45

sattamo āsāsao

aha te vikkama-ṇihasaṃ dahavaaṇa-paāva-laṅghaṇagga-kkhandhaṃ
āḍhattā viraeuṃ sāsaa-rāma-jasa-lañchaṇaṃ seu-vahaṃ
ṇavari a mahi-ala-dhariā mukkā uahimmi vāṇarehi mahiharā
āi-varāha-bhuehi va palaüvvahaṇa-daliā mahi-aladdhantā
ṇivaḍantammi ṇa diṭṭho dūrovaïammi kampio giri-ṇivahe
khaṇa-paḍiammi vilulio atthamiammi parivaḍḍhio salilaṇihī
ṇihaüvvatta-jalaaraṃ kaḍḍhia-kāṇaṇa-bhamanta-bhamirucchaṅgaṃ
jāaṃ kalasu-cchāaṃ paḍhamucchaliāgaaṃ mahoahi-salilaṃ
salilatthamia-mahiharo puṇo vi addiṭṭha-milia-giri-saṃghāo
taha-ghaḍia-pavvao via dīsaï ṇaha-sāarantarāluddeso
jaṇiaṃ paḍivakkha-bhaaṃ tuliā selā dhuo kaīhi samuddo
ṇa hu ṇavara hiaa-sārā ārambhā vi garuā mahā-lakkhāṇaṃ
jo dīsaï dharaṇiharo ṇajjaï eeṇa bajjhaï tti samuddo
uahimmi uṇa vaḍantā kattha gaa tti salileṇa ṇajjanti dharā
saala-mahi-veḍha-viaḍo sihara-sahassa-paḍiruddha-raï-raha-maggo
ia tuṅgo vi mahiharo timiṅgilassa vaaṇe taṇaṃ va paṇaṭṭho
pavvaa-siharucchittaṃ dhāvaï jaṃ jaṃ jalaṃ ṇahaṅgaṇa-huttaṃ
taṃ taṃ raaṇehi samaṃ dīsaï ṇakkhatta-maṇḍalaṃ va paḍantaṃ
46
vāṇara-veāiddhā pihula-valanta-ṇiaojjhara-parikkhittā
appatta ccia uahiṃ bhamanti āvatta-maṇḍalesu va selā
khaṇa-melia-ppaviddho siharantara-ṇinta-ritta-vāṇara-loo
pacchā paḍaï samudde aṇṇo milaï paḍhamaṃ ṇahe giri-ṇivaho
dīhā valanta-viaḍā rasanti uahimmi mārua-bharijjantā
pāāloara-gahirā rahasoviddhāṇa mahiharāṇa gaï-vahā
ukkhitta-vimukkāiṃ ṇahammi ekkekkamāvaḍaṇa-bhiṇṇāiṃ
vajja-bhaüppitthāi va paḍanti raaṇāare giri-sahassāiṃ
bhiṇṇa-silā-ala-siharā ṇiaa-dumosaria-kusuma-raa-dhūsariā
paḍhamaṃ paḍanti selā pacchā vāuddhuā mahā-ṇaï-sottā
ṇimmala-salilabbhantara-vihatta-dīsanta-visama-gaï-saṃcārā
ṇāsanti ṇiccala-ṭṭhia-pavaṃgamāloiā cireṇa mahiharā
pheṇa-kusumantaruttiṇṇa-kesarāāra-vevira-maūhāiṃ
sūenti pavantāiṃ mūlukkhuhiaṃ mahoahiṃ raaṇāiṃ
vihuṇaï velaṃ va mahiṃ bhindaï samaaṃ va dharaṇihara-saṃghāaṃ
geṇhaï bhaaṃ va gaaṇaṃ muaï sahāaṃ va sāaro pāālaṃ
palhatthanti valantā cala-viḍavantara-ṇiatta-taru-pārohā
mūluṇṇāmia-jalaā ahomuhandoliojjharā dharaṇiharā
aṭṭhia-paḍanta-mahihara-dūruṭṭhia-jala-raandhaāratthamie
sāhaï ṇavara paḍante pakkhuhia-samudda-paḍirao dharaṇihare
dara-dhoa-kesara-saḍā pāālumha-giri-dhāu-kaddamia-muhā
paḍisakkanti pavaṃgā palhatthia-mahiharūsasanta-kkhandhā
47
vialantojjhara-lahuā pavaṇa-vihuvvanta-pāavuddha-paallā
pavaehi uddha-mukkā siharehi paḍanti sāarammi mahiharā
atthamia-sela-maggā bhiṇṇa-ṇiattanta-salila-puñjia-kusumā
honti hariāla-kavilā dāṇa-suandhuppavanta-gaaduma-bhaṅgā
atthāanti sarosā salila-daratthamia-sela-siharāvaḍiā
ekkāvatta-valantā dhuvvantāamba-loaṇā vaṇa-mahisā
bhiṇṇa-miliaṃ pi bhijjaï puṇo vi ekkakkamāvaloaṇa-suhiaṃ
selatthamaṇa-ṇaüṇṇaa-taraṅga-hīranta-kāaraṃ hariṇa-ulaṃ
dāḍhā-vibhiṇṇa-kumbhā kari-maarāṇa thira-hattha-kaḍḍhijjantā
mottā-gabbhiṇa-soṇia-bheranta-muha-kandarā rasanti maïndā
uvvattia-kari-maarā paḍanti paḍia-giri-saṃbhamubbhaḍa-rosā
ovaïa-maara-ṇiddaa-lua-gattāvara-visaṃṭhulā māaṅgā
vihua-pavāla-kisalaaṃ sela-daratthamia-dari-muha-valantīhiṃ
āveḍha-pahuppantaṃ vīīhi dumesu vaṇa-laāhi va bhamiaṃ
giri-ṇivahehi rasantaṃ ukkhammantehi ṇivaḍiehi a samaaṃ
dharaṇīa sāarassa a ugghāḍijjaï ṇirantaraṃ pāālaṃ
veāviddha-valantā muhala-valantojjharāvali-parikkhittā
saṃvellia-ghaṇa-ṇivahā valia-laāliṅgiā paḍanti mahiharā
ekkakkamāvaḍantā ṇiaa-bhua-kkheva-bhiṇṇa-seladdhantā
ṇinti dhua-kesara-saḍā gaaṇucchalia-salilotthaā kaï-ṇivahā
dīsaï vāraṃ vāraṃ giri-ghāukkhitta-salila-reia-bhariaṃ
pāālaṃ va ṇaha-alaṃ ṇaha-vivaraṃ va viaḍoaraṃ pāālaṃ
48
saṃkhoha-bhiṇṇa-mahi-ala-galia-jalolugga-paṅkaa-vaṇucchaṅgā
vihala-gaïndālambia-phuḍia-paḍanta-siharā paḍanti mahiharā
rasaï giri-ghāa-bhiṇṇo tīraṃ laṅghei valaï visama-kkhalio
pāvaï mahaṇāvatthaṃ ṇavara ṇa ṇiddei sāaro amaa-rasaṃ
ukkhaa-ṇisuddha-selo saṃsaïa-samudda-ghora-mukkakkando
rakkhasa-purīa kaha ā gamaṇovāo vi dāruṇa-samārambho
veukkhaliuddhāia-ṇaha-bhamira-phuranta-kañcaṇa-silā-veḍhaṃ
kusuma-suandha-raālaṃ palhatthaï pavaa-ṇolliaṃ dhara-ālaṃ
vaḍḍhaï pavaa-kalaalo valaï valanta-valaā-muho salilaṇihī
pavaṇa-ṇirāia-rukkhā paḍanti uddha-ṭṭhiojjharā dharaṇiharā
dūrāiddha-ṇiattā moḍia-malia-hariandaṇa-maïjjantā
uahiṃ rahasukkhittā āsāenti virasaṃ mahā-ṇaï-macchā
āsīvisa-maṇi-ambā palhatthanti vihaḍanta-visama-ṇiambā
duma-ṇivahovari-hariā darīsu selā ravi-ppahā-varihariā
dhariaṃ veovattaṃ giri-ghāucchitta-pāṇiammi samudde
valiūṇa bhuaa-vaïṇā kaha vi tulagga-visamāaaṃ mahi-veḍhaṃ
vajja-bhaaṃ dharaṇiharā āi-varāha-khura-pellaṇāi vasumaī
samaaṃ cia pamhaṭṭhaṃ saṃbhario mahaṇa-saṃbhamaṃ ca samuddo
malaa-candaṇa-laā-hare saṃbharamāṇao ṇiaa-mahaṇa-dukkhaṃ miva saṃbharamāṇao
rasaï selā-siharāhihao sariā-vaī dahamuhassa doseṇa samosariāvaī
49
jala-vaṭṭhatthamiesu a uddhāi girīsu malia-vidduma-ambo
āvalia-cuṇṇiesuṃ dhua-dhāu-rao vva sīhara-raügghāo
sela-sihara-saṃkhohia-kallolantaaṃ galia-dhāu-rasa-rāia-ka-llolantaaṃ
rasaï uahi-salilaṃ dharesu valamāṇaaṃ bhagga-candaṇa-rasosahi-ṇivvalamāṇaaṃ
giri-ṇivvalia-paḍantā uddhaa-jala-mūla-milia-pattala-viḍavā
lahuattaṇuppavantā gaaṇam aṇāaḍḍhiā vi lagganti dumā
pavaa-balehi rāa-saṃjāa-maccharehiṃ gaaṇa-ṇirāa-bhiṇṇa-ghaṇa-bhesiaccharehiṃ
phuḍa-dhavalagga-danta-paḍipelliāharehiṃ bhijjaï sāarassa salilaṃ dharāharehiṃ
pavaṇa-bharanta-dari-muhaṃ pavaṇa-suakkanta-vihalia-silā-veḍhaṃ
paḍaï siharojjharuggaa-mahinda-dhaṇu-gabbhiṇaṃ mahinda-kkhaṇḍaṃ
gaaṇa-alammi sela-saṃghaṭṭa-vāriāṇaṃ otthariaṃ raveṇa jala-bharia-vāriāṇaṃ
bahumāṇaṃ laā-harāiṃ saandalāiṃ kiṃ paḍiaṃ ṇa hoi siharaṃ saaṃ dalāiṃ
lakkhijjanti samudde giri-ghāuvvatta-maara-visamukkittā
chea-pasaranta-ruhirā pheṇa-milantā vi camari-vāladdhantā
50
siddha-aṇo bhaeṇa muñcaï laā-harāiṃ suraa-visesa-jāa-seollaāharāiṃ
giri-sariā-muhāi ṇāsanti sāsaāiṃ bhamaï mahoahissa salilaṃ disā-saāiṃ
bhamaï samukkhitta-karaṃ gaa-vaï-vāria-pavitta-pakkaggāhaṃ
vihalutthaṅghia-kalahaṃ viaḍāvatta-muham āgaaṃ gaa-jūhaṃ
samuha-paḍanta-viaḍa-giri-sihara-velliāṇaṃ vīi-parikkhalanta-pavaṇa-vasa-velliāṇaṃ
diṭṭhiṃ dei rāhavo kaha vi jā ṇaīṇaṃ tā virahei ṇavara hiaammi jāṇaī ṇaṃ
dara-daḍḍha-vidduma-vaṇā uddhāanti sihi-kajjalia-saṅkha-ulā
pāāla-lagga-kaḍḍhia-rāma-sarolugga-pattaṇā jala-ṇivahā
bhīa-ṇisaṇṇa-jalaaraṃ paloṭṭa-ṇiaa-bhara-bhiṇṇa-vakkha-mahiharaṃ
dīsaï vihiṇṇa-salilaṃ kuviuddhāia-bhuaṃgamaṃ pāālaṃ
khuhia-samuddāhimuhā taṃsa-ṭṭhia-mahiharosaranta-kkhaliā
kari-maara-baddha-lakkhā kari-maara-paḍicchiā paḍanti gaïndā
ṇa vi taha pavaāviddhā viaḍa-ṇiamba-garuā rasāala-mūlaṃ
jaha ucchaliuddhāia-salila-bharovāhiā aïnti mahiharā
utthaṅghia-duma-ṇivahā giri-ghāuvvatta-mucchia-mahā-macchā
velā-sela-kkhaliā uddhaṃ bhijjanti uahi-jala-kallolā
addhatthamia-visaṃṭhula-gaa-jūhārūḍha-sihara-vihalassa ṇahaṃ
jīaṃ va jhatti ṇajjaï girissa kuharāhi uggaaṃ sura-mihuṇaṃ
51
dhariā bhuehi selā selehi dumā dumehi ghaṇa-saṃghāā
ṇa vi ṇajjaï kiṃ pavaā seuṃ bandhanti o miṇenti ṇaha-alaṃ
rahasa-visajjiekkamekkā valanta-dhua-paḍia-maṇi-silā sāarammi ṇivaḍanti dhara-ṇihāā malia-mahā-bhuaṃga-bhagga-pphaṇoarosaria-saṃpuḍaṃ rasāalaṃ dummenti dharaṇi-hāā
ṇāsaï jaṃ jalaṃ sāarassa cuṇṇia-maṇosilā-aḍa-paḍanta-sela-sandāruṇaṃ phalantaṃ daria-ṇisāarenda-hīranta-jāṇaī-bāha-ṇibbhara-puloiassa kira dāruṇaṃ phalaṃ taṃ
sela-silāhaā samuddoare maṇīṇaṃ cuṇṇijjanti vittharā raaṇa-gāmaṇīṇaṃ
bharaï ṇahaṅgaṇaṃ aṇivviṇṇa-meha-lāṇaṃ haṃsa-ulāvalīṇa vaṇa-rāi-mehalāṇaṃ
rasaï rasāalaṃ dalaï meiṇī ṇisubbhanti jalaa-ṇivahā parīi gaaṇaṅgaṇe kavi-aṇo osubbhanti mahiharā mahiharāhihao sāaro vi suiraṃ thalammi gholaï amukka-viaṇo
kusuma-pasāhaṇaṃ miva sa-muddha-pallavaṃ sāarammi paḍiāṇa viḍava-laggaṃ dumāvalīṇaṃ jāaṃ bhiṇṇa-sippi-uḍa-majjha-ṇiggaa-tthora-dhavala-mottā-vihūsaṇaṃ viddumāvalīṇaṃ
atthamiāṇa mahiharāṇa samaccharehiṃ parimaliāi vaṇa-gaehi samaccharehiṃ
52 sāhaï kusuma-reṇumaïo dhao vvaṇāiṃ aviraa-ṇimmahanta-mahu-gandha-ovvaṇāiṃ
vahaï pavaṃgama-loo pahuppaï ṇahaṅgaṇaṃ paḍicchaï uahī
dei mahī vi mahihare taha vi hu dūra-viaḍoaraṃ pāālaṃ
ia khohenti pavaṃgā thoa-virāa-giri-paṅka-ṇivvua-mahisaṃ
duma-milia-vidduma-vaṇaṃ thala-sāvaa-milia-jalaaraṃ maaraharaṃ
vaṇa-gaa-gandhārosia-jambhāanta-paḍiuddha-kesari-maaraṃ
samuha-paḍanta-dharāhara-bhīa-valanta-bhuaïnda-jaṇiāvattaṃ
atthāanta-vaṇa-tthali-pariṇāmolugga-paṇḍu-vatta-tthaïaṃ
maaṇa-duma-bhaṅga-ṇiggaa-kasāa-rasa-maïa-vihala-gholira-macchaṃ
dharaṇihara-bhāra-vellia-pallava-dala-muddha-vellia-laā-jālaṃ
visavaṇṇavāavāhaa-pavvāanta-visavaṇṇa-vāava-kusumaṃ
āvatta-bhamira-mahihara-siharojjhara-sīharandhaāria-gaaṇaṃ
paḍiosahi-gandhāhaa-pāāla-samucchalanta-vihala-visaharaṃ
āvatta-maṇḍaloara-valanta-sela-kaḍaa-ppahāmijjantaṃ
ṇinta-rasāala-visahara-vitthiṇṇa-phaṇā-maṇi-ppahā-mijjantaṃ
avvocchiṇṇa-visajjia-ṇirantarāāma-milia-pavvaa-ghaḍio
dīsaï ṇaha-ṇimmāo ṇāsaï uahimmi ṇivaḍio seu-vaho
to gheppiuṃ paüttā thoa-tthoaṃ parissameṇa pavaṃgā
aṇurāe vva virāe laṅkāṇattha-ghaḍaṇa-kkhame seu-vahe
ia sattamo āsāsao