अत्राप्येकदेशोपक्रमेणाधरपल्लवस्वेदाम्बुकणमञ्जरीणां सहजाहार्यावयवानामभिधानादुपमानावयविनश्चानभिधानादिदमसमस्तं नाम रूपकमङ्गिप्रधानेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि च स्फुरिताधरपल्लवमिति विशेषणविशिष्टस्य मुख्यवस्तुनः घर्माम्भःकणमञ्जरीधारणक्रियासमावेशः प्राधान्यं स्थापयति ॥