सनत्कुमार उवाच |

कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् |
अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् || १ ||
केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने |
तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे || २ ||

कश्यप उवाच |

अपत्येन महाबाहो सर्वमेतदवाप्यते |
मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह || ३ ||
किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि |
वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल || ४ ||
वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि |
विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् || ५ ||
तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् |
तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः || ६ ||
अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः |
तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः || ७ ||
अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः |
विवेश तं तदा देशं सा गर्ता यत्र भूधर || ८ ||
गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् |
अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः || ९ ||
के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः |
दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः || १० ||

पितर ऊचुः |

वयं ते ऽकृतपुण्यस्य पितरः सपितामहाः |
प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा || ११ ||
नरको ऽयं महाभाग गर्तारूपं समास्थितः |
त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् || १२ ||
यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः |
मृते त्वयि गमिष्यामो नरकं पापचेतसः || १३ ||
यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् |
उत्पादयसि तेनास्मान्मुच्येम वयमेकशः || १४ ||
नान्येन तपसा पुत्र न तीर्थानां फलेन च |
तत्कुरुष्व महाबुद्धे तारयस्व पितॄन्भयात् || १५ ||
स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् |
पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह || १६ ||
स्वयं च रुद्रदयितः सुकेशो नाम नामतः |
संमतो बलवांश्चैव रुद्रस्य गणपो ऽभवत् || १७ ||
तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् |
उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि || १८ ||

सनत्कुमार उवाच |

स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः |
तपश्चकार विपुलं येन ब्रह्मा तुतोष ह || १९ ||
तमागत्य तदा ब्रह्मा वरदो ऽस्मीत्यभाषत |
ब्रूहि तुष्टो ऽस्मि ते शैल तपसानेन सुव्रत || २० ||

हिमवानुवाच |

भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् |
एतद्वरं प्रयच्छस्व यदि तुष्टो ऽसि नः प्रभो || २१ ||

ब्रह्मोवाच |

कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी |
यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् || २२ ||
अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः |
पावनश्चैव पुण्यश्च देवानामपि सर्वतः |
ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे || २३ ||

सनत्कुमार उवाच |

एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत |
सो ऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् |
अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् || २४ ||
न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला |
आश्रिते द्वे अपर्णा तु अनिकेता तपो ऽचरत् |
शतं वर्षसहस्राणां दुश्चरं देवदानवैः || २५ ||
आहारमेकपर्णेन सैकपर्णा समाचरत् |
पाटलेन तथैकेन विदधात्येकपाटला || २६ ||
पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः |
अपर्णा तु निराहारा तां माता प्रत्यभाषत |
निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता || २७ ||
सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी |
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता || २८ ||
एतत्तत्त्रिकुमारीणां जगत्स्थावरजङ्गमम् |
एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति || २९ ||
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः |
सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः || ३० ||
ता लोकमातरश्चैव ब्रह्मचारिण्य एव च |
अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा || ३१ ||
उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी |
महायोगबलोपेता महादेवमुपस्थिता || ३२ ||
दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः |
असितस्यैकपर्णा तु देवलं सुषुवे सुतम् || ३३ ||
या तु तासां कुमारीणां तृतीया ह्येकपाटला |
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता |
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ || ३४ ||
उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी |
अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा |
प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् || ३५ ||

ब्रह्मोवाच |

देवि किं तपसा लोकांस्तापयस्यतिशोभने |
त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय || ३६ ||
त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा |
ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः || ३७ ||

देव्युवाच |

यदर्थं तपसो ह्यस्य चरणं मे पितामह |
जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः || ३८ ||

ब्रह्मोवाच |

यदर्थं देवि तपसा श्राम्यसे लोकभावनि |
स त्वां स्वयं समागम्य इहैव वरयिष्यति || ३९ ||
सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः |
वयं सदेवा यस्येशे वश्याः किंकरवादिनः || ४० ||
स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपो ऽन्तिकम् |
उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित् || ४१ ||
महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो ऽप्रमेयः |
विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितो ऽग्रम् || ४२ ||
इति स्कन्दपुराणे एकादशो ऽध्यायः ||