संचारिणीत्यादि । सा पतिंवरा इन्दुमती यं यं भूमिपालं व्यतीयाय तत्याज स स भूमिपालो विवर्णभावं विवर्णत्वं प्रपेदे लेमे । यथा रात्रौ संचरिणी दीपशिखा यं यं राजमार्गाट्टं व्यतिक्रामति स स राजमार्गाट्टो वैवर्ण्यं प्राप्नोति तथेत्यर्थः । व्यतीयायेति व्यतिपूर्वात् ‘इण् गतौ’ इति धातोर्लिटि रूपम् । अट्टो अटारीति प्रसिद्धः । ‘स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः । इह संचरणत्वसामान्ययोगात्सामान्यरूपता, राजमार्गाट्ट इति विशेषरूपता ॥