अध्यायः 248

दुर्योधनेन मध्येमार्गं क्वचन रमणीये देशे सेनादिसंनिवेशनपूर्वकमवस्थानम् ॥ 1 ॥ तत्रसमागतेन गन्धर्वकृते बन्धनमोचने अपरिजानता कर्णेन भ्रमात्तस्य गन्धर्वजेतृत्वेन रूपेण प्रशसनम् ॥ 2 ॥

जनमेजय उवाच ।
शत्रुभिर्जितबद्धस् पाण्डवैश्च महात्मभिः ।
मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः ॥
कत्थनस्यावलिप्तस्य गर्वितस् च नित्यशः ।
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥
दुर्योधनस् पापस्य नित्याहंकारवादिनः ।
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥
तस्य लज्जानवितस्यैव शोकव्याकुलचेतसः ।
प्रवेशं विस्तरेण रत्वं वैशंपायन कीर्तय ॥
वैशंपायन उवाच ।
धर्मराजनिसृष्स्तु धार्तराष्ट्रः सुयोधनः ।
लज्जयाऽधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः ।
शोकोदहतया बुद्ध्या चिन्तयानः पराभवम् ॥
विमुच्य पथि यानानि देशे सुयवसोदके । सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ।
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे । उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये ।
उपागम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥
दिष्ट्या जीवसि गान्धारे दिष्ठ्या नः संगमः पुनः ।
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥
दिष्ट्या समग्रान्पश्यामि भ्रातॄस्ते कुरुनन्दन ।
विजिगीषून्रणे युक्तान्निर्जितारीन्महारथान् ॥
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्व । नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम् ।
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ॥
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत । अरिष्टानक्षसांश्चापि सदारबलवाहनान् ।
विमुक्तान्संप्रपश्यामि युद्धात्तस्मादमानुषात् ॥
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्यति भारत ।
यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा ॥

3-248-2 कत्थनस्यात्मस्तुतिपरस्य ॥