अलमित्यादि । त्वया यथा श्रुतं तत्र विवादेनालं निष्फलम् । अशेषं समग्रं यथा स्यादेवं स तावत्तथाविध एवास्तु । मम मनोऽत्र भावैकरसमभिप्रायवशं स्थितमस्ति । यद्यपि भवे विरूपाक्षत्वादिकं त्वदुक्तं वर्तते, तथापि मन्मनस्तदेकपरमित्यर्थः । अत्र हेतुः कामवृत्तिरिच्छाव्यापारो वचनीयं वक्तव्यं नेक्षते न पश्यति । 174इच्छा न परार्थयोज्या भवतीत्यर्थः । अत्र निषेधविधिभ्यां तन्मतस्थापनरूपस्य विधेर्विघिनिषेधाभ्यामाक्षेप इति विध्याक्षेपोऽयं मिश्रः ॥

  1. ‘कामावृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति । नहि स्वेच्छाचारिणो लोकापवादाद्बिभ्यतीति भावः ।’ इति मल्लिनाथव्याख्यानमेवात्र साधीयः