मतां संमतामारमतां योगिनामकामतां वीतरागतां धुनानाधःकुर्वाणा । अतापोऽनायासस्तेन लब्धेऽग्रिमतानुलोमते श्रेष्ठतानुकूल्ये यया सा । अतएवोत्तमताया विलोमतामतिरेकमयती न गच्छन्ती ईदृशी तवाताम्यतः संसारखेदेनाबाध्यमानस्य मतौ समता न तु वामता वैषम्यमिति । अत्र प्रतिपादमादिमध्यान्तेषु व्यपेतयमकमुपलभ्यते । संधिषु च संदंशपाठादस्थानयमकव्यपेतं च । न च पूर्वोपलब्धं बाध्यते । न वा संधौ विरतिरिति प्रसङ्गः संगच्छते । तेन व्यपेतानुच्छेदकमेतदव्यपेतम् । अत्रापि वृत्तौचिती सर्वस्वायते ॥