सुशर्मोवाच |

अतः परं प्रवक्ष्यामि असिपत्रवनं पुनः |
नरकं पापकृद्दुःखं सर्वसत्त्वभयंकरम् || १ ||
असिपत्र इति ख्याता वृक्षास्तत्र दुरासदाः |
बहवः सुमहाशाखा घनाश्चोच्चाश्च ते भृशम् || २ ||
तेषां पत्राणि घोराणि तीक्ष्णान्यसिनिभानि च |
आयसेभ्यो विशिष्टानि न च तान्यायसानि हि || ३ ||
तैक्ष्ण्यात्तानि विशिष्टानि छेदने च महामते |
तैः पत्रैराचिताश्चैव तथा कण्टकिनश्च ते || ४ ||
जन्तवस्तत्र रक्षोभिः पापकर्मनिबन्धनाः |
वध्यमानासिमुसलैस्तथैवान्यैर्महायुधैः |
अग्निना दह्यमानाश्च वृक्षांस्तान्संश्रयन्ति ते || ५ ||
तानागतान्समीक्ष्यैव पर्णानि स्म पतन्त्युत |
महागुरूणि तीक्ष्णानि विनिकृन्तन्ति तांश्च ह || ६ ||
ते निकृत्तशिरोग्रीवा देशात्तस्मात्प्रयान्ति वै |
ते गता राक्षसैर्भूयो भूयो वृक्षैर्दुरासदैः || ७ ||
यात्यन्ते वर्षकोटीस्तु तत्र पञ्च सुदुःखिताः |
ततो विमुक्तास्तेभ्यस्ते उच्छ्रयान्संविशन्ति ह || ८ ||
विश्रान्तास्तत्र ते गत्वा उच्छ्रयान्नरकं पुनः |
पात्यन्ते विवशा मूढा यावत्पापं क्षयं गतम् || ९ ||
ये तु तं नरकं घोरं नरा गच्छन्ति पापिनः |
तांस्ते ऽहं संप्रवक्ष्यामि शृणुष्वावहितो द्विज || १० ||
वृक्षं यः पुत्रकृतकं विनाशयति दुर्मतिः |
आरामे वाथ ग्रामे वा विक्रीणति च दुर्मतिः || ११ ||
निष्पादितं तथा वृक्षमाश्रमे पथि वा पुनः |
तडागे वा तथोद्याने देवतायतनेषु वा || १२ ||
गृहे प्रपायामथ वा नद्यास्तीरे चतुष्पथे |
यत्र वा तत्र वा जातं यो नाशयति दुर्मतिः || १३ ||
पादपान्गुल्मवल्लीर्वा क्षुपानथ तृणान्यपि |
छायापुष्पफलार्थं हि स्वकार्यकरणाय वा |
विनाशयति यो मूढः स च तं प्रतिपद्यते || १४ ||
यश्चापहरते मूढः पुष्पाणि च फलानि च |
आत्मार्थं कामसंमत्तो न देवपितृकारणात् || १५ ||
नदीर्यश्चावरुध्नीयात्कूपान्यश्च प्रपूरयेत् |
यश्च पर्णत्वचामर्थे वृक्षं छिन्द्यान्नराधमः |
विनाशयेद्वा तं वृक्षं स च तं प्रतिपद्यते || १६ ||
यश्च छायां समासन्नाञ्जन्तून्वै संप्रबाधते |
स्वस्थानं च समासीनांस्त्रासयेद्वारयेदपि || १७ ||
सर्वे ते तं प्रपद्यन्ते सोच्छ्रयं नरकं महत् |
उत्तीर्णाश्च ततो भूयः संसारं यान्ति ते ऽशुभाः || १८ ||
य इमं शृणुयादतन्द्रितात्मा नरकं पापकृतामशर्मभूतम् |
न स तं समुपैति पुण्यकर्मा विदितात्मा ह्यसिपत्रनामधेयम् || १९ ||
स्कन्दपुराण एकचत्वारिंशो ऽध्यायः ||