रूपमिति । कुमारो बालकोऽजः, स्वान्निजात्कारणात्पितुर्न बिभिदे न भेदं जगाम । अभेदे हेतुमाह—ओजस्वि दीप्तं तद्रूपं, सौकुमार्यं तदेव, वीर्यं तेजस्तदेव, नैसर्गिकं स्वाभाविकमुन्नतत्वमुच्छ्रितत्वं च । यथा दीपात्प्रवर्तित उत्पादितो दीपः स्वात्कारणाद्दीपान्न भिन्नो भवति । अत्रापि रूपादिकं तुल्यमेव । दृष्टान्तस्य प्रकृतवाक्यार्थपर्यवसाने सति पश्चादन्वय इत्युत्तरता ॥