catustriṃśattamo+adhyāyaḥ/

Su.6.34.1 athātaḥ śītapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.34.2 yathovāca bhagavān dhanvantariḥ//

Su.6.34.3 kapitthaṃ suvahāṃ bimbīṃ tathā bilvaṃ pracībalam/
nandīṃ bhallātakaṃ cāpi pariṣeke prayojayet//
Su.6.34.4 bastamūtraṃ gavāṃ mūtraṃ mustaṃ ca suradāru ca/
kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet//
Su.6.34.5 rohiṇīsarjakhadirapalāśakakubhatvacaḥ/
niṣkvāthya tasminniṣkvāthe sakṣīraṃ vipacedghṛtam//
Su.6.34.6 gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ/
nimbapatrāṇi madhukaṃ dhūpanārthaṃ prayojayet//
Su.6.34.7 dhārayedapi lambāṃ ca guñjāṃ kākādanīṃ tathā/
nadyāṃ mudgakṛtaiścānnaistarpayecchītapūtanām//
Su.6.34.8 devyai deyaścopahāro vāruṇī rudhiraṃ tathā/
jalāśayānte bālasya snapanaṃ copadiśyate//
Su.6.34.9 mudgaudanāśanā devī surāśoṇitapāyinī/
jalāśayālayā devī pātu tvāṃ śītapūtanā//
iti suśrutasaṃhitāyāmuttaratantrāntargate kumāratantre śītapūtanāpratiṣedho nāma (aṣṭamo+adhyāyaḥ, āditaḥ) catustriṃśo+adhyāyaḥ //34//