भावार्थाधिकरणम्

370 संबन्धं तावल्लक्षणद्वयस्य करोति तत्र प्रथमेऽध्याये प्रमाणलक्षणं वृत्तमित्युक्तम् । तत्कुतः, नैव हि प्रथमेऽध्याये सूत्रकारेण किं चन लक्षणेन प्रमाणादेः स्वरूपमुपवर्णितम् । तन्नाम लक्षणमुच्यते येन तद्व्यतिरिक्तेभ्यस्तस्य स्वरूपं व्यावृत्ताकारं निरूप्यते । न चेह प्रमाणादीनां लक्षणमुक्तम् । अनुमानादीनि तावन्नैव सूत्रितानि । प्रत्यक्षमपि धर्मं प्रत्यनिमित्तत्वेनोपन्यस्तं न लक्ष्यत्वेनेति व्याख्यातम् । न च शब्दोऽपि कश्चिद्धर्मप्रमाणभूतो लक्षितः, अस्मिन्नेवाधिकरणे तस्य लक्ष्यमाणत्वात् । यदपि च वृत्तिकारेण सर्वेषां लक्षणं प्रदर्शितं न तदध्यायार्थत्वेनोपसंहर्तुं युक्तम् । सूत्राध्यायार्थानुपसंहारात् । कथं च समस्तलक्षणार्थव्यतिरिक्त एवार्थे सूत्राणि क्षीयेरन् । अपि च वृत्तिकारेण योऽप्युक्तः षट्कः प्रत्यक्षपूर्वकोऽपरीक्ष्यतया सोऽपि नैव लक्षणगोचरः, लोकप्रसिद्धार्थानि हि तान्यपरीक्ष्यत्वेनोक्तानि न प्रथमाध्यायविषयत्वेनोपसंहारमर्हन्ति । तस्माद्यत्प्रथमाध्याये वृत्तं तदालोच्यैतद्भाप्यं नेयम् । तत्र प्रमाणलक्षणं तावच्चोदनालक्षणाश्रयणस्य, विध्यादितत्त्वनिर्णीतिः प्रमाणेनैव स्थिता । समस्तो हि प्रथमः पादश्चोदनासूत्रपरिकरः । तत्र च धर्मस्य चोदनालक्षणत्वमुक्तम् । अतोऽवधारितार्थलक्षणशब्दसाहचर्यात्प्रमाणशब्दः प्रतिपाद्यत इत्येवं व्युत्पाद्य धर्मविषय एव व्याख्येयः । सत्यपि प्रमेयमात्रवाचित्वे, अस्मिन्शास्त्रे जिज्ञास्यत्वेन धर्मः प्रमेयः प्रक्रान्त इति स एव गृह्यते । अथ वा करणमेव प्रमाणं तस्यैव लक्षणमुक्तम् । यद्यपि च सर्वप्रमाणानां तन्नोक्तं तथाऽपि धर्मप्रमाणस्य चोदनात्वं लक्षणमित्येतावतैवोक्तं मन्यते । न चावश्यं सर्वात्मनैव लक्षिते लक्षणत्वम् । विशेषरूपाणामानन्त्येन सर्वलक्षणाभावप्रसङ्गात् । अपि चौत्पत्तिकसूत्रेण विशेषोऽप्युक्त एव येनाऽऽगमविशेषो गम्यते । अथ वोपन्यस्तस्य चोदनात्मकस्य प्रमाणस्य लक्षणं प्रामाण्यकारणमित्युपसंहारः । तथा यद्यपि विधेरिदं रूपमिदमर्थवादस्येदं मन्त्रस्येत्येवं नोक्तं तथाऽपि धर्मं प्रत्युपयोगाभिधानात्तत्वं निर्णीतम् । अवसराभावात्तु तत्स्वरूपं न निर्दिष्टम् । श्रुतिमूलत्वं विज्ञानस्य स्मृतिप्रामाण्ये तत्त्वम् । नामधेयस्य चोदनान्तर्गतत्वात्प्रमाणत्वम् । संदिग्धार्थनिर्णये वावयशेषसामर्थ्ययोः प्रामाण्य371 मित्येवं समस्तमध्यायं प्रमाणलक्षणमाचक्षते । तन्न प्रस्मर्तव्यमिति । अविस्मृतप्रामाण्यो हि भेदादिप्रतिपादनम् 169अविशेषादनर्थकं हि स्यात् इति क्रियमाणं सहते । अन्यथा ह्यनर्थकं नामेत्येव प्रत्यवतिष्ठेत । ननु प्रधानाप्रधानचिन्ता तृतीयचतुर्थयोर्विषयः कथमत्रोपन्यस्यते । के चिदाहुः । इह द्रव्यकर्मणोरुत्तरत्र तु कर्मणामेव गुणप्रधानत्वविचारादपौनरुक्त्यमिति । तदयुक्तम् । 170‘द्रव्यगुणसंस्कारेषु’ इत्यत्र सर्वाभिधानात् । तेनैवं वाच्यम्—

लक्षणार्थोऽत्र तत्त्वेन भेदः शब्देतरादिभिः ।
तमन्वपूर्वभेदोऽपि प्राधान्यं तत्प्रसिद्धये ॥

कर्मभेदस्तावदौत्सर्गिको लक्षणार्थस्तदपवादत्वेनाभेदः । तदनुनिष्पादिनौ त्वपूर्वभेदाभेदौ । तत्र प्रतिकर्मभेदमपूर्वभेदप्रसक्तौ तृतीयसिद्धः प्रधानाप्रधानविचारः पुनरपवादत्वेनाऽऽरप्स्यते । सत्यप्यवहन्त्यादीनां शब्दान्तरादिभिर्भेदे कर्माकाङ्क्षितदृष्टप्रयोजनपर्यवसानान्न क्रियाजन्यापूर्वान्तरोत्पत्तिः । यत्तु नियमापूर्वं तत्क्रियाकृतं न भवतीति न तया व्यपदिश्यते । तेन यत्रैव द्रव्यादीनि प्रति क्रियाणां प्रधानत्वं तत्रैव तद्भेदनिमित्तापूर्वभेदसिद्धिः । अस्य च विवेकार्थं यद्गुणप्रधानलक्षणं वक्ष्यते तदपवादार्थं धर्ममात्रे तु ‘स्तुतशस्त्रयोः’ इति चाधिकरणद्वयं171 प्रस्तोष्यते । ततश्चाऽऽख्यातद्वैविध्ये विचारिते प्रसङ्गात्तृतीयं प्रकारमभिधायकत्वं प्रतिपादयितुं मन्त्रप्रस्तावः, तल्लक्षणादीनि तु प्रसक्तानुप्रसक्तेन यावत्पादसमाप्ति । ततः शब्दान्तराभ्यासाभ्यां भेदमुक्त्वा पौर्णमास्यधिकरणेनाभ्यासापवादः करिष्यते समुदायानुवादत्वात् । ततस्तदपवादार्थमुपांशुयाजाघाराग्निहोत्रपशुसोमाधिकरणानि । ततः संख्यासंज्ञागुणैर्भेदः । तावच्च गुणगतो विचारो यावत्प्रकरणान्तराधिकरणम् । ततस्तन्न्यायानुवृत्तिराशाखान्तराधिकरणात् । तत्र च षट्कातिरिक्तभेदकारणव्युदासः संज्ञाभ्यासगुणप्रक्रियाणां चाऽऽशङ्कानिवृत्तिरित्येतावान् भेदलक्षणार्थः । एष एव चार्थोऽवश्यं वक्तव्योङ्गाङ्गित्वाद्यवधारणार्थम् । न चान्यस्येदानीमवसरोऽस्तीत्यमेवाध्यायसंबन्धः । कुतः—

शेषशेष्यादयः सर्वे कर्मभेदनिबन्धनाः ।
कार्ये ज्ञातेऽधिकारः स्यादुपदेशेऽतिदेशधीः ॥

372 प्राक्तावत्प्रमाणलक्षणाद्वेदार्थविचारात्मकत्वान्न कस्यचिद्भेदलक्षणादेः प्रस्ताव इत्युत्तरकालमारम्भः । तत्रापि शेषशेषित्वं प्रयोजकाप्रयोजकत्वं क्रमश्च भिन्नानां भवतीति न भेदलक्षणात्प्रागारभ्यते । तथाऽधिकारः कर्मस्वरूपेऽवधारिते तद्योग्यतया शक्यो निरूपयितुमिति पञ्चापि लक्षणानि प्रतीक्षते । तथोत्तरः षट्कोऽतिदेशविषयत्वादुपदेशज्ञानाधीनसिद्धिः समस्तः समस्तं पूर्वषट्कमपेक्षते । ततश्च परिशेषसिद्धोऽयं भेदलक्षणस्य संबन्ध इत्यत्राऽऽरभ्यते । षड्विधः कर्मभेद इति—साधनभेदोपचारात् । वक्ष्यमाणसूत्रक्रमानुरोधान्नामधेयं संख्यानन्तरं पठितव्यं सदनादरादन्ते पठितम् । इतिकरणो हेत्वर्थः । षड्विधः कर्मभेद एतैः कारणैरिति यावत् । अथ वा करणे भेदशब्दं व्युत्पाद्य ।सामानाधिकरण्येनैव शब्दान्तरादीनि व्याख्येयानि । संज्ञाशब्दान्तरयोः संख्यागुणयोश्चापौनरुक्त्यं स्वस्थाने वक्ष्यामः । सर्वदा चैषां भिन्नविषयत्वान्न श्रुत्यादिवद्बलाबलचिन्ता भविष्यतीति तद्भेदप्रतिपादनमात्रं तात्पर्येण । अन्यदुपोद्घातप्रसक्तानुप्रसक्त्यादिना । तत्र—

चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते ।
प्रसक्तानुप्रसक्तादि प्रस्तुतादुपजायते ॥

यथेदमेवाधिकरणं प्रकृतानुनिष्पाद्यपूर्वभेदानुसारसिद्ध्यर्थमुपोद्घातत्वेन भविष्यति कतरस्मात्पदात्फलेन संबध्यमानादपूर्वभेदाभेदावनुगन्तव्याविति । यदा निरवयवौ वाक्यवाक्यार्थौ स्यातां ततः किं प्रतिपदं धर्म इत्यादिरसंबद्ध एव विचारः स्यादत आह॔ वाक्ये च पदानामर्था इति । अत्रापि चोद्यते

चोदनालक्षणत्वेन वाक्यार्थोऽवस्थितो यदा ।
धर्मः प्रतिपदं वाच्यः कथमाशङ्क्यते तदा ॥

यदि हि धर्मस्वरूपमभिधीयेत ततः किं पदेन पदेनोच्यत इति विचारो युज्यते 373 लाक्षणिके त्वयुक्तः ॥ तदुच्यते—

धर्मत्वं फलसंबन्धात्पदार्थस्यैव युज्यते ।
तत्किमेकस्य सर्वेषामिति युक्ता विचारणा ॥

न चात्र यो धर्मः स किं पदेन पदेनोच्यत इत्येवं विचार्यते किं तर्हि यः पदेन पदेनोच्यते स किं फलसंबन्धोत्तरकालं वाक्यार्थात्मना गम्यमानो धर्मो भवति, अथेतरपदार्थानुगृहीत एकः पदार्थ इति । तथा च सर्वैरेकस्य धर्मत्वं प्रतिपादितं भवति । साक्षात्फलसाधनमात्रस्य धर्मत्वाभ्युपगमात् । न तु सर्वेषामेकः कश्चिदर्थोऽस्ति यः सर्वैरेक इत्येवमाश्रीयेत । यच्च फलपदेन सह संबध्यते तस्यार्थं धर्ममपूर्वसाधनं च मन्यन्ते । तेन किं सर्वाणि पदानि फलेन संबध्यन्ते किं वैकमिति विचारः । किं प्राप्तं, प्रतिपदमिति । कुतः—

ऐकरूप्येण संबन्धः प्रधानेन च सिध्यति ।
तस्मात्फलपदेनैव सर्वं संबध्यते पदम् ॥

यदि हि विशेषो गम्येतेदं फलसंबन्धयोग्यमिदं नेति ततः किंचिदेव संबध्येत, अनवगम्यमाने तु सर्वाणि पदानि फलेनैव संबध्यन्ते । यदि चैकं फलसंबन्धीतराणि च तत्संबन्धीनीति कल्प्यते ततो वाजपेयाधिकर172णन्यायेनैकस्य फलं प्रत्युपादानविधानगुणभावादितरत्तु प्रत्युद्देशानुवादप्राधान्याद्वैरूप्यनिमित्तवाक्यभेदप्रसङ्गः । सर्वेषां तु फलं प्रत्युपादीयमानानामैकरूप्यात्तन्त्रसंबन्धोपपत्तिः । सर्वश्च सतिसंभवे गुणमतिलङ्ध्य प्रधानेनैव नित्यं संबध्यते । तस्मात्सर्वेषां फलसंबन्धाद्धर्मत्वं, तत्र तु किं सत्रिवत्प्रत्येकं कृत्स्नं फलं साधयन्ति, अथ दर्शपूर्णमासवत्संहत्य, तथा किं विकल्पेन समुच्चयेन वेत्यादि यथेष्टं कल्पनीयम् । तत्र फलभूमगरीयस्त्वादेकशब्दोपादानाभावात्सत्रिवत्प्रत्येकं साधनशक्त्यवगमात्सर्वेभ्यः पृथक्फलमिति पक्षः । अथ वाऽरुणादिन्यायेनैकवाक्योपादानात्संहतानां फलम् । अथ वैकनिराकाङ्क्षत्वान्न तदानीमेवेतरसंबन्धोपपत्तिस्तस्माद्विकल्प इति । अत्राभिधीयते—

फलेन यस्य संबन्धस्ततोऽपूर्वं प्रकल्प्यते ॥
तदल्पत्वोपपत्तौ च न युक्ता बहुकल्पना ॥

374 यदि हि फलसंबन्धमात्रपर्यवसाय्येव वाक्यं भवेत्ततः कदा चिदपि सर्वाणि फलेन संबध्येरन् । इह तु तावन्मात्रेणासिद्धेरपूर्वमन्यत्कल्पयितव्यं तच्चानुपपत्तिप्रमाणकं, तत्रैकापूर्वकल्पनयोपपन्ने नादृष्टान्तरकल्पनाप्रमाणमस्ति । यो ह्यनेकान्यपूर्वाणि कल्पयति कल्पयत्यसावेकं, तच्चेत्कल्पितमर्थवत्त्वाद्वाक्यस्य क्षीणान्यथानुपपत्तिर्नापूर्वान्तरस्य प्रमाणं173 भवति । तस्मादेकमेव फलसंबन्धि तस्माच्चापूर्वमितरत्फलवदुपकारीत्यध्यवसीयते । न चात्र विरोधो भविष्यति नामधेयत्वेन परिहारात् । अगत्या वा ‘दशापवित्रेण ग्रहं संमार्ष्टि’ इतिवन्मत्वर्थलक्षणाश्रयणात्, अर्थाक्षिप्तसाध्यांशद्वारेण वा धात्वर्थैरात्मीयकरणग्रहणसिद्धेः । एवं स्थिते कतरदेकं संबध्यतामिति सर्वथाऽनेकादृष्टकल्पनापरिहारादनियमप्राप्तावुच्यते—

प्रधानं फलसंबन्धि तत्संबन्ध्यङ्गमिष्यते ।
प्रधानाङ्गत्वमेकस्य न चैकत्रावकल्पते ॥

न ह्येकस्मिन्वाक्ये तदेव कदा चित्फलसंबन्धात्प्रधानं कदा चित्फलवदुपकारादङ्गं युज्यते नियतरूपत्वादङ्गाङ्गिभावस्य । तस्मान्नियोगेनैवाऽऽख्यातपदान्नामपदाद्वाऽपूर्वप्रतीतिः । कः पुनर्भावः के वा भावशब्दा इति । यावन्तः फलसंबद्धेषु वाक्येष्वाख्यातशब्दा यजतिजुहोतीत्येवमादयस्तेषु प्रत्ययार्थप्राधान्यात्कर्तरि च लकारोत्पत्तेर्यागादिविशिष्टकर्त्रभिधानं, कथं चिद्वा विपर्ययात्कर्तृविशिष्टयागाद्यभिधानं मन्वानस्य प्रश्नः । 174सत्यामपि चैकपर्यनुयोगेनोभयपर्यनुयोगसिद्धौ योऽयं यजनमिज्या याग इत्याद्युदाहृत्यैव भावार्थतां ब्रवीति तन्नूनं केऽप्यलौकिका भावशब्दा अपीत्युभयप्रश्नः । सिद्धान्तवादी तु भवतेर्णिजन्तात् 175‘एरच्’ इत्यच्प्रत्यये कृते भावनावाचिनं भावशब्दं व्युत्पाद्याऽऽख्यातस्य चान्वयव्यतिरेकाभ्यां तत्परत्वं कर्त्रभिधानप्रतिषेधं चाभिप्रेत्योदाहरति—यजति ददाती375 ति । परः पुनर्भवतेर्णिजन्तादन्येन नैषोऽर्थोऽभिधीयते, न चाऽऽख्यातप्रत्ययस्यात्र व्यापारो, धात्वन्तरार्थत्वात् । कामं तुल्यजातीयत्वेन धातवो ब्रूयुस्तेऽपि तु यागादिवचनत्वादसमर्था इति मत्वाऽऽह—ननुयागदानहोमशब्दा इति । अत्रोच्यते—

यागदानाद्यनुस्यूतो भावनात्माऽवगभ्यते ।
नित्यमाख्यातशब्देभ्यस्तस्माद्भावार्थतेष्यते ॥

यावानेवह्यनन्यलभ्योऽर्थः शब्दाद्नम्यते स सर्वः शब्दार्थः । सर्वत्र चाऽऽख्याते धात्वर्थश्च तदनुरक्ता च भावना विज्ञायते । तस्माद्भावार्थत्वव्यपदेशः । तद्व्यतिरिक्तास्तु द्रव्यगुणशब्दा विज्ञायन्त एवेति न पृष्टाः । तत्र द्रव्यादिशब्दानां निष्पन्नार्थाभिधायिनां करणार्थत्वयोग्यत्वात्प्राप्नोति फलसंगतिः । सर्वत्र हि फलं साध्यत्वात्सिद्धरूपं साधनमपेक्षते न साध्यान्तरं, नामार्थश्च सिद्धत्वात्तदपेक्षापूरणमर्थो नाऽऽख्यातार्थः स्वयमेव तावत्साध्यत्वात् । तस्माद्द्रव्यादिभिः फलमिति प्राप्ते 176सूत्रेणोत्तरं दीयते—

भावार्थः कर्मशब्दा ये तेभ्योऽपूर्वक्रियागतिः ।
तैः कुर्याद्यजिना स्वर्गमेष ह्यर्थो विधीते ॥

376 फलसंबन्धो हेतुरपूर्वप्रतिपत्तेः । संबन्धश्चाऽऽकाङ्क्षापूर्वकः । सा च भावशब्देभ्यः प्रसर्पन्ती दृश्यते न द्रव्यगुणशब्देभ्यः । तस्मादाख्यातेभ्योऽपूर्वभावना गम्यते । तत्र च धात्वर्थस्य करणत्वप्रतिपत्तिः प्रत्यासत्तेः । अतस्तेनैव फलकरणभूतेनान्यथानुपपत्त्याऽपूर्वं भाव्यत इत्यवधार्यते । कथं पुनर्यज्यादीन्पृथकृत्य केवलप्रत्ययवाच्य एव भावनार्थो लभ्यते भावयेदिति । कुतः—

अभिदध्युः स्वशक्त्या हि विधिमात्रं लिङादयः ।
ण्यन्तस्य भवतेरर्थः केनांशेनाभिधीयते ॥

न च धात्वन्तरार्थं यज्यादयः प्रतिपादयन्ति । स्वार्थमात्रव्यापृतत्वात् । अतः शब्दरहितमेवेदमारोप्यते भावयेदिति । किं च ।

शब्दान्तरस्य योऽप्यर्थः पर्यायैरभिधीयते ।
न स तेनैव सहितस्तस्मिन्नर्थे प्रयुज्यते ॥

तद्यथा पिकमानयेत्युक्ते यो नामार्थं न प्रतिपद्यते तस्मै कोकिलशब्दमेव केवलं प्रयुञ्जते न कोकिलः पिक इति, तथाऽत्र यद्याख्यातस्य करोतिर्ण्यन्तो वा भवतिः पर्यायः ततस्तदर्थकथने तन्मात्रमेव प्रयोक्तव्यं नाऽऽख्यतप्रत्ययोऽपि, न हि तदानीं विविच्य ज्ञायते केनांशेन क्रिया प्रत्याय्यत इति । अत्र तु भावयेत्कुर्यादिति वा पुनरपि लिङ् प्रयुज्यत एव । अतश्च योऽनैन यजतेः परेणार्थः प्रतिपादितोऽसौ भावयतेरपि परेण तेनैवेत्यधिकावाप एव भावयतिः । तस्मादवैदिक इति । अत्राभिधीयते । सर्वत्रैव तावत्—

सिद्धकर्तृक्रियावाचिन्याख्यातप्रत्यये सति ।
सामानाधिकरण्येन करोत्यर्थोऽवगम्यते ॥

इह केभ्यश्चिद्धातुभ्यः परा तिङ्विभक्तिरुच्चार्यमाणा कर्त्रात्मलाभमात्रमेव व्यापारं प्रतिपादयति यथाऽस्तिभवतिविद्यतिभ्यः । अपरेभ्यस्तु सिद्धे कर्तर्यन्यात्मलाभविषयव्यापारप्रतीतिः । यथा यजति ददाति पचति गच्छतीति । द्रव्यमेव च विशिष्टशक्त्युपेतं प्रचलिता377 त्मतत्त्वं विप्रकीर्णस्वभावं पूर्वापरीभूतं प्रथमावस्थातः प्रच्युतं परामवस्थामप्राप्तं व्यापारशब्दवाच्यं भवति । तत्र कदाचित्कर्तैवैवमवस्थः प्रतीयते, कदाचित्सिद्धे कर्तर्यन्यः । तद्यदा कर्तुरेवैषाऽवस्था भवति तदाऽसौ स्वयमेवान्यस्मादात्मलाभमपेक्षमाणः परनिष्पत्तावव्याप्रियमाणत्वान्न करोतिशब्दवाच्यतां प्रतिपद्यते । यदा तु लब्धात्मकोऽन्यत्र व्याप्रियते तदा करोतीत्येवमपदिश्यते । तथा च किं करोति पठति गच्छतीति सामान्यविशेषरूपेण सामानाधिकरण्यप्रयोगो दृश्यते, न तु किं करोति भवत्यस्ति वेति प्रयुज्यते । तस्माल्लब्धात्मककर्तृव्यापारवचनानि करोत्यर्थवन्त्याख्यातानि । तत्र च क्रियमाणेन केनचिदवश्यं भवितव्यम् । कुतः—

करोतिः क्रियमाणेन न कश्चित्कर्मणा विना ।
भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥

करोतेर्नित्यं सकर्मकत्वाद्यावत्क्रियमाणं न लभ्यते न तावदर्थः पर्यवस्यति । सर्वकारकाणां चावान्तरक्रियासु कर्तृत्वं प्रतिपद्यमानानां प्रधानक्रियासु कर्मादिविभागो जायते । प्रतिक्रियं योग्यताभेदादवान्तराक्रियावैचित्र्यं भवति । तत्रान्वयव्यतिरेकाभ्यामिदमवगतं भवतिक्रियायाः कर्ता करोतेः कर्म संपद्यत इति । तथा हि—

नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥

य एव हि प्रवृत्तभवनः संभावितभवनो वाऽन्येन प्रयुज्यते स एव क्रियमाणत्वेनावधार्यते नान्यः । तथा च न कश्चित्खपुष्पमाकाशं वा कुर्वन्नुपलभ्यते । यत्रापि पादौ कुर्वित्यादिषु निष्पन्नानां कर्मत्वप्रयोगो दृश्यते तत्राप्यनिष्पन्नसंस्कारादिविवक्षया पादादिशब्दप्रयोगादव्यभिचारः । सत्यपि च करोतेरनेकार्थत्वे सर्वत्र गन्धनावक्षेपणादौ किंचिदनुत्पन्नोत्पादनसामान्यमवगम्यते । अथ वा यदाऽस्योत्पादनाभिधायित्वं तदैव विशिष्टाख्यातसामानाधिकरण्यं दृष्टमिति तद्गतस्योत्पाद्यमानमेव कर्म भवतीत्युपपन्नम् । तेन भवतिक्रिया तावल्लब्धा । ततश्च—

करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः ।
भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ।

भवतिकरोत्योः शक्तिभेदाद्विक्लिदिपचत्योरिव नियतं प्रयोज्यप्रयोजकव्यापारवचनत्वम् । तत्र च कदाचिदभिधीयमानकर्मशक्त्याऽऽक्षिप्तप्रयोज्यव्यापारो177 वा स्वयमेवाऽऽक्षि378 प्तप्रयोज्यव्यापारो वा केवलं प्रयोजकव्यापार एव विवक्ष्यते कटं करोति, ओदनं पचतीति । कदाचिदाक्षिप्तप्रयोजकव्यापारं प्रयोज्यव्यापारमात्रं, घटो भवति, विक्लिद्यन्ति तण्डुला इति । कदाचिदुभौ भिन्नौ समुच्चित्य प्रयोगः, करोति कटं देवदत्तः स च भवति । कदाचिदुपसर्जनीभूतप्रयोजकव्यापारः प्रयोज्यव्यापारः क्रियते देवदत्तेनेति स्वयमेवेति वा प्रयोगे । कदाचित्पुनः समानपदैकदेशोपात्तोपसर्जनीभूतप्रयोज्यक्रियः प्रयोजकव्यापारो विवक्ष्यते तदा च करोतिपचत्योस्तादात्म्येनाशक्तेरप्रयोगाद्भूविक्लिद्योश्च केवलप्रयोज्यक्रियानिष्ठत्वान्न साक्षात्प्रवर्तितुं शक्तिरस्तीति वाचकत्वेन द्योतकत्वेन वा णिजपरः प्रयुज्यते भावयति विक्लेदयतीति च । तथा चाऽऽह—

प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः ।
ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु ॥

न च तेषामण्यन्तानामशक्तिरित्यन्येषामशक्त्या भवितव्यम् । अन्येषां वा शक्तिरित्येषामपि तद्वद्भवितव्यम् । कुतः—

शक्तयः सर्वभावानां नानुयोज्याः स्वभावतः ।
तेन नाना वदन्त्यर्थान्प्रकृतिप्रत्ययादयः ॥

एवं करोत्यर्थद्वारेण सर्वाख्यातेषु भावयत्यर्थः सिद्धः ।

तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥

यत्तूक्तं न विधित्वव्यतिरिक्तं लिङादयोऽर्थं वदन्तीति । तदयुक्तम् । कुतः—

अभिधाभावनामाहुरन्यामेव लिङादयः ।
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥

यदा हि सर्वाख्यातानुवर्तिनी करोतिधातुवाच्या पुरुषव्यापाररूपा भावनाऽवगता भवति तदा तद्विशेषाः सामान्याख्यातव्यतिरिक्तशब्दविशेषवाच्या विधिप्रतिषेधभूतभविष्यद्वर्तमानादयः प्रतीयन्ते । तथा च सर्वत्र सामान्यतः करोत्यर्थोऽवगम्यते, किं करोति पचति, किमकार्षीदपाक्षीत्, किं करिष्यति पक्ष्यति, किं कुर्यात्पचेत्, किं न कुर्यान्न पचेदिति । तत्रार्थात्मिकायां भावनायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः सा द्वितीया शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते । विशेषतश्चेयमर्थवादाधिकरणे वर्णिता यत्तु पर्यायस्थित्यतिलङ्घनं प्रत्ययापरित्यागादभिहितम् । तत्रोच्यते—

379
केवलस्याप्रयोगित्वात्कर्तृसंख्यादिसंग्रहात् ।
रूपाविनाशसिद्धेश्च प्रत्ययोऽपि प्रयुज्यते ॥

यदि हि केवलः करोतिर्भावयतिर्वा प्रयोगार्हौ स्यातां ततः कोकिलशब्दप्रयोगे पिकशब्दवत्प्रत्ययो न प्रयुज्येत, न तु केवलायाः प्रकृतेः प्रयोगः, अपभ्रंशत्वप्रसङ्गात् । तेन यस्मिन् कस्मिश्चित्प्रत्यये प्रयोक्तव्ये यस्यैवार्थः कथ्यते स एवानुवादभूतः प्रकृत्यनुग्रहार्थं प्रयुज्यते नान्योऽभ्यधिकार्थान्तरापत्तिप्रसङ्गात् । ननु च, इक्श्तिपौ धातुनिर्देशे विहितावतस्तद्युक्तौ करोतिभावयती प्रयुज्येयाताम् । नैतदस्ति । तथा सति शब्दपदार्थक्त्वान्नैव ताम्यामाख्यातार्थः कथ्येत । यत्तु क्वचिदर्थेऽपि धातुमिक्श्तिबन्तं प्रयुञ्जते यजिः, यजतिः, इति च । तत्, शब्देऽभिहिते लक्षणयाऽर्थप्रतीतिरित्यवगन्तव्यं, न चेह किंचिल्लक्षणाश्रयणे प्रयोजनमस्ति येनावाचकः प्रयुज्येत । तत्रान्यदेवानिष्टमापद्येत कृञ्भुवौ धातू तिङाऽभिधीयेते इति । तस्मादर्थपरत्वसिद्ध्यर्थमाख्यातप्रत्ययसहितावेव प्रयुज्येते । यदि च भावनैवैका प्रत्ययार्थः स्यात्करोतिभावयती वा समस्तप्रत्ययार्थोपादानसमर्थौ भवेतां ततः केवलप्रयोगोऽप्याशङ्क्येत, न तु तदुभयमप्यस्तीति करोतिभावयतिभ्यां कथितेऽपि भावनार्थे कर्तृसंख्यादिप्रत्यायनार्थं पुनः प्रत्यय उच्चार्यते । यस्तु तत्र भावनाभिधानांशः स प्राप्तत्वादनूद्यते, अन्यथा हि भावनैवैका प्रत्ययार्थः करोतिभावयती वा कर्तृसंख्यादीनामप्यभिधायकाविति भ्रान्तिः स्यात् । नित्यं च पूर्वापरीभूता भावनाऽऽख्यातेनोच्यते । तत्र यदि प्रत्ययान्तरं प्रयुज्यते ततः करोतिभावयतिभ्यां द्रव्यवदुपसंहृतरूपोच्यमाना नैवाऽऽख्यातसदृशी कथ्येत । तस्मादवश्यं तदपि प्रयोक्तव्यमिति । किं च—

भावना गम्यमाना च धातुप्रत्ययसंनिधौ ।
कस्य वाच्येति विस्पष्टं न कदाचित्प्रतीयते ॥

यदि ह्येकान्तेनास्याः प्रत्ययार्थत्वमवधार्येत ततः करोतिभावयतिभ्यां प्रत्ययपौनरुक्त्याशङ्का स्यान्न तु तदस्ति, उभयसंनिधौ गम्यमानत्वात् । केवलप्रकृतिप्रत्ययप्रयोगाभावाद्धि न विवेको विज्ञायते । शक्यते हि वक्तुं धातुसहितेन प्रत्ययेनोच्यत इति । अथवा प्रत्ययानुगृहीतेन धातुना, अथ वोभाभ्याम् । न च शक्तिकल्पनायां विशेषः, सर्वथाऽर्थापत्तिसाम्यान्न च विवेकज्ञानप्रयोजनमस्ति । स्यादेतत्, कृदन्ताद्धातोरप्रतीतेस्तिङौव्यभिचारिण्येव नेति । तदयुक्तम् । अस्तिविद्यतिभवतिपरेषु प्रत्ययेष्वप्यदर्शनात् । न वा कृदन्तेष्वप्यत्यन्तं भावना नास्ति किंचिदपकृष्यमाणरूपप्रतीतेः । कृत्येषु तावद्भोक्तव्यम् यष्टव्यमिति किंचिन्न्यूनाऽऽख्याताद्गम्यते । तत्रापि कर्मोत्पन्नेषु द्रव्यप्राधा380 न्याद्ब्राह्मणो न हन्तव्य इति भावोत्पन्नेभ्यो न्यूनतरा । न हि तत्र प्रयोजकव्यापारप्राधान्यम् । एकत्र धात्वर्थप्राधान्यादपरत्र स्वव्यापारविशिष्टप्रयोज्यपरत्वात् । एतेन भावकर्मोत्पन्नलकारास्तिङोऽपि व्याख्याताः । तेष्वपि हि प्रयोजकव्यापारगुणत्वप्रतीतिरविशिष्टा । अतो न तिङन्तानां तुल्यकल्पत्वम् । तथा ‘अव्ययकृतो भावे भवन्ति’ इति स्मरणाविशेषेऽपि स्वसंवेद्यमीषन्न्यूनभावनाविज्ञानम् । 178‘अभिक्रामंजुहोति’ ‘दर्भतरुणकेनोपघातं जुहोति’ ‘अभिषुत्य हुत्वा भक्षयन्ति’ ‘पुरा वाचः प्रवदितोः‘ इति सर्वत्र श्रुत्यैव भावनान्तरसापेक्षा भावनाऽवगम्यते । पक्वः पक्ववानित्यपि निर्वृत्तरूपभावनोपसर्जनद्रव्यप्रतीतिः प्रत्यक्षा । एवं पाचकादिष्वपि द्रष्टव्यम् । तथा च सर्वत्र कारकापेक्षा दृश्यते । अन्यथा हि रूढितद्धितसमासोष्विवेयं न स्यात् । न च निर्व्यापाराणामेते व्यपदेशा भवन्ति । न चास्ति स व्यापारो यत्र किंचिदसन्न जन्यते । ततश्च सिद्धः करोतिभावयत्योरर्थः । शक्यते च सर्वत्र सामानाधिकरण्यमपि दर्शयितुं विनाऽपि पूर्वापरीभूतत्वेन । तद्यथा किं कर्तव्यं पक्तव्यं, कथंकारं जुहोति अभिक्रामम्, किं कृत्वाजुहोति अभिषुत्य, किं कृतवान् पक्ववान्, किं कृतं पक्वं, किंक्रियो देवदत्तः पक्ता, केयं क्रिया पाक इति । न च करोतिसामानाधिकरण्यातिरिक्तमाख्यातेष्वपि भावनाप्रमाणं विद्यते । तस्माद्धातवोऽपि भावनां न मुञ्चन्ति । तथा चाऽऽहुः179 करोतिरर्थेष्विव सर्वधातूनिति । यत्त्वस्याः प्राधान्यं तत्कामं तिङाऽभिधेयं द्योत्यं वाऽन्वयव्यतिरेकाभ्यामस्तु न स्वरूपम् । नन्वेवमपि यागेनेति धात्वर्थे निष्कृष्टे तेनैव भावनाऽप्युपात्तेति भावयेदिति पुनः प्रयोगो न प्राप्नोति । नैष दोषः । तथा हि । व्द्यर्थस्य जातोर्भेदेनार्थे कथ्यमाने यागेनेति विशेषरूपं करणात्मना निष्कृष्टम् । इतरत्तु भावनात्मकं सामान्यरूपः शब्दान्तरेण भावयेदित्यनेन कथ्यते । अथवा केचित्करणाशकर्तृसंख्यादयः प्रकृतिप्रत्यययोर्भेदेन वाच्याः । भावना तु समुदायाव्यभिचारात्समुदितयोरेवार्थ इत्यपि शक्यं वक्तुम् । तथा च सूत्रकारभाष्यकाराभ्यां भावार्थाः कर्मशब्दा इति सामानाधिकरण्यमेवाऽऽश्रितं न भावार्थत्वेन प्रत्ययाः कथिताः । शास्त्रे तु सर्वत्र प्रत्ययार्थो भावनेति व्यवहारः । तत्रायमभिप्रायः—

प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ सदा ।
प्राधान्याद्भावना तेन प्रत्ययार्थोऽवधार्यते ॥

381 यद्यप्यन्यद्विवेककारणं नास्ति तथाऽपि प्राधान्यं प्रत्ययार्थधर्मं दृष्ट्वा नूनमियं प्रत्ययार्थ इत्यवगम्यते—

तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः ।
प्रत्ययश्रुतिवेलायां भावनात्माऽवगम्यते ॥

न केवलमेतावेवान्वयव्यतिरेकौ यौ परस्परपरित्यागेन लक्ष्येते तस्मिन्नेव हि पदे ‘तदागमे हि तद्दृश्यते’ इत्यनेन न्यायेन विवेकोऽवधार्यते । यत्त्वस्त्यादिपरः प्रत्ययोऽपि भावनां जहातीति तुल्यं धातुसमुदायपक्षयोरप्येतत् । सर्वथा यत्र प्रतीयते तत्र तावत्प्रत्ययार्थत्वं निश्चीयते । अन्यत्र त्वयं विचार एव नास्ति । क्वचिद्व्यभिचारस्य चोत्तरमुक्तं 180तद्भूताधिकरणे । अथ वा नैवात्रापि व्यभिचारः । कुतः—

अस्त्यादावपि कर्त्रंशे भाव्येऽस्त्येव हि भावना ।
अन्यत्राशेषभावात्तु न तथा सा प्रकाशते ॥

यद्यपि कर्तुरनिष्पन्नत्वाद्व्यतिरिक्तभावयितव्याभावादस्त्यादिषु प्रयोजकव्यापारो नातीव लक्ष्यते तथाऽपि प्रत्ययसामर्थ्याद्भावयतीत्यवगम्यते । किमित्यपेक्षिते चानिष्पन्ने कर्तर्यन्यत्किंचिदित्यकल्पनादात्मानमित्येव संबध्यते केन, भावनेन, कथं, अवयवजननादिप्रकारेणेति । त्रयोऽपि तत्र भावनांशा भवनेनैव पूर्यन्ते व्यापारान्तरासंभवात् । तत्र केचिदवयवा भावनव्यापृताः प्रयुज्यन्ते केचित्सिद्धभवनाः प्रयोजकाः । सिद्धभवनासिद्धभवनवर्ति च सामान्यमुभयसंपर्काद्भावनेत्युच्यते । एतेन जायते निष्पद्यते सिध्यतीत्यादीनि व्याख्यातानि । अस्तिः पुनर्जनिसमानार्थाद्भवतेरुपरितनीमवस्थामभिलपन्सत्तयाऽऽत्मभवनं भवद्भावयतीत्येवमाख्यातप्रत्ययं लभते । तत्रापि तु कालकृतभेदपूर्वोत्तरसामान्यसत्तारूपेण पूर्ववदेव प्रयोज्यप्रयोजकव्यापारकल्पनाऽनुसर्तव्या । सत्यामपि त्वेवमादिषु भावनायां निष्पन्नचेतनकर्तृविषयत्वाद्विधिप्रतिषेधयोरसंभवः । स्यादेतत् । दृष्टो विधिरपि ‘तस्मात्प्रायणीयस्याह्न ऋत्विजा भवितव्यम्’ ‘रथंतरं भवति’ ‘अत्राध्वर्युः स्यात्’ ‘इहोक्थ्यानि स्युः’ इति । सत्यं दृश्यते न त्विह पूर्वेण तुल्यो भवत्यर्थः । सिद्धो हि पुरुषः कर्मसंबन्धनिमित्तमृत्विक्त्वं भवदन्यैरेव वाक्कायमनोव्यापारैर्भावयेदित्युच्यते । तथा रथंतरादिषु सत्यपि श्रुत्या भवनविधिसंबन्धे तत्र संभवादनुमीयमाना भावनैव विधीयते । यत्र त्विहामुको भवेदिति प्रयोगस्तत्र भवतेस्तिष्ठत्यर्थवाचित्वात्संभवत्येव व्यतिरिक्तं भावयितव्यमित्येवं विज्ञायते । स्थानेनान्यत्किंचिद्भावयेदिति । तेन भूतभविष्यद्वर्तमानापदेशमात्रेष्वेवापारमार्थिकं भवितृव्यापारस्य भावनात्वं न विध्यादिषु । भूतादिकथ382 नेऽपि यदा समस्तं व्यापारं धातुरेवोपादत्ते नावयवकालादिकृतभेदाश्रयणं तदा विस्पष्टाद्विरोधाद्धात्वर्थमात्रं कर्तृसंख्यादयश्चाऽऽख्यातपदार्थत्वेनावधार्यन्ते न भावना । न च भावनाव्यभिचारेण दोष इत्युक्तम् । यत्तु कृदन्तेष्वपि धातवो भावनां न व्यभिचरन्तीति । सत्यं धात्वर्था न व्यभिचरन्ति तैरेव तु गम्यमानत्वादनभिधेयत्वमपि शक्यं वक्तुम् । तथा हि—

धात्वर्थकारकैरेव गुणभूतोऽवगम्यते ।
भावनात्मा कृदन्तेषु तस्मान्नैवाभिधीयते ॥

यथैव भावप्रधानत्वादाख्याते तत्संबन्धादेव गुणभूतकारकप्रतीतिसिद्धेर्न कर्तृकर्मणोरभिधानं भविष्यत्येवं कर्ताद्यभिधानादेव तदन्यथानुपपत्त्या भावनासिद्धेरनभिधानं, गम्यमानापेक्षयैव च करोतिसामानाधिकरण्यं यथा पचतिशब्दस्य देवदत्तशब्देन, अतथाभूतयैव च कारकसंबन्धोऽप्युपपत्स्यते । अथ वा भावनोपसर्जनधात्वर्थनिष्पत्त्यर्थत्वात्कारकाणां धात्वर्थेनैव संबन्धसिद्धिः । स एव हि तानि स्वसिद्ध्यर्थमपेक्षते भावनाऽपि च तथाभूतान्येव तानि गृह्णातीत्यविरुद्धः संबन्धः । कृत्यानां तु प्रैषवाचित्वात्सत्यपि भावनानभिधाने तावत्स्वार्थपर्यवसानं नास्ति यावदंशत्रयपरिपूर्णा भावना न लब्धा । कुतः—

स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते ।
प्रैषैस्तस्य च व्यापारो भावनांऽशत्रयात्मिका ॥

न हि पुरुषः स्वव्यापारं मुक्त्वाऽन्यदनुष्ठातुं शक्तः प्रैषाश्चैनमनुष्ठापयन्ति । ते यदि तद्व्यापारं कथंचिन्नोपादद्युर्न नियोक्तुं शक्नुयुरित्येवमपि भावनाक्षेपसिद्धिः । यावांश्च ब्राह्मणगतः कश्चित्प्रैषः स सर्वः प्राप्त्यभावाद्विधिरेव भवतीति विनाऽपि स्मरणेन कृत्यानां विधायकत्वम् । अयमेव च विधिप्रैषयोर्विशेषः ।

प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते ।
अप्राप्तप्रैषणं सर्वं विधित्वं प्रतिपद्यते ॥

तस्मात्प्रत्ययार्थो भावनेत्युपपन्नम् । ननु च यदि प्रयोजकव्यापारो भावनेष्यते ततः पचावधिश्रयणादीनि, यजौ च मानसः संकल्प इत्यादीनां भावनात्वं त एव धात्वर्था इति धातुवाच्यैव भावना स्यात् । नैष दोषः—

धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते ।
तथाऽपि सर्वसामान्यरूपेणान्याऽवगम्यते ॥

सर्वत्र ह्यधिश्रयणादौ करोतीत्यपि सामान्यव्यापारांशः प्रतीयते पचत्यादिवाच्या विक्लित्त्यधिश्रयणादयः कर्मस्थाः कर्तृस्थाश्च । तत्र यदौदासीन्यप्रच्युतिमात्रेण परिस्पन्द383 रूपं निरूप्यते सा भावना । ये तु तदनुरञ्जनसमर्थाः कर्तृकर्मगता विशेषास्ते तस्या एव करणेतिकर्तव्यतांशयोर्निविशन्ते । एवं तर्हि धात्वर्थसामान्यं भावनेत्येतदापन्नम् । सत्यं साध्यतया सामान्यं न तु गोत्वादिरूपेण । कथम्—

अन्यदेव हि यागादौ सामान्यं करणात्मकम् ।
अन्यच्च भावना नाम साध्यत्वेन व्यवस्थितम् ॥

भावनाया हि स्वयमेव प्रतिपुरुषं सामान्यविशेषौ भवतः । तथा तत्करणभूते यागादौ समवेतं भावनाकरणांशापेक्षितं धात्वर्थसामान्यं नाम यत्कर्मशब्देनाभिधीयते । विशेषणभावाच्च यागादयो भावनाविशेषा इत्युच्यन्ते न तद्व्यक्तित्वेन । शास्त्रप्रदेशे तु क्रियाकर्मशब्दौ कदा चिद्धात्वर्थे प्रयुज्येते कदाचिद्भावनायां कदाचित्तु प्रत्यासत्त्योभयन्नापि प्रयोगो न स्वरूपाभिधानेन । कुतः—

यादृशी भावनाऽऽख्याते धात्वर्थश्चापि यादृशः ।
नासौ तेनैव रूपेण कथ्यतेऽन्यै पदैः क्वचित् ॥

भावनाशब्दो हि निष्पन्नात्मिकां सत्त्वरूपापन्नां लिङ्गसंख्यायोगिनीमभिधत्ते न चासावाख्याते तादृश्यभिधीयते लिङ्गसंख्यारहितरूपेण गम्यमानत्वात् । एवं धात्वर्थोऽपि वेदितव्यः । तथा करोति भावयतीत्येताभ्यामपि श्रुत्या तावदन्यादृगेवार्थः प्रतीयते कुञ्भावयत्यर्थकरणिका भावना न चैवंरूपाऽसौ यजेतेत्यादिष्वस्तीत्यपर्यायत्वम् । तत्रानन्तरप्रत्ययोत्थापितभावनान्तरबुद्धिमविवक्षित्वाऽर्थसंवादः कर्तव्यः । तेनादूरविप्रकर्षमात्रेणैष प्रयोगो नार्थसाम्येनेत्यवस्थितमनन्यशब्दवाच्यत्वं भावनायाः । सा तु प्रतीतमात्रैव प्राधान्यादपेक्षान्तरानधीनत्वाच्च प्रथमं तावत्साध्यांशमपेक्षते भावयेत्किमिति । तत्र यावती विध्युपेता भावना तस्यां पूर्वप्रतीतमपि विधित्वं तावन्नाऽऽश्रीयते यावदंशत्रयपूर्णा भावनाऽनुष्ठानयोग्या न भवति । विधित्वप्रक्रमाच्च प्रथममेवैतज्ज्ञायते यादृशैरंशैः पूर्णेयं विधानमर्हति तादृशैः पूरयितव्येति । न च बुद्धिपूर्वकारी पुरुषः पुरुषार्थरहितं व्यापारं वचनशतेनाप्युक्तोऽनुतिष्ठति । न च पुरुषार्थः साध्यव्यतिरिक्तांशपातित्वेन कैश्चित्प्रार्थ्यते ततोऽभ्यर्हिततरस्यान्यस्य साध्यस्याविद्यमानत्वात् । तत्र यद्यस्यां भावनायामपुरुषार्थः साध्यः स्यात्ततः पुरुषेष्वप्रवर्तमानेषु प्रत्ययस्य प्रयोजकशक्तिर्बाध्येत । तेन यद्यपि समानपदोपादानप्रत्यासत्तेर्धात्वर्थः साध्यांशपूरणायोपप्लवते तथाऽप्ययोग्यत्वान्निराक्रियते, न हि प्रत्यासत्तिरेवैका संबन्धकारणं, योग्यत्वाद्यपि । तथा च वक्ष्यति181 यस्य येनार्थसंबन्ध इति । किं च—

384
संबन्धमात्रमुक्तं च श्रुत्या धात्वर्थभावयोः ।
तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते ॥

संबन्धमात्रं कृत्वा निवृत्तव्यापारायां श्रुतावन्यतरांशनिवेशो योग्यत्वादाश्रयितव्यः । तद्यदि साध्यांशादेकप्रत्ययोपात्तेन प्रत्यासन्नतरेण विधित्वेन प्रच्याव्यते तर्तोऽशान्तरेण नूनं संपत्स्यत इत्येवं प्रतीक्ष्यते । किं च—

साध्यांशे पुरुषाणां च प्रत्ययो न नियोजकः ।
स्वयमेव हि जानन्ति कर्तव्यं पुरुषाः सदा ॥

यत्र हि शास्त्राधीना पुरुषप्रवृत्तिस्तत्र तत्संनिकर्षविप्रकर्षावपेक्ष्येते, साध्यं पुनः स्वर्गपशुपुत्रग्रामादि प्रागेव शास्त्रात्सर्वे पुरुषाः प्रतिपद्यन्ते । ततश्च भावयेत्किमित्यपेक्षितमात्रे विनैव तावच्छास्त्रेणैतावदवगतं पुरुषार्थः कश्चिदिति । तत्र विशेषमात्रमनवगतत्वादपेक्ष्यते । तदपि च न साध्यात्मना, किं तर्हि, एतद्भावनाविषयत्वेन । ततश्च दूरस्थस्यापि स्वर्गादेरेव कृतास्पदस्य संगतिः । धात्वर्थसंबन्धस्त्वनपेक्षितः क्रियेत विध्यानर्थक्याच्च बाध्येततरां श्रुतिः । किं च—

भवने यस्य कर्तृत्वं कथंचिदवधारितम् ।
स्ववाक्ये वाऽन्यवाक्ये वा स साध्यत्वं प्रपद्यते ॥

न चात्र धात्वर्थादेर्भवनक्रियासंबन्धोऽवगतः स्वर्गादीनां तु कामशब्दोपबन्धाद्भवनसंबन्धो विज्ञायते । कुतः—

स्वर्गो मे स्यादितीत्थं हि स्वर्गादिः प्रार्थ्यते भवन् ।
तेनासौ भावनापेक्षः प्रयोज्यत्वेन गम्यते ॥

ततोऽवधृतस्वर्गादिसाध्यांशा भावना केन भावयेदित्येवं करणमपेक्षते । तत्र च शास्त्राधीनप्रवृत्तित्वात्तत्संनिकर्षादावाश्रीयमाणे प्रमाणान्तराच्च योग्यायोग्यत्वयोरज्ञानाद्विध्यविरोधाच्चात्यन्तप्रत्यासत्त्युपस्थितधात्वर्थातिक्रमकारणाभावात्सर्वफलभावनानां च केनचिद्धात्वर्थविशेषेण विनाऽनुपपत्तेर्यागेनेत्येवं विज्ञायते । यद्यपि च यागः स्वयमेव तावदनिष्पन्नस्तथाऽपि स्वसाधननिष्पादितः सन्साधयिष्यति सर्वमेव च कदाचिन्निष्पन्नं कदाचिदनिष्पन्नम् । न च प्राक्छास्त्रप्रवृत्तेर्निष्पत्तिः क्वचिदुपयुज्यते फलसिद्धिकालमात्रोपयोगित्वात्करणनिष्पत्तेः । प्रमाणवशाच्च त्रिकालवर्त्तिनामपि साधनत्वाविरोधः । तस्माद्यागादीनां करणत्वं तच्चापूर्वद्वारेणेति तच्छब्देभ्योऽपूर्वप्रतीतिः । अतश्चैवमपि सूत्रार्थः संभवति । ये भावार्थाः—भावनाप्रयोजनाः, कर्मशब्दाः॔यज्यादयः तेभ्यः क्रिया प्रतीयेतेति । ननु चोक्तेन कर्मकरणसंबन्धन्यायेन सकर्मकधातुयुक्तादेवाऽऽख्या385 ताद्भावनाऽवगतिः प्राप्नोति । तथा हि—

येनेप्सिततमैर्भावैः किमित्यंशोऽवरुध्यते ।
तद्योगी तेन धात्वर्थो न कश्चित्स्यादकर्मकः ॥

यदि वा सर्वधातूनां सकर्मकत्वापत्तिरथ वाऽकर्मकेभ्यो भावनया न भवितव्यम् । नैष दोषः । कुतः—

अन्यदेव हि धात्वर्थप्राप्यं कर्म सकर्मके ।
अन्यदेव च सर्वत्र प्रत्ययार्थनिबन्धनम् ॥

ओदनं पचति ग्रामं गच्छतीति धात्वर्थापवर्गलभ्यमेकं कर्म, अपरं पुनर्भावनाकर्म । तत्र कदाचिद्धात्वर्थकर्मैव भावनाकर्मत्वमपि प्रतिपद्यते पाकेनौदनं भावयतीति । कदा चित्पुनः स्वकर्मविशिष्टधात्वर्थयुक्ता भावना कर्मान्तरेण युज्यते ग्रामगमनेन स्वार्थं भावयेदिति, ओदनपाकेन चेति । तच्चैतद्धात्वर्थात्परतस्तदवाप्यमात्रत्वेन गम्यमानं धात्वर्थान्तरतिरोहितं भावनाकर्मतया सर्वत्रावधार्यते । तच्च प्रायेणैवं कामशब्देनैव संबन्धमापद्यते । सुखकाम आसीत, स्वास्थ्यकामः शयीतेति । सत्यपि आसिशेत्योरकर्मकत्वे यः प्रत्ययेन करोत्यर्थोऽभिहितस्तत्कर्मत्वेन च स्वादीन्यवधार्यन्ते । तेन करोतेः सर्वदा सकर्मकत्वादकर्मकाख्यातानामपि च तत्सामानाधिकरण्यदर्शनात्किं करोत्यास्ते, किं करोति शेत इति सिद्धैवमादिष्वपि सकर्मिका भावना ।

यजेरपि तु यत्कर्म पूज्यत्वाद्देवतेष्यते ।
तदुज्झित्वैव पुत्रादेः कर्मत्वं भावनाश्रितम् ॥

तस्मात्सकर्मकाकर्मकयोरविशेषादासनेन भावयेदित्यपि प्रयोगसिद्धिः । कस्तर्हि सकर्मकाकर्मकयोर्भेदः । उच्यते—

साक्षादव्यभिचारेण धात्वर्थो यत्र कर्मेभाक् ।
सकर्मकः स धातुः स्यात्पारम्पर्ये त्वकर्मकः ॥

आसनशयनादौ हि न नियमेनाऽऽनन्तर्येण वेदं तदिति वा कर्म निरूप्यते, तेनाकर्मका अभिधीयन्ते । पचिगम्यादीनां तु विक्लिद्यत्तत्संयुज्यमानसाक्षात्संबन्धिकर्माव्यभिचारात्सकर्मकत्वं, न तु भावनाविशेषणे कश्चिद्विशेषः । सेयं भावनांऽशद्वयपरिपूर्णा सती सर्वकरणानामुपायाननुगृहीतानां करणत्वानुपपत्तेः कथं भावयेदितीतिकर्तव्यतामपेक्षते । सा च प्रत्यक्षादीनामनुग्राहकदर्शनशक्त्यभावादत्यन्तशास्त्रगम्येति यथासंनिकर्षं तदसंभवाद्वा यथाकथंचिदुपस्थाप्यमाना शास्त्रानुसारेण श्रुत्याद्युपदेशेन चोदनासामान्याद्यतिदेशेन वाऽत्यन्तादृष्टोपकारद्वारेणान्यथानुपपत्त्या कल्प्यते । ततः परिपूर्णत्वादनुष्ठातुं 386 योग्येति विधीयते । तद्विधानाच्चार्थापत्त्या यागादिविधानमित्युपपन्नं भावार्थसूत्रम् । भवन्ति केचित्कर्मशब्दा यागो यजनमिज्येत्युदाहर्तव्ये तत्सामानाधिकरण्यसिद्धश्येनैकत्रिकाद्युदाहरणं यागादिकरणत्वचोदनोत्तरकालभाविकर्मशब्दत्वेन पारतन्त्र्यात्सुज्ञानम् । स्वतन्त्राणां कथंचिदपि भावार्थत्वाशङ्कासंभवात् । यागादयो हि स्वातन्त्र्येणापि कदा चिदनुमानाद्भावार्थाशङ्काविषयाः स्युरिति । के चिद्भावार्था न कर्मशब्दा यथा भावयेत्कुर्यादिति चोदाहरणं भूत्यादयस्तु प्रयोज्यव्यापारवचनत्वान्नैव यथावर्णितभावार्था इत्यनुदाहरणम् । तत्र यथाकथंचिण्णिजन्तव्युत्पत्त्या भावशब्द एको नीयेत नेतरौ । तावपि तु प्रयोज्यव्यापारांशेन कथंचिदौभावार्थावित्युदाहृतौ । अथ वा द्वितीयसूत्रार्थव्याख्यानेन भावनाप्रयोजनत्वमंशवाचित्वेनास्तीति विनाऽपि सकलार्थाभिधानाद्भवन्ति भावार्थाः । कथं पुनरमी न कर्मशब्दा यदा धातुमात्रं कर्मशब्दत्वेनोक्तं, निर्विशेषस्य सामान्यस्यानुष्ठातुमशक्यत्वादकर्मशब्दत्वम् । अतो विशेषवाचिनामेव धातूनां कर्मशब्दत्वग्रहणादचोद्यमेतत् । यदि हि श्येनचित्रादर्शपौर्णमासशब्दाः फलैः संबध्येरंस्ततो यागकरणत्वाभावात्तत्सामानाधिकरण्यनिमित्तनामधेयत्वानुपपत्तेः प्रसिद्ध्यादिभिर्गुणविधित्वमेव स्यादतः स्थित एतस्मिन्नधिकरणे इत्याह । कस्मात्पुनरिदं तत्रैव न नीतं प्रमाणलक्षणेनासंबन्धात् । अथ नामधेयत्वं कस्मादत्र नाऽऽनीयते भेदलक्षणेनासंबन्धात् । तस्माद्यथान्यासमेव स्थितयोरर्थात्पौर्वापर्यसिद्धिः । न चैषामर्थिनेतिफलपदाभिप्रायम् । विविभक्तित्वादिति । संबन्धनिमित्ताख्यातविभक्तिविगमादथ वा निष्पन्नार्थाभिधायिसुब्विभक्तिविशेषयोगो विविभक्तित्वम् । तस्मान्न द्रव्यादिशब्दानां फलसंबन्ध इति । आह च—

387
साध्यसाधनसंबन्धः सर्वदा भावनाश्रयः ।
तेन तस्य न सिद्धिः स्याद्भावनाप्रत्ययादृते ॥ १ ॥
न तावत्प्रत्ययस्येष्टमपूर्वप्रतिपादनम् ।
न च धातोः स्वतस्तत्स्यान्नाम्नो वा परतः समम् ॥

यदि हि भावनावचनस्यैवापूर्वप्रतिपादकत्वमिष्यते धातोर्वा प्रत्ययनिरपेक्षस्य ततो नामपक्षो दुर्बलः स्यादिह तु यथैव धातोः प्रत्ययसंबन्धानुगृहीतस्य भावनानुरञ्जननिमित्तं करणवाचित्वं भवत्येवं नामपदस्यापीत्यविशेषः ॥ २ ॥

यदुक्तं यदैकस्मादपूर्वं तदेतरत्तदर्थं भविष्यतीति तद्गतं तावद्वस्तुधर्मेण विशेषं दर्शयति । कथम्—

बह्वदृष्टप्रसङ्गाद्धि धर्मो नेष्टः पदे पदे ।
नाम्नः फलेन संबन्धे परिहारो न तस्य च ॥

एकस्माददृष्टे कल्पिते यदीतरद् दृष्टार्थत्वेन तादर्थ्यं भजते ततो लाघवं लभ्यते । अस्य तु तादर्थ्यसिद्धये ततोऽपि पुनरदृष्टं कल्प्यत एव ततो वरं फलेनैव सर्वाणि संबद्धानि । न च संबन्धवैरूप्यक्लेशाश्रयणं, नाम्नश्च फलसंबन्धेऽवश्यं धात्वर्थस्तदनुग्रहार्थोऽभ्युपगन्तव्यः । स च स्वयं निष्पाद्यः सिद्धरूस्य नामार्थस्य न शक्नोति दृष्टे388 नोपकर्तुम् । न हि नामार्थस्तमपेक्षते शब्दप्रयोगवेलायामेव निष्पन्नतया गम्यमानत्वादपेक्षणीयस्य वा सिद्धत्वेनायोग्यत्वत्प्रयुज्यतेऽस्मिन्निति चाभिधेय एव प्रयोगः । तदाधारैव हि निष्पन्नरूपोपलब्धिरनुत्पन्नत्वे क्रियारूपस्य वक्तव्ये विनाशित्वप्रदर्शनं निष्पन्नस्यापि क्षणिकत्वेन पुनः पुनर्निष्पत्त्यपेक्षोपपत्तेः । तेभ्यः पराकाङ्क्षा—अन्याकाङ्क्षा, निष्पाद्यत्वेन वा प्रधानाकाङ्क्षा182 न विद्यत इत्यध्याहारः । अथ वा तेभ्यः परा—दूरे, आकाङ्क्षेत्यर्थः । कुतः, भूतत्वादेवेति । स्वरूपकथनार्थमुपन्यस्तं निष्पन्नत्वादेवेति । पुनरन्ते तदेव हेतुत्वेनोद्दिष्टं सूत्रकारेण ॥ ३ ॥

आख्यातवर्ती धात्वर्थः साध्यरूपः प्रतीयते ।
तस्मिन्फलवतीष्टे तु नाम्नो दृष्टार्थतेष्यते ॥

धात्वर्थस्तावत्प्रकृत्यैव साध्यात्मको विशेषतस्त्वाख्यातगतेन धातुनोच्यमानः । स यदि फलसाधनत्वेन चोद्यते ततोऽसिद्धरूपत्वात्तस्य साधनाकाङ्क्षौ यां सत्यां नामपदं गुणविधित्वेन नामधेयत्वेन वोभयथाऽपि दृष्टेनैव तादर्थ्यं लभते । ननु नामधेयपक्षे नामपदमपि साध्यार्थं भविष्यतीति धातुतुल्यं स्यात् । न । तस्य फलसंबन्धे गुणविधित्वेन सिद्धार्थत्वात् । अपि च—

389
साध्यात्नकोऽपि धात्वर्थो यदा नाम्नाऽभिधीयते ।
तदा द्रव्यवदेवासौ निष्पन्नात्मा प्रतीयते ॥

यद्यपि वस्तुस्वरूपेण धात्वर्थः साध्यस्तथाऽपि नामपदेनोच्यमानो लिङ्गसंख्यायोगित्वात्सिद्धरूपोऽभिधीयते । अभिधानकृता चाऽऽकाङ्क्षोत्पत्तिर्न वस्तुकृता । तस्माद्युक्ता धातोरेवाऽऽकाङ्क्षा न नाम्न इति । किंचाऽऽश्रितत्वात्प्रयोगस्य इति । अधुना शब्दप्रत्यासत्तिकृतो विशेषोऽभिधीयते । पुरुषव्यापारात्मिकायां भावनायां धात्वर्थोपश्लेषोऽपि पुरुषेणाऽऽश्रितस्तदतिक्रमहेत्वभावाच्च न नामपदग्रणम् । तस्मादस्ति विशेषः ॥ ४ ॥

इति भावार्थाधिकरणम् ॥ १ ॥
  1. ( अ॰ २ पा॰ २ अ॰ २ सू॰ २ ) ।
  2. ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ३ ) ।
  3. द्व्यन्तरितं त्र्यन्तरितं चाधिकरणद्वयमित्यर्थः ।

  4. ( अ॰ १ पा॰ ४ अ॰ ५ ) ।
  5. अनेन च अदृष्टानुमानस्य प्रसङ्गो यस्यां कल्पनायां साऽल्पीयसी भविष्यतीति भाष्यार्थः सूचितः ।

  6. कः पुनर्भाव इत्यनेनैव भाष्येण भावनाक्षेपद्वारा तद्वाचिशब्दाक्षेपसिद्धेः के पुनर्भावशब्दा इति पुनराक्षेपोऽयुक्त इति मत्वा तदभिप्रायमाह॔सत्यामपीत्यादिना । अयमाशयः । यदिकश्चिद्भावोत्पन्नल्युडादिप्रत्यान्तधातुवाच्यस्य भावत्वाभ्युपगमेनार्थपर्यनुयोगं परिहरेत्तं प्रति श्येनेन यजेतेत्याद्येतदधिकरणविषयभूतेषु वाक्येषु तादृग्भावशब्दाभावादन्य एव भावो भावशब्दाश्चाभिभता इति प्रत्युत्तरसूचनायोभयप्रश्न इति । न केवलं भाव एवालौकिकः किं तु भावशब्दा अपीत्यपिशब्दार्थो ज्ञेयः ।

  7. पा॰ सू॰ ( ३-३-५६ ) ।
  8. अनेन प्रतिपदाधिकरणपूर्वोत्तरपक्षयोस्सूत्रत्वमुक्तं भवति ।

  9. घटं करोतीत्यादौ द्वितीयाभिहितया कर्माख्यया, शक्या, आक्षिप्तः प्रयोज्यस्य घटस्य, भवनाख्यो व्यापारो यस्य धातोरित्यर्थः । करोतिमात्रप्रयोगे कथमाक्षेप इत्याशङ्कायामाह॔स्वयमेवेति । घटो भवतीत्यादौ प्रथमाभिहितकर्तृशक्त्याक्षिप्तः प्रयोज्यव्यापारो यस्मिन्नित्यर्थः । तथा च प्रयोज्यप्रयोजकव्यापारयोरन्यतरवाचिधातुष्वितरप्रतीतिराक्षेपेणैवेति न तस्मिन्नपि शब्दव्यापारकल्पनावसर इति भावः ।

  10. तै. सं. ( २-६-१ )
  11. सर्वधातूनां करोत्यर्थवाचित्त्वे वृद्धसंमतिमाह॔तथा चाऽऽहुरिति । विभज्य सेनां परमार्थकर्मा सेनापतीश्चापि पुरंदरोत्थः । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून् ॥ इति ।

  12. ( अ॰ १ पा॰ १ अ॰ ७ ) अत्रेति शेषः ।
  13. यस्य येनार्थसंबन्धो दूरस्थस्यापि तेन सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् । इत्यादिना विश्वजिदधिकरणे पूर्वाचार्यो वक्ष्यतीत्येवं वृद्धसंमतिमाह॔तथा चेत्यादिना ।

  14. निष्पाद्यत्वेन प्रधानस्य सतो या साधनाकाङ्क्षा सा न विद्यते निष्पाद्यत्वाभावादित्यर्थः ।