नन्वनुप्रासाद् वृत्तीनां को विशेष इत्यत आह—क्वचिदिति । क्वचिदवृत्तिभागे चरणाद्यात्मके भवत्येव । क्वचित्पुनरंशभेदेन भवति न भवति च । तावतैव तस्यालंकारत्वम् । वृत्तिशरीरव्यापकतया निरूप्यमाणस्तु वर्ग्यान्तोऽन्य एव । अयं वर्णानुप्रासाद्वृत्त्यनुप्रास इत्यर्थः ॥