catuḥṣaṣṭitamo+adhyāyaḥ/

Su.6.64.1 athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.64.2 yathovāca bhagavān dhanvantariḥ//

Su.6.64.3 sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ/
tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam//
Su.6.64.4 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayā++āditaḥ/
tasminnarthaḥ samāsoktā vistareṇeha vakṣyate//
Su.6.64.5 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām/
teṣu teṣu pradātavyāḥ rasāste te vijānatā//
Su.6.64.6 praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu/
mande+agnau kopamāyānti sarveṣāṃ mārutādayaḥ//
Su.6.64.7 tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca/
kaṣāyatiktakaṭukai rasairyuktamapadravam//
Su.6.64.8 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanameva ca/
deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ//
Su.6.64.9 taptāvaratamambho vā pibenmadhusamāyutam/
ahni meghānilāviṣṭe+atyarthaśītāmbusaṅkule//
Su.6.64.10 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā/
matimāṃstannimittaṃ ca nātivyāyāmamācaret//
Su.6.64.11 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet/
bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi//
Su.6.64.12 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe/
yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ//
Su.6.64.13 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ/
sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ//
Su.6.64.14 kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ/
śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram//
Su.6.64.15 salilaṃ ca prasannatvāt sarvameva tadā hitam/
saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu//
Su.6.64.16 pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam/
tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ//
Su.6.64.17 varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ/
nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divā++ātapam//
Su.6.64.18 rātrau jāgagṇaṃ caiva maithunaṃ cāpi varjayet/
(svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam//
Su.6.64.19 śaraccandrāṃśunirdhautamagastyodayanirviṣam/
prasannatvācca salilaṃ sarvameva tadā hitam//
Su.6.64.20 sacandanaṃ sakarpūraṃ vāsaścāmalinaṃ laghu/
bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ//
Su.6.64.21 pittapraśamanaṃ yacca tacca sarvaṃ samācaret/
) (hemantaḥ śītalo rūkṣo mandasūryo+anilākulaḥ//
Su.6.64.22 tatastu śītamāsādya vāyustatra prakupyati/
koṣṭhasthaḥ śītasaṃsparśādantaḥpiṇḍīkṛto+analaḥ//
Su.6.64.23 rasamucchoṣayatyāśu tasmāt snigdhaṃ tadā hitam/
) hemante lavaṇakṣāratiktāmlakaṭukotkaṭam//
Su.6.64.24 sasarpistailamahimaśanaṃ hitamucyate/
tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ//
Su.6.64.25 tailāktasya sukhoṣṇe ca vārikoṣṭhe+avagāhanam/
sāṅgārayāne mahati kauśeyāstaraṇāstṛte//
Su.6.64.26 śayīta śayane taistairvṛto garbhagṛhodare/
strīḥ śliṣṭvā+agurudhūpāḍhyāḥ pīnorujaghanastanīḥ//
Su.6.64.27 prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ/
(madhuraṃ tiktakaṭukamamlaṃ lavaṇameva ca//
Su.6.64.28 annapānaṃ tilān māṣāñchākāni ca dadhīni ca/
tathekṣuvikṛtīḥ śālīn sugandhāṃśca navānapi//
Su.6.64.29 prasahānūpamāṃsāni kravyādabilaśāyinām/
audakānāṃ plavānāṃ ca pādināṃ copasevayet//
Su.6.64.30 madyāni ca prasannāni yacca kiñcit balapradam/
kāmatastanniṣeveta puṣṭimicchan himāgame//
Su.6.64.31 divāsvapnamajīrṇaṃ ca varjayettatra yatnataḥ/
) eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ//
Su.6.64.32 (hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām/
auṣṇyādvasante kupitaḥ kurute ca gadān bahūn//
Su.6.64.33 tato+amlamadhurasnigdhalavaṇāni gurūṇi ca/
varjayedvamanādīni karmāṇyapi ca kārayet//
Su.6.64.34 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān/
lāvādiviṣkirarasairdadyādyūsaiśca yuktitaḥ//
Su.6.64.35 paṭolanimbavārtākatiktakaiśca himātyaye/
sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān//
Su.6.64.36 vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham/
sukhāmbunā ca sarvārthān seveta kusumāgame//)
Su.6.64.37 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam/
yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam//
Su.6.64.38 vyāyāmo+atra niyuddhādhvaśilānirghātajo/
utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca//
Su.6.64.39 seveta nirhareccāpi hemantopacitaṃ kapham/
śirovirekavamananirūhakavalādibhiḥ//
Su.6.64.40 varjayenmadhurasnigdhadivāsvapnagurudravān/
vyāyāmamuṣṇamāyāsaṃ maithunaṃ pariśoṣi ca//
Su.6.64.41 rasāṃścāgniguṇodrikatān nidāghe parivarjayet/
sarāṃsi sarito vāpīrvanāni rucirāṇi ca//
Su.6.64.42 candanāni parārdhyāni srajaḥ sakamalotpalāḥ/
tālavṛntānilāhārāṃstathā śītagṛhāṇi ca//
Su.6.64.43 gharmakāle niṣeveta vāsāṃsi sulaghūni ca/
śarkarākhaṇḍadigdhāni sugandhīni himāni ca//
Su.6.64.44 pānakāni ca seveta manthāṃścāpi saśarkarān/
bhojanaṃ ca hitaṃ śītaṃ saghṛtaṃ madhuradravam//
Su.6.64.45 śṛtena payasā rātrau śarkarāmadhureṇa ca/
pratyagrakusumākīrṇe śayane harmyasaṃsthite//
Su.6.64.46 śayīta candanārdrāṅgaḥ spṛśyamāno+anilaiḥ sukhaiḥ/
tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ//
Su.6.64.47 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca/
bṛṃhaṇaṃ cāpi yatkiñcidabhiṣyandi tathaiva ca//
Su.6.64.48 nidāghopacitaṃ caiva prakupyantaṃ samīraṇam/
nihanyādanilaghnena vidhinā vidhikovidaḥ//
Su.6.64.49 (nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathā++ātapam/
vyāyāmaṃ ca divāsvapnaṃ vyavāyaṃ cātra varjayet//
Su.6.64.50 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet/
yavaṣaṣṭikagodhūmān śālīṃścāpyanavāṃstathā//
Su.6.64.51 harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām/
saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ//
Su.6.64.52 samāplutaṃ tadā toyamāntarīkṣaṃ viṣopamam/
vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam//
Su.6.64.53 taddhi srvopayogeṣu tasmin kāle vivarjayet/
ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ//
Su.6.64.54 pibet prāvṛṣi jīrṇāṃstu rātrau tānapi varjayet/
nirūhairbastibhiścānyaistathā+anyairmārutāpahaiḥ//
Su.6.64.55 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim/
ṛtāvṛtau ya etena vidhinā vartate naraḥ//
Su.6.64.56 ghorānṛtukṛtān rogānnāpnoti sa kadācana/
ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ/
tatra śīroṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ//
Su.6.64.57 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān/
mūrcchārtān strīṣu ca kṣīṇān śītairannairupācaret//
Su.6.64.58 kaphavātamāmayāviṣṭān viriktān snehapāyinaḥ/
aklinnakāyāṃśca narānuṣṇairannairupācaret//
Su.6.64.59 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā/
vyāyāminaścāpi narān snigdhairannairupācaret//
Su.6.64.60 medasā+abhiparītāṃstu snigdhānmehāturānapi/
kaphābhipannadehāṃśca rūkṣairannairupācaret//
Su.6.64.61 śuṣkadehān pipāsārtān durbalānapi ca dravaiḥ/
praklinnakāyān vraṇinaḥ śuṣkairmehina eva ca//
Su.6.64.62 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye/
samāgnaye tathā++āhāro dvikālamapi pūjitaḥ//
Su.6.64.63 auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ/
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate//
Su.6.64.64 yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ/
ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca/
pravicārānimānevaṃ dvādaśātra prayojayet//
Su.6.64.65 ata ūrdhvaṃ daśauṣadhakālān vakṣyāmaḥ/
tatrābhaktaṃ prāgbhaktamadhobhaktaṃ madhyebhaktamantarābhaktaṃ sabhaktaṃ sāmudgaṃ muhurmuhurgrāsaṃ grāsāntaraṃ ceti daśauṣadhakālāḥ//
Su.6.64.66 tatrābhaktaṃ tu yat kevalamevauṣadhamupayujyate//
Su.6.64.67 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathā++āmayamasaṃśayamāśu caiva/
tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca//
Su.6.64.68 prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate//
Su.6.64.69 śīghraṃ vipākamupayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhurvardanānnireti/
prāgbhaktasevitamathauṣadhametadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ//
Su.6.64.70 adhobhaktaṃ nāma yadadho bhaktasyeti//
Su.6.64.71 madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate//
Su.6.64.72 pītaṃ yadannamupayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti/
madhye tu pītamapahantyavisāribhāvādye madhyadehamabhibhūya bhavanti rogāḥ//
Su.6.64.73 antarābhaktaṃ nāma yadantarā pīyate pūrvāparayorbhaktayoḥ//
Su.6.64.74 sabhaktaṃ nāma yat saha bhaktena//
Su.6.64.75 pathyaṃ sabhaktamabalābalayorhi nityaṃ taddveṣiṇāmapi tathā śiśuvṛddhayośca/
hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat//
Su.6.64.76 sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate//
Su.6.64.77 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayoryadaśanasya niṣevyate tu//
Su.6.64.78 muhurmuhurnāma sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate//
Su.6.64.79 śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat//
Su.6.64.80 grāsaṃ tu yatpiṇḍavyāmiśram//
Su.6.64.81 grāsāntaraṃ tu yadgrāsāntareṣu//
Su.6.64.82 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta/
grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṃśca lehān//
Su.6.64.83 evamete daśauṣadhakālāḥ//
Su.6.64.84 visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau/
viśuddhe codgāre hṛdi suvimale vāte ca sarati/
tathā+annaśraddhāyāṃ klamaparigame kukṣau ca śithile/
pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ//
iti suśrutasaṃhitāyāmuttaratantre tantrabhūṣaṇādhyāyeṣu svasvavṛttādhyāyo nāma (dvitīyo+adhyāyaḥ, āditaḥ) catuḥṣaṣṭitamo+adhyāyaḥ //64//