सनत्कुमार उवाच |

ततस्तु देवदेवेशो भक्त्या परमया युतम् |
अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् || १ ||
कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा |
उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह || २ ||
उवाच चैनं तुष्टात्मा वचसाप्याययन्निव |
निरीक्ष्य गणपान्सर्वान्देव्या सह तदा प्रभुः || ३ ||

देव उवाच |

जाने भक्तिं तव मयि जाने चार्तिं तवानघ |
तस्य सर्वस्य शैलादे उदर्कं संनिशामय || ४ ||
अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः |
अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः || ५ ||
ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः |
इष्टो मम सदा चैव मम पार्श्वगतः सदा |
मद्रूपश्चैव भविता महायोगबलान्वितः || ६ ||
ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् |
संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा || ७ ||
कुशेशयमयीं मालामवमुच्यात्मनस्ततः |
आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् || ८ ||
स तया मालया नन्दी बभौ कण्ठावसक्तया |
त्र्यक्षो दशभुजः श्रीमान्द्वितीय इव शंकरः || ९ ||
ततस्तं वै समादाय हस्तेन भगवान्हरः |
उवाच ब्रूहि किं ते ऽद्य ददानि वरमुत्तमम् || १० ||
आश्रमश्चायमत्यर्थं तपसा तव भावितः |
जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति || ११ ||
समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् |
सिद्धचारणसंकीर्णमप्सरोगणसेवितम् |
सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः || १२ ||
कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः |
शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम् || १३ ||
जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति |
यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम् || १४ ||
ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् |
उक्त्वा नदी भवस्वेति विससर्ज महातपाः || १५ ||
सा ततो दिव्यतोया च पुण्या मणिजला शुभा |
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता |
पद्मोत्पलवनोपेता प्रावर्तत महानदी || १६ ||
स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता |
पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता || १७ ||
तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् |
यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने |
तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा || १८ ||
त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः |
सो ऽश्वमेधफलं प्राप्य रुद्रलोके महीयते || १९ ||

सनत्कुमार उवाच |

ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् |
पुत्रस्ते ऽयमिति प्रोच्य पादयोस्तं व्यनामयत् || २० ||
सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती |
पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः |
पयसा शङ्खगौरेण देवी देवं निरीक्षती || २१ ||
तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी |
नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः || २२ ||
त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः |
ननर्द नादात्तस्माच्च सरिदन्या ततो ऽभवत् || २३ ||
यस्माद्वृषभनादेन प्रवृत्ता सा महानदी |
तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः || २४ ||
जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् |
मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे || २५ ||
तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः |
देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः || २६ ||
तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् |
यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत |
स्वर्णोदकेति नाम्ना तां महादेवो ऽभ्यभाषत || २७ ||
जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् |
प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् || २८ ||
एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् |
व्याख्यातं फलमेतासां जटोदायां महात्मना || २९ ||
तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् |
त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम् || ३० ||
ब्राह्मणांश्च तर्पयित्वा यत्र तत्र मृतो नरः |
नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् || ३१ ||
यस्तु जप्येश्वरे प्राणान्परित्यजति दुस्त्यजान् |
नियमेनान्यथा वापि स मे गणपतिर्भवेत् || ३२ ||
नन्दीश्वरसमो नित्यः शाश्वतः अक्षयो ऽव्ययः |
मम पार्श्वादनपगः प्रियः संमत एव च || ३३ ||
जप्येश्वरं पञ्चनदं च तद्वै यो मानवो ऽभ्येत्य जहाति देहम् |
स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम् || ३४ ||
इति स्कन्दपुराणे द्वाविंशतिमो ऽध्यायः ||