चतुर्धाकरणाधिकरणम्

यथासंयोगं धर्मव्यवस्थोक्ता । स तु संयोगः किमेकदेशेनापि भवत्युत समस्तेनैवेति विचारः । किं चतुर्धाकरणविधावाग्नेयशब्देन द्विदेवत्यो गृह्यते न वेति । गृह्यत इति ब्रूमः । कुतः ।

शक्यते हि द्विदेवत्यः संलक्षयितुमेकया ।
अग्नीषोमहविर्योगो मनोतायामिवाग्निना ॥

743 यद्यप्यग्निरदेवता न त्वसमवेतः । समवेतत्वं चोपलक्षणकारणं न देवतात्वम् । न चात्राग्निः कार्ययोगी । येनात्यन्तमाद्रियेत । किं तर्हि । उपलक्षणार्थः । न चोपलक्षणानि यथाश्रुतान्येवोपांशुयाजान्तरालकाललक्षणार्थपुरोडाशद्वयवत्कार्येष्वाश्रीयन्ते ।

तथा पात्नीवतेऽप्युक्ता तेन त्वष्टुरतन्त्रता ।
तथा डित्थस्य मातेति माता डित्थडवित्थयोः ॥

उपलक्षणकार्ययोर्मिथः संबन्धाभावात्साधारणत्वम् । भाष्यकारेण त्वेतदेवानुषज्योक्तं मिथस्तेषामसंबन्धादचोदना स्यादिति । भवति चैवंविधानां साधारणत्वं तथा च प्राशित्रे दृश्यत इति ॥ २६ ॥