प्रेयानेवेति । वृषो गौर्धर्मश्च । भूतिः सम्पद् भस्म च । दुर्गा गौरी विषमा च । भूधरभूर्गिरिजा पर्वतभूमिश्च । करो हस्तो राजदण्डश्च । वाहिनीशः समुद्रः सेनापतिश्च । विषादी विषभक्षकोऽवसादवांश्च । यद्यप्यत्रानुरूपं सादृश्यं नास्ति तथापि शब्दसादृश्येनाप्युपमा प्रवर्तत एव । यथा—‘सकलङ्कं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव’ इति । अत एवोभयालंकारत्वमुपमायाः ॥