Adhikāra 67

510
सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ॥
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ॥ १ ॥
सर्पत्वग्लशुनं मूर्वा सर्षपारिष्टपल्लवाः ॥
बिडालविडजालोम मेषशृङ्गी वचा मधु ॥
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः ॥ २ ॥
बलिशान्तीष्टिकर्माणि कार्याणि ग्रहशान्तये ॥ ३ ॥
मन्त्रश्चायं प्रयोक्तव्यस्तत्राऽऽदौ सार्वकार्मि(मि)कः ॥
कं टं यं शं वैनतेयाय नमः । ओंं ह्वां ह्वीं क्षः ॥ ४ ॥
बालदेहप्रमाणेन पुष्पमालां तु सर्वतः ॥
प्रगृह्य मुष्टिकाभक्तं बलिर्देयस्तु शान्तिकः ॥
ओंकारी स्वर्णपक्षी बालकं रक्ष रक्ष स्वाहा ॥ ५ ॥
511
वचाकुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि वा ॥
सारिवा सैन्धवं चैव पिप्पली घृतमष्टमम् ॥ ६ ॥
मेध्यं घृतमिदं सिद्धं पातव्यं च दिने दिने ॥
दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ॥ ७ ॥
न पिशाचा न रक्षांसि न भूता न च मातरः ॥
प्रबाधन्ते कुमाराणां पिबतामष्टमङ्गलम् ॥ ८ ॥
पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत् ॥
घृतं पेयं कुमाराणां पुष्टिकृद्बलवर्धनम् ॥ ९ ॥
लाक्षारससमं सिद्धं तैलं मस्तुचतुर्गुणम् ॥
रास्नाचन्दनकुष्ठाब्दवाजिगन्धानिशायुगैः ॥ १० ॥
शताह्वादारुयष्ट्याह्वमूर्वातिक्ताहरेणुभिः ॥
बालानां ज्वररक्षोघ्नमभ्यङ्गाद्बलवर्णकृत् ॥ ११ ॥
पिष्ट्वा कर्कटकं तैलं सक्षीरं साधितं तु तत् ॥
पादाभ्यङ्गेन बालस्य दन्तध्वनिनिवारणम् ॥ १२ ॥