायेति च कारकान्तरयोगो दृश्यते । अन्यथा हि विभक्त्यभिहितेनैवैकेन कारकेण वशीकारान्न द्रव्यं कारकान्तरयोगं प्रतिपद्येत । शक्तेस्तु शक्त्यन्तरं नास्त्येव । तस्माच्छक्त्युपसर्जनद्रव्यवचनत्वात्कृदन्तानामुपपन्नं करणशब्दार्थवाचित्वं प्रातिपदिकस्य । तेनैतदुक्तं भवति । यदस्मिन् वाक्ये करणं तद्वाचिनः प्रातिपदिकात्तृतीययोत्पत्तव्यं यागश्चात्र फलभावनायाः करणं न द्रव्यमिति वक्ष्यति134 । ततश्च यद्युद्भित्पदं यागवचनमेवं तृतीयान्तं सदेकवाक्यतां यास्यत्यर्थान्तरवचनत्वे त्वसंबद्धं स्यात् । ननु च—

प्रत्यक्षं द्रव्यवाचित्वमुपन्यस्तं कथं पुनः ।
करणत्वानुमानेन बाध्यते व्रीहिसोमवत् ॥

यथैव ‘व्रीहिभिर्यजेत’ ‘सोमेन यजेत’ इत्यादीनां करणभूतयागैकवाक्यत्वे सति तृतीयान्तत्वं वैयधिकरण्येऽप्यविरुद्धमेवमिहापीति । हठ इति—चिरंतनतडागोदका325 च्छादितहरितद्रव्यमुच्यते । यथा तदुत्सार्यमाणमपि स्वच्छन्दतः पुनःपुनरुदकं छादयत्येवं योऽन्योऽपि स्वच्छन्दव्यवहारः स हठ इति प्रसिद्धः । तदुच्यते—

पदमज्ञातसंदिग्धं प्रसिद्धैरपृथक्श्रुति135 ।
निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥

व्रीह्यादयो ह्यत्यन्तरूढास्ते स्वार्थमपरित्यजन्तः सामानाधिकरण्यमप्रतिपद्यमाना गत्यन्तराभावाद्गुणविधयो विज्ञायन्ते । ये पुनरुद्भिदादयो यौगिकास्तेषां येनैव प्रकारेण यत्नेन द्रव्यवचनत्वं तेनैव कर्मवचनत्वमप्युपपद्यत इति प्रत्यक्षप्रसिद्धावनुदासीनायामनुमानेनाप्यज्ञानसंशयव्युदासकरणं न दुष्यति । सर्वशब्दार्थावधारणे ह्ययमभ्युपायो, यत्प्रसिद्धसामानाधिकरण्यं नाम । प्रधानं च करणत्वं यागे लब्धात्मकं शक्नोति प्रातिपदिकमात्मविषयमापादयितुम् । किं च—

विभक्त्यर्थानुवादाच्च विधेः स्यान्नाम्नि लाघवम् ।
गुणपक्षे विधेयत्वं संख्याकारकयोरपि ॥

त्वत्पक्षे ह्यवश्यं काचिद्विभक्त्यर्थेऽपि प्रत्ययस्य विधिशक्तिः कल्प्या स्यात् । तस्मादवयद्वारेणास्ति कर्मण्यपि प्रसिद्धिः । ज्योतिष्टोमादेरपि स्वफलोद्भेदनकारित्वादेतन्नामप्रसङ्ग इति चेत् । न । सामानाधिकरण्यावधारितविषयविशेषस्यावयवान्वाख्यानात् । न चास्य ज्योतिष्टोमादिभिः समभिव्याहारोऽस्ति । अथवाऽर्थापत्तिवशेनैतद्विशेषविषयमेवोद्भेदनं निमित्तं, न चान्यत्र तदस्तीति व्यवस्था । यथा सास्नादिमद्गतगमनविशेषनिमित्तत्वं गोशब्दस्य । अविधायकत्वादित्यस्य व्याख्या न नामधेयं विधायिष्यत इति । संज्ञासंज्ञिसंबन्धरूपेण ‘वृद्धिरादैच्’136 इत्यादिवदविधानं सामानाधिकरण्यावयवप्रसिद्धिभ्यां तत्सिद्धेः । न तु नामधेयार्थो न विधीयते तदधीनत्वाद्यामविशेषसिद्धेः । इह हि यद्यपि संज्ञासंज्ञिसामानाधिकरण्यं नास्ति तथाऽप्यात्मरूपव्यवच्छिन्नमेवार्थं संज्ञा गमयतीति 326 विशेषणविशष्यभावान्न भिद्यते । नन्वेवं शब्दस्वरूपाभिधानं प्रसज्येत ।प्रत्यक्षावगतस्वरूपविशिष्टार्थाभिधानादप्रसङ्गः । सर्वत्र ह्यगृहीतविशेषणा विशिष्टबुद्धिर्न दृष्टा, न त्वन भिहितविशेषणा । न चैतावता शब्दस्वरूपारोपप्रसङ्गः । तदनुरोधेन विद्यमानार्थांशविशेषोद्धरणादित्युक्तं प्राक् । नाम्नैव चैवमादीनां प्रकृतितो भेदोऽन्यथा हि तदनवच्छिन्नो यजिर्गुणफलाद्यर्थं पुनः श्रुतिः प्रकृतिगामित्वान्नैव कर्म भिन्द्यात् । अथ वा सर्वनामधेयेषु किंचिदर्थगतमपि विशेषणमस्तीत्यरुणैकहायन्यादिवदेव विशेषणविशेष्यता । न च यज्युच्चारणमन्तरेणास्य यागविशेषनामत्वमिति न सामान्यस्यार्थकत्वम् । परस्परसंनिधानेन हि नामापि यागविषयं यागोऽप्येतदवच्छिन्नो न सामान्यमात्रं प्रकृतो वेति लभ्यते । तस्मादुभयोरर्थवत्ता विशिष्टभावनाविधानाच्चोभयोरपि विधानमिति नानुवादत्वम् । एवं च सति न नामत्वं विधित्वमात्रप्रतियोगीति, ये पूर्वपक्षे विध्यन्तर्भावं सिद्धान्ते तु विध्यर्थवादमन्त्रातिरेकं नाम्नां वर्णयन्ति तेषामयुक्तमेव । अशेषव्यवहाराङ्गभावाच्च नाप्रवृत्तिविशेषकरता । नह्यृत्विग्वरणादिध्वनेनाहं यक्ष्य इति लघुराख्यानोपायः स्यात् । ‘दर्शपूर्णमासावारप्स्यमानः समे दर्शपूर्णमासाभ्याम्’137 इति गुणोपबन्धो दर्शपूर्णमासाभ्यां स्वर्गकाम इति च फलोपबन्धोऽन्यथा न स्यात् । तस्मान्नामधेयान्येवंजातीयकानीति सिद्धम् ॥ २ ॥

इत्युद्भिदधिकरणम् ॥ १ ॥
  1. जै॰ सू॰ ( १-२-१ ) ।
  2. सर्वपारार्थ्येति—विशिष्टविधानेऽपि विशिष्टस्यापदार्थत्त्वेन सर्वेषां नामधात्वाख्यातानां विशिष्टसमर्पणात्पारार्थ्यमित्यर्थः ।

  3. अभ्युपगमादिति—‘इह हि गुणमरुणिमानममूर्तं सन्तं क्रियायाः करणमिति शब्द उपदिशति यत्करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति—अरुणयेति, । इत्याद्यरुणाधिकरणस्थभाष्यविरुद्धमिदं भाष्यमित्याशयः ।

  4. जै. सू. ( २-१-१ ) भावार्थाधिकरणे इति शेषः ।
  5. अपृथक्श्रुतीति—सामानाधिकरण्यनिर्दिष्टं सदित्यर्थः ।

  6. पा॰ सू॰ ( १ । १ । १ ।)
  7. नामधेयस्य भाष्यकारोक्तं गुणफलोपबन्धेनार्थवत्त्वं प्रयोजनान्तरोपलणार्थमित्याह—अशेषेति । कानि प्रयोजनान्तराणीति चेत् ।

    संज्ञायाः कर्मभेत्तृत्वं द्वितीये यद्वदिष्यते । यच्चेष्टौ यागषट्कस्य फलवत्त्वं वदिष्यते । सोमयागस्य च ज्योतिष्टोमेऽध्याये चतुर्थके । यश्चाग्निहोत्रधर्माणां प्रवेशः कौण्डपायिने ॥ सप्तमे वक्ष्यते सर्वं तन्नाम्नां फलमिष्यते । वाक्यान्तरोत्पादिते च कर्मण्यङ्गं विधीयते ॥ फलं वा यत्र तत्रास्मान्नर्ते कर्म विशेषधीः । द्रव्यदैवतशून्यायां यागोत्पत्तौ च नामतः ॥ विना निर्धारणाभावाद्विशेषस्याविधेयता । धर्मप्रमोपयोगित्त्वमप्यस्येत्थं च सिध्यति ॥ यागेनानेन यक्ष्येऽहं तेन याजय मामिति । नाम्ना विनैवमादिश्च व्यवहारो न सिध्यति ॥ मीमांसाविधिवाक्यार्थज्ञानानुष्ठानलक्षणे । त्रिविधे व्यवहारेऽस्मिन् सर्वस्मिन्नाम कारणम् । इत्येवं प्रदर्शितान्यनुसंधेयानि ।