अध्यायः 009

सङ्कुलयुद्धम् ॥ 1 ॥ भीमेन क्षेमधूर्तिवधः ॥ 2 ॥

सञ्जय उवाच ।
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे ।
बृहत्यौ सम्प्रजहाते देवासुरचमूसमे ॥
ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः ।
सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान् ॥
पूर्णचन्द्रार्कपद्मानां कान्तित्विङ्गन्धतः समैः ।
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः ।
परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम् ॥
व्यायतायतबाहूनां व्यायतायतबाहुभिः ।
वाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः ॥
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा ।
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव ॥
द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः ।
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गदस्तथा ॥
गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि ।
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥
रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः ।
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ॥
रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः ।
अश्वारोहैः पदाताश्च निहता युधि शेरते ॥
रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः ।
रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः ॥
रथाश्वेभनराणां तु नराश्वेभरथैः कृतम् ।
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च ।
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः ॥
वृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ।
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह ॥
वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः ।
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः ॥
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः ।
नानाविरागवसाना गन्धचूर्णावचूर्णिताः ॥
बद्धासयः पाशहस्ता वारणप्रतिवारणाः ।
समानमृत्यवो राजन्नात्यजन्त परस्परम् ॥
कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः ।
पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः ॥
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः ।
कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः ॥
तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः ।
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः ।
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः ॥
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ ।
उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम् ॥
तस्यायसं वर्मवरं वररत्नविभूषितम् ।
ताराव्याप्तस्य नभसः शारदस्य समं त्विषा ॥
स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः ।
शरन्मध्यन्दिनार्काभस्तेजया प्रदाहद्रिपून् ॥
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थित ।
आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे ॥
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः ।
यदृच्छया द्रुतवतोर्महापर्वतयोरिव ॥
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् ।
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः ॥
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः ।
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम् ॥
क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः ।
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः ॥
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ ।
वातोद्वूतपताकाभ्यां युयुधाते महाबलौ ॥
तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः ।
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे ।
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन् ॥
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः ।
क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशमान् ॥
ततो भास्करवर्णाभमञ्चोगतिमयस्मायम् ।
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥
ततः करूशाधिपतिश्चापमानम्य सायकैः ।
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम् ॥
अथ कार्मुकमादाय भीमो जलदनिः स्वनम् ।
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः ॥
स शरौघार्दितो नागो भीमसेनेन संयुगे ।
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः ॥
तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट् ।
महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥
सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान् ।
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम् ॥
ततः साधुविसृष्टेन क्षुरेणानतपर्वणा ।
छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत् ॥
ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत् ।
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥
स पपात महानागो भीमसेनस्य भारत ।
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् ॥
भीमसेनोऽपि तन्नागं गदया समपोथयत् ।
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः ॥
`उद्धृत्य स्वङ्गं निशितमभ्यधावत्स पाण्डवम्' ।
उद्यतायुधमायान्तं सदयाऽहन्वृकोदरः ॥
स पपात हतः सासिर्व्यसुस्तमभितो द्विपम् ।
वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा ॥
तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम् ।
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे नवमोऽध्यायः ॥ 9 ॥

8-9-3 तस्तरुः आस्तीर्णवन्तः ॥ 8-9-5 व्यायताः पुष्टाः आयताः दीर्घाः ॥ 8-9-6 प्रहितैः निरस्तैः । ओहाक् त्यागे ॥ 8-9-16 आपिडिनः भूषावन्तः । नाना पृथक् विविधरागाणि वसनानि येषां ते विरागवसनाः ॥ 8-9-21 नागधूर्गतः गजस्कन्धगतः ॥ 8-9-22 उदयाग्राद्रिभवनं उदयाद्रेरप्रभवनम् । अग्राद्रीत्यग्रशब्दस्य पूर्वनिपात आर्षः । उदयनामा अग्राद्रिः पूर्वपर्वतः स एव भवनमिति वा ॥ 8-9-23 शारदस्य शरदा उपलक्षितस्य ॥ 8-9-24 चारुमौलिः रम्यकिरीटः ॥ 8-9-33 स भीमसेनः मेघैः सप्तसप्तिरिवांशुमान् । यथा मेघान्तर्हितस्य सूर्यस्य मरीचयः रश्मिरूपेण सर्वतः प्रचरन्ति एवं रश्मिस्थानीयास्तोमराः ॥ 8-9-34 अञ्जोगतिं ऋजुगतिम् ॥ 8-9-37 गृह्यमाणः निगृह्य माणः क्षेमधूर्तिना ॥ 8-9-44 अहन्हतवान् ॥ 8-9-45 हतः गदया शकलीकृताः । अतएव अभितोद्विपं द्विपस्याभितः पपात ॥ 8-9-9 नवमोऽध्यायः ॥

श्रीः