अत्र सेनान्यः पलायमानगणानुशासनक्रिययान्धकारेः स्वप्रकाशनक्रिया लक्ष्यते यथा—‘गोषु दुह्यमानासु गतः’ इति । उपलक्षणं चैतत् । तेनान्यदपि भावलक्षणं शत्राद्यभिधेयमुपलक्ष्यते, यथात्रैव हसता तस्थे इति ॥