सनत्कुमार उवाच |

एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् |
समापयित्वा च पुनस्तपस्तेपे च भास्वरम् || १ ||
तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् |
उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः || २ ||

वसिष्ठ उवाच |

पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् |
पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् || ३ ||
अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः |
करिष्यति गतिं चैव इति वेदविदो विदुः || ४ ||
स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः |
पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो || ५ ||
तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर |
सुतमुत्पादय क्षिप्रमधिकं सममेव वा || ६ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना |
मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम् || ७ ||
तस्य कालेन महता तपसा भावितस्य तु |
उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम् || ८ ||
स लब्धवर आगम्य ययाचे पुत्रकारणात् |
क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् || ९ ||
सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् |
पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम् || १० ||
मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा |
अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् || ११ ||
तस्यां स जनयामास वरं दत्त्वा महातपाः |
भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् || १२ ||
तव पुत्रो ऽभवच्चापि शुको योगविदां वरः |
तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा || १३ ||

व्यास उवाच |

कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः |
कथं चापगतं भूय एतदिच्छामि वेदितुम् || १४ ||

सनत्कुमार उवाच |

पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते |
सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः || १५ ||
तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता |
मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा || १६ ||
मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् |
सरस्वतीमथैकान्ते वसिष्ठं मे महापगे |
स्रोतसा महताक्षिप्य स्नायमानमिहानय || १७ ||
सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता |
यदुक्तवांस्तु गाधेयः स चोवाच महानदीम् || १८ ||
एवं कुरु महाभागे मां नयस्व यथेप्सितम् |
मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम् || १९ ||

सनत्कुमार उवाच |

गाधेयस्य ततः सा तु जुह्वतो ऽग्निं दिवाकरे |
मध्यं प्राप्ते ऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा || २० ||
तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् |
उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया |
तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि || २१ ||
विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा |
अवहद्रुधिरं चैव मांसमेदस्तथैव च || २२ ||
अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः |
अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् || २३ ||
महतस्तपसः शक्त्या कालेन महता तदा |
वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः || २४ ||
विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् |
एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ || २५ ||

सनत्कुमार उवाच |

य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा |
स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः || २६ ||
ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः |
भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम् || २७ ||
एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः |
वैरं समाप्तं लोकानां हितार्थं पुनरेव च || २८ ||
इति स्कन्दपुराणे ऊनविंशतितमो ऽध्यायः ||