13

taïo āsāsao

juggaaṃ
to te kaï-māaṅge rūḍha-visāa-maa-bhāviomīlante
ālāṇa-kkhambhesu va bāhūsu silā-ala-ṭṭhiesu ṇisaṇṇe
āhāsaï suggīo ṇiaa-ravāhi phuḍa-ṇinta-jasa-ṇigghosam
dhīrāhi sāra-garuaṃ dantujjoāhi ṇimmalatthaṃ vaaṇam
dharaṇi-dharaṇe bhua ccia mahaṇammi surāsurā khaammi samuddā
hantavvammi dahamuhe eṇhiṃ tumhe ttha mahumahassa sahāā
mā sāsaa-soḍīraṃ kaha vi ṇiattanta-samuha-saṃṭhavia-paaṃ
āaa-vitthakkantaṃ paṇaantaṃ va suaṇaṃ parumhāha jasaṃ
rakkhasa-vaha-duvvojjho kajjārambho samudda-laṅghaṇa-garuo
paḍhumaṃ cia rahuvaïṇā uvariṃ hiaa-tulio bharo vva vilaïo
tumha ccia esa bharo āṇā-metta-pphalo pahuttaṇa-saddo
aruṇo chāā-vahaṇo visaaṃ viasanti appaṇā kamala-sarā
tariuṃ ṇa hu ṇavara imaṃ velā-vaṇa-vaüla-kusuma-vāsia-surahiṃ
hattha-uḍehi samatthā tumhe pāuṃ pi phala-rasaṃ va samuddaṃ
cira-āla-kaṅkhiāṇaṃ dhuāvamāṇa-ṇialuṇṇamanta-suhāṇaṃ
eso ṇavara avasaro asarisa-samasīsa-bandhaṇa-vimokkhāṇaṃ
te viralā sappurisā je abhaṇantā ghaḍenti kajjālāve
thoa ccia te vi dumā je amuṇia-kusuma-ṇiggamā denti phalaṃ
14
khiṇṇaṃ cāvammi karaṃ cira-ālukkaṇṭhiaṃ amarisammi maṇaṃ
mā dā deu rahuvaī bāṇāhimuhiṃ ca bāha-garuiṃ diṭṭhiṃ
ovaggaü tumha jaso dahavaaṇa-paāva-patthiva-pariggahiaṃ
vilulia-samudda-rasaṇaṃ ṇaha-bhavaṇanteuraṃ disā-vahu-ṇivahaṃ
jaṃ sāhasaṃ ṇa koraï taṃ daamāṇeṇa jīviaṃ kira daïaṃ
jo apaḍimukka-sukaā so vi gaṇijjaï jaammi jīanta-muo
kiṃ va ṇa āṇaha eaṃ kajjaṃ paripelavaṃ pi jaha pariṇāme
dei paraṃ saṃmohaṃ kusumaṃ visa-pāavassa va malijjantaṃ
vihaḍantaṃ pi samatthā vavasāaṃ purisa-duggamaṃ ṇenti vahaṃ
bhuvaṇantara-vikkhambhaṃ diasaaro vihaḍiekka-cakkaṃ va rahaṃ
kaa-kajje tāla-same aïrā pecchaha bhue aṇuttāla-same
ṇihuo rāasa-hāo paḍivakkhassa a aveu rāa-sahāo
saṅkhohia-maaraharo saṃbhantuvvatta-diṭṭha-rakkhasa-loo
velā-aḍa-mujjhante aha ṇe hasaï hiaeṇa mārua-taṇao
avvocchiṇṇa-pasario ahiaṃ uddhāi phuria-sūra-cchāo
ucchāho subhaḍāṇaṃ visama-kkhalio mahā-ṇaīṇa va sotto
māṇeṇa pariṭṭhaviā kula-parivāḍi-ghaḍiā aṇoṇaa-uvvā
cinteuṃ pi ṇa tīraï ohuppantī pareṇa ṇiaa-cchāā
parivaḍḍhantucchāho vialia-raṇa-maccharehi appatta-guṇo
aasa-kkantosario kaḍḍhijjaï dukkaraṃ bhaḍattaṇa-saddo
āhia-samarāamaṇā vasaṇammi a ūsave a sama-rāa-maṇā
avasāaa-visamatthā dhīra ccia honti saṃsae vi samatthā
15
vavasāa-sappivāsā kaha te hattha-ṭṭhiaṃ ṇa pāhenti jasaṃ
je jīvia-sandehe visaṃ bhuaṅga vva uvvamanti amarisaṃ
sīhā sahanti bandhaṃ ukkhaa-dāḍhā ciraṃ dharenti visaharā
ṇa uṇa jianti paḍihaā akkhaṇḍia-vavasiā khaṇaṃ pi samatthā
akaattha-paḍiṇiattā kaha samuhāloa-metta-paḍisaṃkantaṃ
dappaṇa-alesu va ṭhiaṃ ṇiaaṃ decchiha piā-muhesu visāaṃ
ṇijjanti cira-paattā samudda-gahirā vi paḍivahaṃ ṇaï-sottā
tīrenti ṇiatteuṃ asamāṇia-pesaṇā ṇa uṇa sappurisā
jo laṅghijjaï raïṇā jo vi khavijjaï khaāṇaleṇa vi bahuso
kaha so uia-parihao duttāro tti pavaāṇa bhaṇṇaü uahī
cintijjaü dāva imaṃ kula-vavaesa-kkhamaṃ vahantāṇa jasaṃ
lajjāi samuddassa vi doṇha vi kiṃ hoi dukkaraṃ boleuṃ
kiraṇāsaṇiṃ rahu-sue suhassa kira ṇāsaṇiṃ vimuñcaü mā dā
sela-sasāraame ho tumhe jeūṇa canda-sāraa-meho
bandhava-ṇehabbhahio hoi paro vi viṇaeṇa sevijjanto
kiṃ uṇa kaovaāro ṇikkāraṇa-ṇiddha-bandhavo dāsarahī
aïra-parūḍha vva laā samarucchāhe udummi va vilambante
ajja vi dāva maha imā maülei ccia phalaṃ ṇa dāvei sirī
keccira-mettaṃ va ṭhiī ea visaṃvāiā ṇa mocchihi rāmaṃ
kamalammi samuppaṇṇā taṃ cia raaṇīsu kiṃ ṇa muñcaï lacchī
saalujjoia-vasuhe samattha-jia-loa-vittharanta-paāve
ṭhāi ṇa ciraṃ ravimmi va vihāṇa-paḍiā vi maïladā sappurise
16
sappurisa-pāaḍa-vahaṃ paḍhamaṃ jaṃ rāhaveṇa amhāsu-kaaṃ
hojja va ṇa hojja va samaṃ amhehi kaaṃ pi kiṃ uṇa akīrantaṃ
rāhava-patthijjanto uddho dīsihaï kecciraṃ va dahamuho
dūranta-pecchiavvo sihara-paḍanta-viaḍāsaṇi vva vaṇa-dumo
bālāavaṃ va entaṃ dhua-ambālāa-vaṃsu-ṇivaha-cchāaṃ
kaï-seṇṇaṃ raaṇiarā tama-raa-ṇiara vva pecchiuṃ pi aoggā
garuammi vi paḍivakkhe honti bhaḍā ahia-vāria-ppaḍiūlā
paḍigaa gandhāiddhā uddhaṅkusa-ruddha-manthaa vva gaïndā
visamammi vi avisaṇṇo dhārei dhuraṃ dhuraṃdharo ccia ṇavaraṃ
kiṃ diṇaarovarāe diṇassa hoi avalambaṇaṃ sasi-bimbaṃ
mukka-salilā jalaharā ahiṇava-diṇṇa-pphalā a pāava-ṇivahā
lahuā vi honti garuā samara-muhoharia-maṇḍalaggā a bhuā
dappaṃ ṇa sahanti bhuā paharaṇa-kajja-sulahā dharenti mahiharā
vitthiṇṇo gaaṇa-vaho ṇijjaï kīsa garuattaṇaṃ paḍivakkho
dhīraṃ parirakkhantā garuaṃ pi bharaṃ dharenti ṇavara suurisā
ṭhāṇaṃ cia amuantā ṇīsesaṃ tihuaṇaṃ khaventi ravi-arā
kāara-paḍimukka-dhuraṃ jiṇanti patthāṇa-laṅghiagga-kkhandhā
paḍhamaṃ tā ṇiaa-balaṃ pacchā paharehi suurisā paḍivakkhaṃ
aṇṇenti maṅgalāiṃ alliaï sirī jaso pavaḍḍhaï purao
paḍivaṇṇa-raṇucchāhe paḍivakkhuddharaṇa-patthiammi suurise
vaccantā aïbhūmiṃ kaḍḍhia-suhaḍāsi-vatta-vanthāvaḍiā
ṇavara ṇa calanti bīaṃ lua-vakkhā mahihara vva verāvandhā
17
tā soaï rahu-taṇao tāva a sīā vi hattha-palhattha-muhī
tāva a dharaï dahamuho jāva visāeṇa vo tulijjaï dhīraṃ
aṇṇo aṇṇassa maṇo tumha ṇa āṇe aṇāhio maha appā
ṇivvaṇṇantassa imaṃ dara-rūḍha-vaṇa-ppasāhaṇaṃ haṇumantaṃ
paḍivakkhassa a lacchiaṃ āsāentaeṇaṃ ṇiaa-kulassa a kittiaṃ āsāentaeṇaṃ
maraṇaṃ pi varaṃ laddhaaṃ ṇaa-ṇimmāṇaeṇaṃ puriseṇa ciraṃ jīviaṃ ṇa a ṇimmāṇaeṇaṃ
ea vi sirīa diṭṭhaā ke saralacchiāe kara-kamalassa a chikkaā kesara-lacchiāe
mujjhanti saviṇṇāṇaā samara-samāṇaammi ea mamammi bhaṇantae sama-rasa-māṇaammi
juggaaṃ
mā soijjaü duhiā sīā loaeṇaṃ ṇaliṇi vva samoluggaā sīāloaeṇaṃ
duhie rāhava-hiae kāma-ilantaammi jīviammi ahilohiā kā maïlantaammi
candaa vva meha-maïlie raaṇī-sāraammi kamalaammi va hima-ḍaḍḍhae raa-ṇīsāraammi
duhie rāhava-hiaae bhama-roattaammi kusumammi va pavvāae bhamaroattaammi
18
juggaaṃ
kaïā ṇu viraha-viraïa-dobballa-pasāhaṇujjhiāharaṇāiṃ
ṇīsāsa-vasa-paholira-lambālaa-malia-pamhala-kaolāiṃ
pihula-ṇiamba-ala-kkhalia-siḍhila-valaa-vivaïṇṇa-bāhu-laāiṃ
dacchāma pariaṇa-tthua-kaa-pesaṇa-lajjiā pia-kalattāiṃ
juggaaṃ
ia jāhe bhaṇṇantaṃ ṇa calaï cintā-bharosianta-sarīraṃ
āaḍḍhaṇa-ṇicceṭṭhaṃ paṅka-kkhuttaṃ va gaa-ulaṃ kaï-seṇṇaṃ
to phuḍa-sadduddhāia-vaṇa-dava-bharia-giri-kandarāāra-muho
riu-vikkamam asahanto jampaï vāṇara-vaī puṇo vi hasanto
ia atthira-sāmatthe aṇṇassa vi pariaṇammi ko āsaṅgho
tattha vi ṇāma dahamuho tassa ṭhio esa paḍihaḍo majjha bhuo
avahoāsammi mahaṃ hattha-alāhaa-dalanta-patthia-salilo
jā ṇa ṇiattaï uahī bolīṇaṃ tāva hou vāṇara-seṇṇaṃ
ahiāṇaṃ tosi-hare dhariaṃ malaa-giriṇo hasanto sihare
guru-bhara-visaaṃseṇaṃ ṇejjāmi bhueṇa joaṇa-saaṃ seṇam
samuha-miliekkamekke ko ira āsaṇṇa-saṃsaammi sahāo
jāva ṇa dijjaï diṭṭhī kāavvaṃ dāva hoi cira-ṇivvūḍham
aha va mahaṇṇava-huttaṃ patthantassa gaaṇaṃ mahaṃ ṇa vahuttam
ruhira-vasāmisa-vattaṃ hantūṇa va ṇivvuo vasāmi savattam
ṇisuḍhijjanta-bhuaṅgaṃ mā mujjhaha maha sarosa-calaṇakkantam
jatto ṇamaï mahi-alaṃ tatto ṇāma saalo paaṭṭaü uahī
o jamala-kkhambhehi va dharieṇa bhuehi maha mahoahi-majjhe
19
ummūliāieṇaṃ samaïñchaü viñjha-saṃkameṇa kaï-balam
vivalāanta-bhuaṅgaṃ uvvattia-jalaaraṃ vihiṇṇa-mahiharam
muha-mārua-vihua-jalaṃ pecchaha raaṇāaraṃ karemi thala-vaham
majjha-kkhuḍiummūlia-bhuā-bhamāia-vimukka-sesaddhantam
etto-hutta-suvelaṃ tatto-hutta-malaaṃ karemi samuddam
aha va suvelālaggaṃ pecchaha ajjea bhagga-rakkhasa-viḍavam
sīā-kisalaa-sesaṃ majjha bhuāaḍḍhiaṃ laaṃ miva laṅkam
o bhagga-rakkhasa-dumaṃ ṇihaa-dasāṇaṇa-maïnda-suha-saṃcāram
rāmāṇurāa-matto malemi laṅkaṃ vaṇa-tthaliṃ va vaṇa-gao
ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve taïo āsāsao parisamatto