वाक्याश्रयाणामिति । 94सत्तादिवचनान्यनुक्रियमाणानि चमत्कारमर्पयन्ति । अत एव छायालंकारप्रादुर्भावाद्गुणः । अनित्यदोषतया चानुकरणादन्यदपि गुणीभवनबीजमुन्नेयमित्युदाहरणेन व्यञ्जयन्नाह—क्वाकृत्यमिति । अत्र श्रुतिशालिनो 128 नायकस्य वासनापरिपाकवशाद्विप्रलम्भावेशेऽपि प्रथमं प्रादुर्भावः—‘क्वाकृत्यं शशलक्ष्मणः क्व नु कुलम्’ इति । तदेवं शान्तरसानुयायिनमनन्तरमेव बाधित्वा चित्तानुरञ्जकप्रकृतरसाव्यभिचारिणा औत्सुक्यस्य प्रादुर्भावः—‘भूयोऽपि दृश्येत सा’ इति । एवं ‘दोषाणामुपशान्तये श्रुतम्’ इत्याद्यौचित्यादीनां पूर्वपूर्वप्रादुर्भूतानामुत्तरोत्तरभाविभिश्चिन्ताप्रभृतिभिरपवादे प्रकृतवासना प्रौढिरवसेया । उन्मत्तवचनत्वादिति । रसाविष्टचेतसस्तदुत्कलिकाप्रायाणां भावानामव्यवस्थया कीर्तनमुन्मादः ॥

  1. ‘मत्तादिववनान्य’ पाठः