[बाला मूर्खचेट्युल्लसितनिवसना ग्रहणं श्रुत्वा विनिष्कान्ता निद्रया जडा ।
राहुरपि तस्या मुखं पश्यति पुनः पश्यति गगने भ्रान्तिमान् न खलु जानाति द्वयोश्चन्द्रः कः ॥]