20

caüttho āsāsao

aha paḍhama-vaaṇa-ṇihuaṃ pacchā umhaïa-lajjiaṃ kaï-seṇṇaṃ
sasi-daṃsaṇa-pāsuttaṃ kamala-vaṇaṃ va diasāgameṇa vivuddhaṃ
ṇavari a kaï-hiaāiṃ dhuandhaāra-viaḍāi gamaṇucchāho
ekko bahuāi samaṃ giri-siharāi aruṇāavo vva vilaggo
to dappa-muha-pasāo āḍhatto tāṇa hiaa-hasiujjoo
raṇa-vikkamagga-hattho ṇiaa-sahāo vva pahariso vitthariuṃ
bahaluddhua-dhāu-raaṃ risaheṇa dhuojjharāhaa-kapola-alaṃ
bhiṇṇaṃ vāma-bhua-sire ummūlia-valia-paṇṇaaṃ giri-siharaṃ
pulaübbheāambaṃ ṇīlo paripusaï visama-kasaṇa-cchāaṃ
hiaa-ṇihitta-paharisaṃ sasi-paḍibhiṇṇa-ghaṇa-saṃṇihaṃ vaccha-aḍaṃ
vihaḍantoṭṭha-uḍa-dalaṃ phuranta-danta-ara-bahala-kesara-vaaraṃ
paharisa-candāloe hasiaṃ kumueṇa surahi-gandhuggāraṃ
vihaḍanta-dharaṇi-bandho uhaa-bhua-kkheva-muhala-vevira-viḍavo
visama-paḍanta-visaharo velā-candaṇa-dumo maïndeṇa dhuo
dippanta-durāloā diviassa sadhūma-sihi-sihāvatta-ṇihā
sommattaṇaṃ ṇa pattā harisa-bharentī vi visaharassa va diṭṭhī
saraho vi dari-muhuggaa-paḍisadda-pphuḍia-malaa-aḍa-pabbhāraṃ
muñcaï visaaṃ ṇāaṃ malei aṅgaṃ ca rosa-visa-aṇṇāaṃ
aruṇāamba-cchāe takkhaṇa-metta-paḍivuddha-paṅkaa-sohe
phuraï ṇimaḍhassa vi phuḍaṃ diasassa muhammi diṇaaro vva amariso
21
viaḍāharantarālaṃ kaaṃ suseṇassa rosa-hasieṇa phuḍaṃ
uppāa-ruhira-ambaṃ majjha-pphuḍia-raï-maṇḍalaṃ miva vaaṇaṃ
harisa-pariambhieṇa a addhullasia-raï-bimba-amba-cchaviṇā
purao-huttārambho muheṇa divaso vva pāaḍo vāli-suo
ṇecchaï ṇivvūḍha-bharo lahuaṃ dappuddhaattaṇaṃ pavaṇa-suo
kaa-pesaṇassa sohaï dhīraṃ cia mahaï rakkhiuṃ vaaṇijjaṃ
ṇibbhacchioahi-ravaṃ phuḍiāhara-ṇivvaḍanta-dāḍhā-hīraṃ
hasaï kaï-dappa-pasamia-rosa-virajjanta-loaṇo suggīvo
ṇavari sumittā-taṇao āsaṅghanto gurussa ṇiaaṃ ca balaṃ
ṇa a cintei ṇa jampaï uahiṃ sadasāṇaṇaṃ taṇaṃ va gaṇento
rahuṇāhassa vi diṭṭhī vāṇara-vaïṇo phuranta-vidduma-ambaṃ
vaaṇaṃ vaaṇāhi calā kamalaṃ kamalāhi bhamara-panti vva gaā
antyakulaaṃ 3
to vaa-pariṇāmoṇaa-bhumaā-vali-rubbhamāṇa-diṭṭhi-cchoho
āsaṇṇa-dhavala-mihiā-parikkhalantosahi-ppaho vva mahiharo
kara-vāria-kaï-loo suggīva-viiṇṇa-bhāsuracchi-cchoho
jālāhaa-duma-ṇivaho phuliṅga-piṅgalia-mahiharo vva vaṇa-davo
jampaï ricchāhivaī uṇṇāmeūṇa mahi-aladdhanta-ṇihaṃ
khalia-vali-bhaṅga-dāvia-vitthaa-bahala-vaṇa-kandaraṃ vaccha-aḍaṃ
saggaṃ apārijāaṃ kotthuha-lacchi-rahiaṃ mahumahassa uraṃ
sumirāmi mahaṇa-purao a-muddha-andaṃ ca hara-aḍā pabbhāraṃ
mahumaha-hatthammi mae ṇakkhukkhuḍia-sarasaṃ mahāsura-hiaaṃ
22
diṭṭhā aṇudhāvantī akkhittaṃ ṇiaa-hattha-kamalaṃ va sirī
taṃ ca hiraṇṇakkhassa vi sumarāmi mahā-varāha-dāḍhā-bhiṇṇaṃ
mahi-maṇḍalaṃ va tuliaṃ ukkhaa-hiaa-giri-bandhaṇaṃ vaccha-aḍaṃ
dhīraṃ haraï visāo viṇaaṃ jovvaṇa-mao aṇaṅgo lajjaṃ
ekkanta-gahia-vakkho kiṃ sīsaü jaṃ ṭhavei vaa-pariṇāmo
aṇuhūa-muṇeavve vihaḍia-visamakkhare vi saṃghaḍiatthe
jovvaṇa-mūḍha-pahasie mā avamaṇṇaha jarā-pariṇaüllāve
tujjha bhuāsu ṇisaṇṇo hari-sattho pabbalo surāṇa vi samare
mārua-laddha-tthāmo ovaggaï mahi-rao vi tā diasaaraṃ
kiṃ uṇa duppariallā majjāāikkamuppaha-valijjantā
uahi vva sāra-garuā ghaḍiā vi visaṃghaḍanti kajjālāvā
paccakkhāhi parokkhaṃ kaha vi tulagga-ghaḍiāhi āgama-suddhaṃ
saṃcālia-ṇikkampaṃ aṇuhūāhi vi mahaṃ suaṃ cia garuaṃ
jaṃ sohenti samatthā sama-sāra-parakkamā ṇa taṃ ṇivvaḍiā
ekko paavejja daḍhaṃ miliā uṇa diṇaarā khaventi tihuaṇaṃ
ovaggaï ahimāṇaṃ paḍivakkhassa vi ṇa tārisaṃ dei bhaaṃ
amarisa-gahio vva saro viddāi abhāa-saṃdhio ucchāho
ṇea tume mottavvaṃ suṭṭhu vi turieṇa dhīra-patthiva-cariaṃ
turavantassa ravissa vi maüijjaï dakkhiṇāaṇammi paāo
kiṃ aïrāeṇa imā amagga-samara-suha-cintia-kahāhi kaā
paharisa-paṇāmia-muhī gotta-kkhalaṇa-vimaṇa vva de jaa-lacchī
mā rajjaha rahasa ccia candassa vi dāva kumua-vaṇa-ṇipphaṇṇo
dūraṃ ṇivvalia-guṇo ekka-rasassa kamalesu viddāi jaso
kiṃ appaṇā pariaṇo parassa o pariaṇeṇa de paḍivakkho
23
sohaï patthijjanto jiāhimāṇassa kiṃ jaammi vi gahaṇaṃ
haṇumantāisaeṇa haṇumanta-muhāṇa vāṇarāṇa a vaïṇā
dhīra aṇivvalia-jasaṃ kāavvaṃ kiṃ tume vi mārui-sarisaṃ
kaha tammi vi lāijjaï jammi aiṇṇa-pphalā adūra-pasariā
paḍiammi dume vva laā sa ccia aṇṇaṃ puṇo vilaggaï āṇā
hantuṃ vimaggamāṇo hantuṃ turiassa appaṇā dahavaaṇaṃ
kiṃ icchasi kāuṃ je pavaa-vaï piaṃ ti vippiaṃ rahuvaïṇo
ia ṇiamia-suggīvo rāmanteṇa valio piāmaha-taṇao
parimaṭṭha-meru-siharo sūrāhimuho vva palaa-dhūmuppīḍo
jampaï a kiraṇa-pamhala-phuranta-danta-ppahā-ṇihāotthaïaṃ
viṇaa-paṇaaṃ vahanto samuhāgaa-dhavala-kesara-saḍaṃ va muhaṃ
rakkhijjaï tellokkaṃ palaa-samudda-vihurā dharijjaï vasuhā
uaraddhanta-pahutte vimuhijjaï sāare tti vimhaaṇijjaṃ
dhaṇu-vāvārassa raṇe kuvia-kaanta-ṇimisantara-ṇihassa tuhaṃ
phuḍa-vijju-vilasiassa va ārambho ccia ṇa hoi kiṃ avasāṇaṃ
ṇivvubbhaï palaa-bharo tīraï valavā-muhāṇalo vi visahiuṃ
diṇṇaṃ jeṇea tume kaha kāhii sāaro tahiṃ cia dhīraṃ
juggaaṃ
to pāaḍa-dobballaṃ pamhaṭṭha-piā-paohara-ppharisa-suhaṃ
vacchaṃ tamāla-ṇīlaṃ puṇo puṇo vāma-kara-aleṇa malento
uahissa jaseṇa jasaṃ dhīraṃ dhīreṇa garuaāi garuaaṃ
rāmo vi thiīa ṭhiiṃ bhaṇaï raveṇa a ravaṃ samupphundanto
duttārammi samudde kaï-loe vimuhie mamammi visaṇṇe
hari-vaï tume ccia imā duvvojjhā vi avalambiā kajja-dhurā
24
dhīrāhi sāra-garuaṃ alaṅghaṇijjāhi sāsaa-jasujjoaṃ
ricchāhivāhi vaaṇaṃ raaṇaṃ raaṇāarāhi va samucchaliaṃ
jattha paramattha-garuā ṇa honti tumhārisā thira-vavaṭṭhambhā
mahihara-mukka vva mahī atthāaï tattha vittharā kajja-dhurā
paḍivatti-metta-sāraṃ kajjaṃ thoāvasesiaṃ māruiṇā
saṃpaï jo ccea uraṃ dei pavaṃgāṇa piaï so ccea jasaṃ
tā savve ccia samaaṃ duttāraṃ pi haṇumanta-suha-bolīṇaṃ
abbhatthemha surāsura-ṇivvūḍhabbhatthaṇāaraṃ maaraharaṃ
aha ṇikkāraṇa-gahiaṃ mae vi abbhatthio ṇa mocchihi dhīraṃ
tā pecchaha bolīṇaṃ vihuoahi-jantaṇaṃ thaleṇa kaï-balaṃ
jattha mahaṃ paḍiuttho vasihii aṇṇassa kaha tahiṃ cia roso
diṭṭhiṃ pāḍei jahiṃ diṭṭhi-viso taṃ puṇo ṇa pecchaï biio
tāva a sahasuppaṇṇā ṇavāavāliddha-kasaṇa-mihiāambā
maüla-ppahāṇuviddhā āḍhattā dīsiuṃ ṇisiara-cchāā
to gamaṇa-vea-mārua-muhala-paḍaddhanta-ṇaha-ṇirāia-jalae
pecchanti ravi-arantara-gholāvia-pihula-vijjule raaṇiare
to ṇaha-alāvaḍante palaüppāa vva ṇisiare ahileuṃ
uṇṇāmia-giri-siharaṃ caliaṃ mahi-maṇḍalaṃ va vāṇara-seṇṇaṃ
osumbhanta-jalaharaṃ visama-ṭṭhia-pavaa-bala-valantāloaṃ
dīsaï bhamanta-vihaḍaṃ thāṇa-pphiḍia-siḍhilaṃ paḍantaṃ va ṇahaṃ
ṇavari a laṅkā-diṭṭho diṭṭha-sahāo vihīsaṇo māruiṇā
ṇiameūṇa kaï-balaṃ bīodanto vva rāhavassa uvaṇio
25
calaṇoṇaa-ṇihuassa a māṇeṇa va kara-aleṇa se rahuvaïṇā
uṇṇāmiaṃ ṇaṇu siraṃ jāaṃ rakkhasa-ulāhi dūrabbhahiaṃ
vavasia-ṇiveiattho so mārui-laddha-paccaāgaa-harisaṃ
suggīveṇa ura-tthala-vaṇa-mālā-malia-mahuaraṃ uvaūḍho
to jampaï rahu-taṇao samaaṃ dasasu vi disā-muhesu kiranto
paaï-sukaassa dhavalaṃ ṇīsandaṃ va hiaassa dantujjoaṃ
ṭhāṇaṃ davaggi-bhīā vaṇammi vaṇa-hatthiṇi vva parimaggantī
pecchaha laddhāsāā mottuṃ rakkhasa-ulaṃ ṇa icchaï lacchī
ṇajjaï vihīsaṇa tuhaṃ somma-sahāva-parivaḍḍhiaṃ viṇṇāṇaṃ
diṭṭhi-visehi va amaaṃ uahissa ṇisāarehi vi aviddaviaṃ
suddha-sahāveṇa phuḍaṃ phuranta-pajjatta-guṇa-maūheṇa tume
candeṇa va ṇiaa-mao kaluso vi pasāhio ṇisāara-vaṃso
kaha ira sa-kajja-kusalā kajja-gaïṃ maï-guṇehi avalambantā
kula-māṇa-vavaṭṭhambhā ṇa honti rāa-siri-bhāaṇaṃ sappurisā
laddhāsāeṇa ciraṃ sura-bandi-pariggahe ṇisāara-vaïṇā
sīā rakkhasa-vasahiṃ diṭṭhi-visa-haraṃ visosahi vva uvaṇiā
phiḍiā sura-saṃkhohā bandi-aṇakkandiaṃ gaaṃ pariṇāmaṃ
jāā dahamuha-gahiā tihuvaṇa-ḍimbassa jāṇaī avasāṇaṃ
aha ṇaaṇesu paharisaṃ kaṇṇesu pavaṃga-vaḍḍhiaṃ jaa-saddaṃ
sīsammi a ahiseaṃ palhatthaï a hiaammi se aṇurāaṃ
ia siri-pavaraseṇa-viraïe dahamuhavahe mahākavve caüttho āsāsao