अत्र य एव प्रश्नाः कः स योजनपादः कः स यो दण्डानां द्वे सहस्रे इत्यादयः त एव ‘क्रोशो योजनपादः’ ‘कोदण्डानां द्वे सहस्रे’ इत्यादीन्युत्तराणि भवन्ति । एवं ‘का काली का मधुरा किं शुकपृथुकाननच्छायम्’ इत्युत्तरं किमभिहितशेषस्य प्रष्टव्यमिति पृष्टप्रश्नम् ॥