1

tarkarahasye svaparapramāṇasaṅkhyānyāyanirṇayaḥ

1b Sh1 namo buddhāya|

9
yaḥ śrīmān avadātadhiḥ paraparāmarśācalasyāśaniḥ10

sadgranthaprathamānapauruṣatayā prāmāṇika…|
11

12dharmatā

tasyaitat pratiracyate tanudhiyāṃ ratyai13 rahasyaṃ mayā||
14
tarkarahasye vimṛśati saṃśayaśaraṇāni śāstravacanāni15|

…||
16


arthānarthaprāptiparityāgayor avaśyaṃ pramāṇapūrvakatvāt tadavi
duṣāṃ tadvyutpā17danārtham idam āra18bhyate.

19

yā vipratipattayaḥ saṅkhyālakṣaṇagocaraphala-20
viṣayās
tatpratiṣedhena pramāṇaṃ pratipādyate.


pramāṇam avisaṃvādi jñānam arthakriyāsthitiḥ|21

22
na tat pramāṇam. karaṇasādhitena pramāṇaśabdena kartṛ23karma
kriyākṣepapūrvakaṃ sādhakatama-24
yaḥ prādhānyena. tatsaha
caraḥ śarīrendriyagaṇas tat…te25. karma cārthakriyā…
yāpi
pramitiḥ sāpi saṃjñāprāyāḥ26 kṛto27 bhavantīti nyāyāt pravṛttiviṣaya
niyatā28rthakriyāsamartha…2a pravṛttyapradarśitam arthaṃ prāptu
kāmān vyavahartṝn prati nirarthakatvāt. kiṃ hi teṣāṃ yadi pramāṇenā
rthaḥ pratītaḥ. sā cet pratītis teṣāṃ vāñchābhāji tasminn arthe pravṛtti
prā
ptyor aṅgam, evaṃ tarhi Sh2 tathaiva teṣāṃ tad upayujyate tathaiva
…tathaiva tad vyutpādyatām.29 teṣāṃ ca vyavahartṝṇām upayujyate
paryeṣaṇāpātraṃ ca30 pramāṇaṃ pari
cchede 'pi pravṛttiprāptyaṅgatayaiva.
na ca paradarśane tathā vyutpāditam. vyutpāditaṃ cācāryeṇa tathā
avisaṃvādīti.31


arthakriyāsthitir avisaṃvādanam|32

a
rtho dāhādir eṣaṇīyatvāt. tasya yā kriyā niṣpattiḥ karmasthā, tasyāḥ33
sthitir avicalanam. svapnanirāsārtham.34
svapne prātaḥ35 prabuddhasya jhaṭity amlānabhāsanam|

2 tadyogā
d avisaṃvādīti36 matvarthīyena, avisaṃvādiśabdaḥ puruṣasya
heyopādeyayoḥ37 pravṛttyapākārayor arthakriyātatsādhanarūpayoḥ prasi
ddhaḥ, iti bhāṣyamatam.



dharmottaramate38 tu: yatrāvisaṃvādipadaṃ nāsti tatrāpi pradarśi39
tārthaprāpakaḥ40 prasiddho yathā asmākam ayam avisaṃvādakaḥ puruṣaḥ41
pramāṇam
iti vadanti vyavaha
rtāraḥ. yady api prāpakatvaṃ pramāṇa
śabdāt prāptaṃ saṃjñāprāyatvena kṛtāṃ42 yatrāvisaṃvādipadaṃ nāsti43
tatrāpy44 avisaṃvādipadenāpy upāttaṃ vārttike, pramāṇaśabdapravṛtti
2b nimittakhyātyartham. bhāṣyamate tv avisaṃvādipadaṃ lakṣaṇasya
laukikatvārtham45.46


arthakriyārthī hi sarvaḥ pramāṇam apramāṇaṃ vānveṣate47 prekṣāvān,
na vyasanitayā. Sh3 tasmā
n nārthapratītimātraṃ pramitiḥ, kiṃ tarhi48
yathoktā49 viśiṣṭaiva. tasyāś ca sādhakatamaṃ nendriyādikaṃ, vakṣya50
māṇayuktyā51. kiṃ tarhi. jñānagatam arthasārūpyam, atas tadātmakata
52
jñānam eva pramāṇam, nendriyādikam. pratyakṣānumānaprathama
kṣaṇabhāvi jñānam ākāraviśeṣaniyamenātmaśaktyutpāditaṃ tac ca vyava
hartṛvyavasāyava
śenātadrūpaparāvṛttārthakriyāsamarthaṃ paricchindat53
pravṛtteḥ54 kāraṇaṃ bhavat prāpter55 abhyupāyatāṃ spṛśati.


na hy upadarśanavyāpārāt56 pravartakatvam anyad asya. prava
rtaka
tvāc ca nāparaṃ prāpakatvam. na hi haste gṛhītvā jñānaṃ pravartayati.57
na vā puruṣadeśam artham ānayan nayad vā haṭhena puruṣam arthadeśam58
arthaṃ prāpayati. kiṃ tu sa
martham arthakriyāyāṃ darśayad eva59
pravartayati pravṛttiviṣayam upadarśayad eva ca prāpayati60. sarveṣām
eva ca jñānānām ekaiveyaṃ61 vidhā, yad utārthopadarśanaṃ nāma. tatas
tada
nyad aśeṣam adhigatārthādhigantṛtvenāpramāṇam.


nanu cārthopadarśanād yadi nāparaṃ pravartakatvādi tad evaṃ
punaruktam āvarteta pradarśayat62 pravartayati pravṛttiviṣa3a yam
upadarśayat prāpayatīti ca. yata evaṃ vākyārthaḥ syād upadarśayad63
upadarśayatī
ti.


na samīcīnam ālocitaṃ pareṇa. pravṛttir nāma vakṣyamāṇalakṣaṇā
bhinnaivopadarśa
nād anyaiva64 ca prāptir hastādisparśarūpā. param
3 etāvad ucyate: Sh4 jñānam upadarśayad eva tasyāḥ pravṛtteḥ prāpteś
ca nibandhanam, na vyāpārāntareṇa.65


yathā dvāḥsthavadhyaghātakapṛ
thvīnātheṣu bahuṣu mārakeṣu kasya66
cit kathañcid upayogād rājño mārakatvam ājñādānam evety uktau
kim ājñādānam ājñādānam ity evāhuḥ67, kiṃ vā maraṇa
ṃ nāma
vadhyasya
. bhinnam evāste taddhetutvena varṇyamānam68 ājñādānaṃ
vyāpārāntaratiraskāre caritārthaṃ cānyad69 eveti.


tathehāpi veditavyam. bahuṣu prāpake
ṣu jñānapādārthaprabhṛtiṣu70
jñānaṃ kathaṃ prāpayati iti praśne prativacanam upadarśayad eveti,
na paunaruktyam.


nanu bahuṣu sthāneṣu yad etad uktam arthakriyāsamarthasya

prāpaṇayogyam71
iti, tat katham avadhāryam. kim arthasyopādeyasya72
dāhādeḥ kriyā niṣpattis tatra samarthasyeti. tathārthatve heyārtha
kriyāsamarthasyāsaṃgrahān nyūnatā. arthakri
yāviṣayasya ca jñānasya
prāmāṇyam73 anupāttaṃ syāt. na hi pradarśitārthakriyāsamarthaprā
paṇayogyaṃ jñānaṃ pramāṇam
iti vadatārthakriyāprāpakam api
pramāṇamā3b traṃ bhavati.


athārthyata ity artho hātum upādātuṃ74 cārthyamāno dāhādir evocyate.75
arthakriyā cārthakriyāsamarthaś ceti virūpaikaśeṣo vivakṣitaḥ. Sh5
tathāpy ekavacanānupa
pattiś ca. kathaṃ ca prāpaṇayogyaṃ pramāṇam
ity uktau sākṣādarthakriyāprāpakam saṃgṛhyeta. satyam. ayam evārtho
hṛdisthaḥ, arthakriyāsamarthasye76ty upalakṣaṇārtham uktam. tenārtha

kriyāyā aprāpakam api prāpaṇayogyaṃ77 veditavyam.


abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanety atra yathābhi78
lāpasaṃsṛṣṭam asaṃsṛṣṭam api saṃsraṣṭuṃ yo
gyaṃ79 yogyaśabdena
saṃgṛhyate tathehāpi vyavasthāpyam. yat prāpaṇayogyaṃ yac ca
sākṣāt prāpakaṃ tad ubhayaṃ yogyaśabdena viṣayīkartavyam.


svasaṃvedanapratya
kṣasya cātmānaṃ meyaṃ prati prāpakatvaṃ
sātiśayam astīti sāmānyalakṣaṇam akṣīṇam asminn iti veditavyam.
viṣayasārūpyam api tasya tādātmye sati sū
papādam.

uttaraprāptihetutvāt pūrvasya80 yadi mānatā|

4
tadaivāsyāpi rūpatvād81 uttarasya kathaṃ na sā||
82
tena
svataḥ sarvapramāṇānāṃ prāmāṇyam iti gṛhyatām|

na hi svato '
satī śaktiḥ kartum anyena pāryate||
83
catvāro hi pakṣāḥ:
1 kadācit prāmāṇyam aprāmāṇyaṃ ca svataḥ.
2 Sh6 kiṃ vā svato 'prāmāṇyaṃ parataḥ84 prāmāṇyam.
3 athavā dvayam85 api parataḥ.
4 4a kiṃ vā svataḥ prāmāṇyam aprāmāṇyaṃ parataḥ.8687
tatra:
1 parasparaviruddhadvayaprasaṅgān nādyaḥ88.
2 anupalambhena prāmāṇyapratiṣedhasya sambhāvyatvān na dvitīyaḥ.
3 ato89 'nupalambhena
yady apy aprāmāṇyaṃ tathāpi prāmāṇyam api
saṃvādaguṇavijñānād yadi parataḥ,90 tadā-
saṃvādaguṇavijñāne kena vābhyadhike91 mate|

sāpekṣatve92 pramāṇatvaṃ na vyavasthāpyate93 kvacit||

i
ti nyāyān na tṛtīyaḥ.
4
tasmāt svataḥpramāṇatvam utsargena vyavasthitaṃ94|

bādhakāraṇaduṣṭatvajñānābhyāṃ95 tad apodyate96||
97
iti nyāyāt svataḥ prāmāṇyam aprāmāṇyam anyata
iti nyāyyam.


ity apāstam. sāpekṣam eva prāmāṇyam, na cānavasthā. kāraṇajñāne
hi tadutpattisambandhenāvisaṃvāditvam, sākṣāt prāpake tādātmyena.
tato vyavatiṣṭha
ta eva prāmāṇyam. tena

saṃvādenāpi98 saṃvādaḥ punar mṛgyas tathaiva hi|99

ity anavasthā pratyākhyātā.


Sh7 nanu saṃvādo nāmottarārthajñānajñeyarūpaḥ100 sa kiṃ 1sajātīyo101
2vijātī
yo vā. 1yady ādyas tadā vedajñānaṃ vedajñānāntarasaṃvādāt
pramāṇaṃ syāt. 2atha dvitīyas tad api

śabdadhīś cāpramāṇaṃ syād itarābhir asaṅgateḥ|102

iti prāptam.


5

ghaṭajñānaṃ pa
ṭajñānāt103 pramāṇaṃ kiṃ na kīrtyate|104

iti ca syāt. na.
sambaddhārthapariprāptyā pramāṇaṃ sarvam ucyate|

na sajātivijātīyavijñānotpattimātrataḥ105||106

matvarthīyena niṣpannam avi4b saṃvādi vedyatām|

tadutpatteś ca tādātmyasambandhāt107 tasya sambhavaḥ||

tena-
śābde 'py abhiprāyanivedanāt108.

śabdo vipañcīpañcamādidhvaniḥ, tasyedaṃ jñānaṃ śābdam, tasmin.
apiśabdā
t pāvakādijñāne. arthakriyāsthitir avisaṃvādanam iti prakṛ109
tena sambandhaḥ. katham. abhiprāyanivedanāt. iṣṭatvāniṣṭatvābhyāṃ
puruṣasyārthaparicchedo 'bhiprāyaḥ, tena ni
ṣṭhitaṃ vedanaṃ nivedanam.
idaṃ vedyamānam arthakriyāyāḥ.


Sh8 tathā hi: arthakriyāsamartham iti jñāne 'rthakriyānivedanam,
arthakriyānubhave tu sutarām abhiprāyani
vedanam.

meya110svarūpasaṃvittir111 eva tatra kriyā matā|112

citre 'pi dṛṣṭimātreṇa phalaṃ parisamāptimat||
113
airāvatīcandrasūryagraharāśyādivedane|

abhiprā
yāvisaṃvādāt prāmāṇyaṃ114 nyāyavij jagau115||

vede sambandhavaidhuryāt sajātīye 'pi na116 prāmāṇyaṃ gṛhyatām. sabhyāḥ
śaktivādo hy anādṛtaḥ.


yat punar nārtha
m ānayi tan na samartham,117 dravyaguṇakarma
sāmānyasamavāyāntyaviśeṣaṃ yathāsamayam ākhyātam, tajjñānaṃ tad
viṣayatayāpūrvārtham api na pramāṇam, vyavahartṝn prati nirartha

katvāt.

arthakriyāsamarthasya118 vicāraiḥ kiṃ tadarthinām119|

ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā||
120
iti nyāyāt.


svalakṣaṇam arthakriyāsamartham āhatyāsamartha5a m121 api
sāmānyalakṣaṇam adhyavaseyārthatayā samartham iti tadviṣayaṃ122
6 jñānaṃ pramāṇam. tac ca niyatam upadarśitaṃ prāpayituṃ śakyaṃ
vidyamānaṃ ca. na ca saṃśayaḥ. kramabhāvi123 krametarabhāvi

jñānaṃ san niyatam artham ādarśayituṃ dṛṣṭasāmarthyam. pratibhāsa
niyamabalena niyatam124 adhyakṣaṃ darśayati, darśayati cānumānaṃ
liṅgabalena niyatam artham. Sh9 ata eva vikalpeṣv a
numānavikalpa
eva pramāṇam. sarveṇa vā liṅgena vikalpena niyāmakam adṛṣṭvā125
pravṛttena bhāvābhāvayor niyata evārtho126 darśayitavyaḥ, na cāniyataḥ
śakyaprā
paṇaḥ.127


viparyāsajñānena ca yady api niyata eva darśyate, tathāpi na
vidyamāno darśyata iti na śakyaprāpaṇaḥ.


tatra kaścid viparyāso nirvikalpo 'sti,
yathā niśīthinīnāthadvai
vidhyabodhaḥ. kaścid vikalpātmā, yathā marumarīcinicaye virocamāne128
nīrāropī. sa hi marīcer niyatapratibhāsaṃ niyāma
kam āśritya jāyamāno
na yauktasaṃśayātmā129. kiṃ tarhi. viparyāsa eva, yataḥ pratibhāsamāne
vastuni pratibhāsabalotpanno vikalpo niścayo vā syād viparyāso vā.



saṃśayas tu samuccaradrūpadvayālamby eva vikalpaḥ. parokṣe tu
viṣaye samuccaradrūpadvayo yauktaś ca saṃśayo vikalpaḥ, yathā śvo
me bhrātāgamiṣyatī
ti130 vikalpaḥ 5b saṃśayo yauktaḥ. tathā vedottho131
'pi. tena -

aprāmāṇyaṃ tridhā bhinnaṃ mithyātvājñāna132saṃśayaiḥ|

na tāvad vede saṃśayalakṣaṇam aprāmāṇyam133
iti parāhatam.


Sh10 nanu yad uktaṃ cārvākādibhiḥ.
pramāṇena tāvad arthaḥ
sidhyati, pramāṇaṃ punaḥ kena siddham. 1na svasaṃvedanena, tasya
jñānasvarūpamātrasya sākṣātkṛtāv adhikārāt. 2nāpy anena pramāṇena,
saṃvādaguṇavijñānā
dinānavasthāprasaṅgāt. 3nāpy apramāṇena, pra
meyasyāpy apramāṇataḥ siddhiprasaṅgāt. kiṃ pramāṇavyutpattyā.
4nāpi vyavahāreṇa, tasyāpi pramāṇetaratvena
prastutadoṣānatipātāt.


kiṃ ca tajjñānam134 ātmaguṇo vā tatpariṇāmo vā svatantraṃ135
sākāraṃ nirākāram ekam anekaṃ vā, sarvatra ca vādināṃ vivāda
7 sambhavā
t tato na136 tattvaniṣṭhā. tasmāt tattvopaplave137 svārambho na
dambhād aparo vidhir iti.


na. yata eva vivādo bahumukhas tata eva śāstram avatāritam.
Sh11 yataḥ

śāstraṃ mo
hanivartanam138|

pūrvāparasyāsmaraṇaṃ śāstreṇānena vāryate|
139140
tathāpi -
yo 'pi tāpārdito 'nveti141 candanaṃ na hutāśanam|

vastu142 kiñcid anāśritya pramāṇaṃ tu na vartate||

āstāṃ tāvad ya
thāyatham. arthaṃ sārtham143 arthayamānānāṃ grāhya
grāhakākārāparokṣatākārasya jñānasyāsaṃvedane yaj jāyetāndhatama
sam144 aśeṣam. viplavaḥ samasto 'yam ity api viplavasvarūpāve6a dane
tatsādhana145samarthajñānānavabodhe146 pratipādyānavadhāraṇe vā147 cintayi
tum apy148 aśakyaṃ prāg eva prakāśayitum. ataḥ samasty eva149 pramāṇādi
svapratyaya150vyavasthāpitam. keva
laṃ151 vyavahāre 'pi vimatir eva vyava
hāriṇām iti vyāmohāpohāyārabdhavyam eva śāstram.152
nīlādisphuṭatāprāyaṃ prameyaṃ grāhakātmanaḥ|

kartṛtvam āntaratvena sphuṭatve
sphuṭatā kriyā|

vaktavyā nāta upari vaktavyāntaram asti vaḥ|

mahopaplavavāde 'pi pramāṇādikam asty ataḥ153|

parāvarodhataḥ sarvam evaṃ cet svātma
no na kim|

grāhakādiprakāśe hi same sarvaṃ samaṃ matam|

prakāśaś ced asan sarvo vādāyāstāṃ154 jalāñjaliḥ|

tasmāt prakaṭatāntargatasamastasa
ttvasantānasambhavigrāhakākārādi155
Sh12 prābhavena156. bhavyetaraprāṇināṃ hānetaravyavahāro vivādamūlā
dhāro dhāndhyaṃ vyuddhūyāvadhāryatām157.


nanu grāha
kākārādivedanam antareṇa na kācic cittavṛttiḥ, tataḥ
katham idaṃ pramāṇam apramāṇaṃ cedaṃ prāpaketaratvenāpi pratha
mataḥ prabhṛti sampradhāryam iti cet, ucyate:

taddṛ
ṣṭāv eva dṛṣṭatvāt pākapāvakayor dvayoḥ|

8
sambandhaṃ sampradhāryaiva tādātmyotpattilakṣaṇam||

punaḥ158 pāvakasaṃvittisāmarthyotpannasaṃsmṛteḥ159|

abhilāṣāc ca lokānāṃ vya
vahāraḥ pravartate160||
161
svābhiprāyeṇa viceṣṭatāṃ nāmeṣṭaparituṣṭaye162 dhārṣṭyāt163. pariśiṣṭaḥ164 śiṣṭo
lokaḥ sārvalaukikaḥ. punar ayam eva vyavahāro165 6b yo 'nubhava
paddhatiprasiddhah. yad uta vyutpattikāle parikalayya pāvakaprati
baddhaṃ pākaparitaḥsaraṇa166vīkṣaṇakṣatiprabhṛti kāryam, tadūrdhvaṃ ca167
pāvakasaṃvittyā pūrvadarśanasaṃskāra168
prabodhanakṛtāt samyak
smaraṇāt pākādikaṃ prati pāvakasāmarthyaviṣayāt, abhimatānabhimata169
tvena ca pāvakāder hātum upādātuṃ cābhilāṣād vyavahāro hāna

pānalakṣaṇaḥ170 pravartate. tad etāvaty eva sāmagrī vyavahārapravartane
niścitā, nāta uttarā nāto vā bhūyasī.


Sh13 yato vyutpattivelāyāṃ171 dviṣṭhasambandhasaṃvi
ttir jātā sam
bandhidvayadarśanāt. sambandhanibandhanaś cāvyabhicāraḥ, avyabhi
cāranibandhaṃ ca prāpaṇayogyatvaṃ jñānasya. paścād arthakriyā
sāmarthyasmaraṇā
t172 pāvakasyābhilāṣāc ca puṃsāṃ pravṛttir iti samāptaṃ
sarvam īhitam.


na samāptam. yadi hātum abhilāṣād dhānalakṣaṇo vyavahāras173 tarhi
hāpakatayo
payujyamānaṃ na jñānaṃ prāpakatayā pramāṇaṃ vaktavyam.
vaktavyam. yasmāt tad ahiviṣakaṇṭakādikāvyabhicāranibandhanena174
prāpakatvena yuktam, tasmāt parihāryaṃ saṃvṛttam. a
parathā yady
āśīviṣādinā jñānaṃ na śleṣayituṃ śaknuyāt kimarthaṃ parijihīrṣeta
puruṣaḥ. tasmāt prāpakam eva pramāṇam, na hāpakatvena pramāṇaṃ
vaktavyam.


nanu 7a vyutpattivelāyām eva yadi bhūtābhūtatvādisaṃśayas tadā
vyutpattir api na syāt, pākakāryadarśane sandehābhāvāt. Sh14 upariṣṭāt
kevalapāvakadarśane saṃśayaḥ
syāt. sa ca na pramāṇavyāpārapari
panthī. viparyāso hi viparītaṃ rūpaṃ paricchindan pratibhāsamāna
svabhāvasaṃsparśī175 pramāṇavyāpāram uparundhyāt. uktaṃ hi:

no ce
d bhrāntinimittena176 saṃyojyeta guṇāntaram|

śuktau vā rajatākāro rūpasādharmyadarśanāt||
177
9 iti. na tu saṃśayanimittenety uktam.


nanu vyutpannārthakriyāsāma
rthyādis tadupariṣṭād viparyasya
mānaḥ sandihāno vā punaḥ pākādivilokanena nivṛttaḥ178. tat kiṃ sandeha
viparyāsayoḥ pratyakṣavyāpāraprāti
kūlyāprātikūlyavicāraṇe. satyam.
pratibhāsamānarūpānurūpaḥ saṃśayaḥ, smaraṇaṃ tatpratisandhāyaka
tvena. na viparyāsaḥ svarūpaviparītatvād179 iti
pradarśanārtham uktam.
punaḥ prayojanaṃ cāsya purastād vakṣyate.


adhyavaseyaviṣayāpekṣe180 ca prāpakatve pramāṇasya viṣayasvarūpa
grahaṇaṃ grāhyaviṣayasyānupayuktam,
tasyāprāpyatvāt. Sh15 vastu
gṛhṇātu mā vā gṛhītam181 adhyavaseyaṃ182 vastu prāpayed iti pramāṇam.
tat prāpakam avikalpakaṃ vikalpakaṃ183 vāstu. sarvathā kṣaṇād ūrdhvaṃ
niruddhe184 tasmi7b n. tadātmake ca vikalpakatve tadvyāpārānukāriṇā
smaraṇena prayojanam. tac ca smaraṇaṃ vikalpakāvikalpakayoḥ samānam
iti nārtho 'vikalpakatvena185 pratyakṣasya.


tataḥ puna
ś caramakālabhāvīni yāvanti jñānāni vyāhāravyava
hārakāṇi tāvanti prāptyavadhīni186 gṛhītagrahaṇād apramāṇāni. tathā
dhārāvāhīny api nirvikalpāni jñānāny apra
māṇāni, pūrveṇa sahottareṣām
abhinnayogakṣematvāt.


paricchinnaś cārthaḥ pravṛttiviṣayaḥ prāpaṇīyaḥ pramāṇasyeti
vacanena śaṅkhe pītajñānaṃ maṇipra
bhāyāṃ maṇijñānam anyad api
caivaṃprakāraṃ jñānam apramāṇam uktam. na hi tasminn avasite
'nyad avasitaṃ nāma, atiprasaṅgāt. bhinnair deśakālākārai
r viruddhair
adhyāsitaṃ śuklādikam anyad eva.187


arthaprāptis tu pravartakāntarāt. pravartakajñānopadarśitaṃ hy
arthaṃ prāptukāmā kāyavāgvyāpārasahāyā buddhi
ḥ pravṛttiḥ. sā tasminn
evāvasite vastuni saty asati vā parisamāpyata188 iti na pītākārajñānapūrvikā189
pravṛttiḥ śuklākāravastuprāptinimittam, jñānāntarād eva pu
naḥ pary
antataḥ sparśagrāhiṇo 'pi tatprāptiḥ.190191


Sh16 evaṃ paricchinnapravṛttiviṣayaprāpaṇaṃ samyagjñānatvaṃ
pratyakṣānumānayor aviśiṣṭam.192


śakyaprāptipravṛttiviṣayatvaṃ193 ca pra8a darśanaṃ ca194 pramāṇavyā
10 pāraḥ. tac ca prāpaṇaśaktatvam, na tu prāpaṇam eva, prāpaṇasyottara
jñānarūpatvāt.


tac ca prāpaṇaśaktatvaṃ prāpyād arthād ātmalābhanimittam.195


śaktatvaniścaya
s tv anumānasya svata evārthakriyānirbhāsasya ca
pratyakṣasya. pravartakādhyakṣasya tu kasyacit svata eva. yan nidrādy196
anupadrutam āsannadeśam anāśaṅkitavyañjakadoṣaṃ197
vastu gṛhṇāti tad
rūpasaṃvedanād eva satyārtham avasīyate, vyavahāravyutpatteḥ prabhṛti
hi tathābhūtasya satatam abhiniścitāvyabhicāritvāt.198


kasyaci
t punar arthāvinābhāvaḥ parato niścīyate. yad avinā199
bhāvasaṃśayānuvartitavyāpāraṃ yathā kim etat pratibhāsamānaṃ200
satyam uta ne
ti, yac ca sāmānya
siddhau viśeṣe saṃśayasandūṣita201
vyāpāraṃ yathā vṛkṣamātrasiddhau kim ayaṃ dhavaḥ, kiṃ vā palāśa
iti.202


pūrvasmin sarvātmani parataḥ prāmāṇyam, para
smin punaḥ203
sāmānyenārthakriyākārigrāhiṇi204 sāmānyasya viśeṣātmanārthakriyā205
karaṇād viśeṣaniṣṭhaṃ prāmāṇyaṃ paratas tu niścetavyam.206207


Sh16,25 kiñcit
punar viśeṣagrāhi pratibhāsavaśān niścitasāmānye 'pi
viśeṣe 'pi pramāṇam, Sh17 yathā śiṃśapāgrāhi vṛkṣatve. tathā ca na208
kṣaṇikatvaṃ viśeṣo na viśeṣaprati8b bhāsān niścitam. atas tādṛśe
pramāṇāntaram eva pravartakam209. tathā bhinne sahacāriṇi sparśādau
draṣṭavyam.210


na cārthakriyājñānād eva niścayaḥ, api tu yataḥ kutaścin nānta
rīyaka211darśanā
t. yo 'yaṃ sarvātmani saṃśayo yaś ca viśeṣālambanaḥ
sarvo 'sau pratibhāsamānasyātmano 'dhyavasāyaṃ prati janakatvāt paraḥ,
tadavasāyāsāmarthye tadviṣayavimarśā
yogāt212.213 pratibhāsanena hi sva
vikalpajananasamarthena pratyakṣasya grahaṇam uktam, na tu214
niścayanena vyāpāreṇa. tad evaṃ pratibhāsamāno grāhyā
kāro bāhyārtha215
grahaṇavyāpārātmakaḥ, na vimarśeṇa216 janyamānena niśceṣyamānaḥ,
abhyāsāvasthāvat samāptaḥ.


kevalaṃ saṃśayaḥ217 parato dhvaṃsate. na ca paraṃ
pratyakṣaṃ sat
11 pūrvasya prāmāṇyaṃ gṛhṇāti. na vā tasminn arthe liṅgam, tanmātrāt
saṃśayadhvaṃsane 'nvayādyanusaraṇābhāvāt.218


tasmān na pratyakṣavyāpāroparo
dhī219 saṃśayaḥ.220


Sh17,22 kathaṃ na tadvyāpāroparodhī221, yāvatā śakyaprāpaṇaviṣayo
padarśanaṃ pramāṇavyāpāraḥ.222 śakyaprāpaṇaś223 ca viṣayaḥ sa eva yo
niyatah. na ca Sh18 niya
mo nāma saṃśayasya viṣayaḥ. saṃśayo hi
calane dvayoḥ, na ca calayann eva niyamayati. kiṃ vā saṃśayaḥ
pratibhāsamānārthāvasāya ity asya prayāsasya phalam.


9a satyam. trayo hi yogā vikalpānāṃ sambhāvyante224, samuccayo
vikalpo virodhaś ceti. 1tatraikatra yugapadabhisambadhyamānasyā
niyatasyānekasya svarūpeṇa bhedāvadhāraṇaṃ sam
uccayaḥ, yathā nīlaṃ
ca tad utpalaṃ ceti. 2anekatrāniyataikasamudāyibhedāvadhāraṇaṃ
vikalpaḥ, yathā tapo vā jātir vā śrutaṃ225 veti brāhmaṇaśabdavācyam.226
3bādhyabā
dhakabhāvo virodhaḥ, yathā sarpo rajjur iti. 1tatrāyaṃ
saṃśayo na samuccayasparśī, samuccaye hy ayam arthaḥ syāt,
pratibhāsamāno 'rthaḥ satyaś cāsatyaś ceti.
2na vā virodhena pravṛttaḥ.
na khalu satyatvam apodyāsatyatvaṃ227 vidhatte. 3pāriśeṣyāt punar
vikalpapakṣam āśrayeta sthāṇur vā puruṣo vetyādivat.



tathā ca pravartamānaḥ saṃśayaḥ paryāyeṇa niyatam artham
avasyati na śakyaprāpaṇam evāvasyati228. tasmān na pramāṇavyāpāro
parodhī. Sh19 jānāti ca lo
ko yathā ayaṃ pratibhāsamāno 'rthaḥ
kadācit satya eva kadācid asatya eve
ti.


abhyāsārtha evaṃ229 vyutpādyate. jñāte hy arthāvinābhāvitvanimi
ttaprāpaṇa
yogyopadarśanalakṣaṇe prāmāṇye 'bhyāsena230 bhavitavyam.
abhyāsāc ca parito231 nirastavibhramāśaṅkaṃ svataḥ pramāṇam.232 anyena
jñātvā tadabhyāsa233 iti cen, na. pratya9b kṣānumānābhyām uttarābhyāṃ
pūrvajñānasvabhāvabhūtaprāmāṇyaparicchedāyogāt.


tad evaṃ śakyaprāpaṇapravṛttiviṣayopadarśanaṃ pratyakṣānumāna
yoḥ sāmānyaprāmāṇya
lakṣaṇam.


12

Sh19,14 sāmānyaṃ ca vyaktiniṣṭham. pratyakṣaṃ cānumānaṃ ca.
vyaktibhedaḥ sāvadhāraṇaḥ, na śabdopamānādiḥ.


tathā hi śabdajñānād asannikṛṣṭe 'rthe jñānaṃ śābdam.
śabda
svalakṣaṇagrahaṇād234 uttarakālaṃ parokṣe 'rthe yad utpadyate235 jñānaṃ
tat śabdād āgatam iti kṛtvā śābdaṃ pramāṇam. tac ca dvividham
apauruṣeyaśabdajanitaṃ236
pratyayitapuruṣavākyajaṃ237 ca. āha ca:238

śabdād udeti yaj jñānam apratyakṣe 'rthavastuni|239

Sh20 yad akartṛkato vākyād yad vā pratyayitoditāt||240

na jñānam idam adhyakṣaṃ
parokṣaviṣayatvataḥ|241

nānumānaṃ ca242 ghaṭate trairūpyeṇa viyogataḥ||243

dharmī dharmaviśiṣṭo hi liṅgīty etat suniścitam244|

na tāvad anumānaṃ ca yāvat245 tad
viṣayaṃ na tat246247||

yaś cātra kalpyate dharmī prameyo 'sya sa eva hi|

na cānavadhṛte248 tasmiṃs taddharmasyāvadhāraṇā||249

prāk sacet250 pakṣadharmatvād gṛhītaḥ251 kiṃ tataḥ param|


pakṣa252dharmādibhir jñātair yena syād anumānatā253||

anvayo na ca śabdasya prameyeṇa nirūpyate|

vyāpāreṇa hi sarveṣām anvetṛtvaṃ pratīyate||254

yatra dhūmo 'sti tatrā10a gner astitvenānvayaḥ sphuṭaḥ|

na tv eva yatra śabdo 'sti tatrārtho 'stīti niścayaḥ||255

na tāvat tatra deśe 'sau na tatkāle ca gamyate|256

tasmāc ca śabdaliṅgasya prameyeṇānvayā
gatiḥ|257

bhaven nityavibhutvāc cet sarvaśabdeṣu tat samam||

tena sarvatra dṛṣṭatvād vyatirekasya258 cāgatiḥ|

sarvaśabdair aśeṣārthapratipattiḥ prasajyate||259

tasmād ananumā
natvaṃ śābde pratyakṣavad bhavet|

trairūpyarahitatvena260 tādṛgviṣayavarjanāt||261

agnihotrādivacanād akampajñānajanmataḥ262|

tatpramāṇatvam apy asya
nirākartuṃ na pāryate||
263
iti.


13

Sh21 parokṣārthe264 sādṛśyaparicchedas tūpamānam. tac ca dvividham
eva sādṛśyātmakaṃ jñānātmakaṃ ca.265 tad atra paridṛśyamā
nagavaya
gatasādṛśyaṃ vastubhūtam.

sādṛśyasya hi266 vastutvaṃ na śakyam apavāditum|

bhūyo'vayavasāmānyayogo jātyantarasya tat||267

tasmād yat smaryate ta
t syāt sādṛśyena viśeṣitam|

prameyam upamānasya sādṛśyaṃ vā tadāśritam||268

gāṃ dṛṣṭvāyam araṇyānyāṃ gavayaṃ vīkṣate yadā|

bhūyo'vayavasāmānyabhā
jaṃ vartulakaṇṭhakam||

tadāsya gavaye 'jñātarūpamātrāvabodhakam269|

pratyakṣam eva yac cāpi viśeṣeṇa vikalpakam270||

gavā sadṛśarūpo 'yaṃ paśur ity etad ī10b dṛśam|

akṣavyāpārasadbhāve jāteḥ271 pratyakṣam iṣyate||272

tatra273 yady api gāṃ smṛtvā tajjñānam upajāyate|

sannidher gavayasthatvād bhaved indriyagocaraḥ||274

sāmānyaṃ ca dvisamba
ddhaṃ pratyekaṃ ca samāpyate|

pratiyoginy adṛṣṭe 'pi yasmāt tad upalabhyate||275

pratyakṣeṇāvabuddhe 'pi sādṛśye gavi ca smṛte|

viśiṣṭasyānyato 'siddher upamāyāḥ pra
māṇatā||276

pratyakṣe 'pi yathā deśe smaryamāṇe ca pāvake|

viśiṣṭaviṣayatvena nānumānāpramāṇatā||277

Sh22 na hi pratyakṣatāpy asya vijñānasyopapadya278
te|

indriyārthābhisambandhavyāpāravirahāt tadā279||

trairūpyānupapatteś ca na tasyāpy anumānatā|

pakṣadharmādi naivātra kathañcid api yujyate||280281

prā
k prameyasya sādṛśyaṃ na dharmatvena gṛhyate282|

gavaye gṛhyamāṇaṃ ca na gavām anumāpakam||283

pratijñārthaikadeśatvād gogatasya na liṅgatā284|

gava
yaś cāpy asambandhān na goliṅgatvam ṛcchati||285

na cāpramāṇaṃ tajjñānam ajñātārthaprakāśanāt286|

14
gavayālokanāt pūrvaṃ tatsādṛśyānavagrahāt||
287
iti.



prasiddhasādharmyāt sādhyasādhanam upamānam iti. prasiddhena288289
gavā sādharmyaṃ sādṛśyalakṣaṇaṃ yasya sa prasiddhasādharmyo290
gavayaḥ. tasmā11a d iti pañcamī.291 tam eva hetūkṛtya292 sādhyo yaḥ
saṃjñāsaṃjñisambandhas tasya sādhanaṃ293 siddhir yā pratipattiḥ
sopamānam iti.294295


anenaitad uktaṃ bhavati: gaur iva gavaya i
ti vṛddhasyā
tideśavākyasya śravaṇād296 anena gavā sadṛśe prāṇini parokṣe 'viśeṣato
gavayasambandho yena prathamaṃ pratipannaḥ syāt. paścād araṇyaṃ
gatvā gavayadarśanā
d vṛddhātideśavākyaṃ smṛtvā caivaṃ sa297 prati
padyate: ayam eva sa prāṇī gavayaśabdavācyo yo mayā pūrvam aviśeṣato
gavayasaṃjñakaḥ pratipanna
iti. Sh23 pūrvaṃ298
hy aviśeṣataḥ saṃjñā
sambandhapratipattir āsīt. idānīṃ tayā vyaktiviśeṣaviṣayaniṣṭhā saṃjñā
saṃjñisambandhapratipattiḥ299 prajāyate, sopamānaṃ pramāṇā
ntaram.300


anye punar amum evārtham āhuḥ: āgamāhitasaṃskārasmṛtyapekṣāt
sādharmyajñānāt samākhyāsambandhapratipattir upamānam.301 gaur iva302
gavaya
ity ati
deśavākyam āgamaḥ. tenāhito jñānajo jñānahetuś cety
evaṃlakṣaṇo yaḥ saṃskārākhyo guṇaḥ, tato yātideśavākyāt smṛtir
upajāyate303 'raṇye gava
yadarśanāt, tām apekṣate yat sādharmyajñānaṃ
tat tathoktam. samākhyā saṃjñāśabda iti yāvat. tasyāḥ304 sahārthena
yaḥ sambandhas tasya pratipattir upamānam. āha ca:305

śrutā11b tideśavākyasya samānārthopalambhane|

saṃjñāsambandhavijñānam306 upamā kaiścid iṣyate||
307
iti.


Sh23,15 dṛṣṭaḥ308 śruto vārtho 'nyathā nopapadyata ity adṛṣṭakalpanā309
rthāpattiḥ.310

pra
māṇaṣaṭkavijñāto yatrārtho nānyathā bhavan|

adṛṣṭaṃ kalpayed anyaṃ sārthāpattir udāhṛtā||311

15
tatra pratyakṣato jñātād dāhād dahanaśaktatā|

vahner anumitāt sūrye yānā
t tacchaktiyogitā||312313

śaktayaḥ sarvabhāvānāṃ kāryārthāpattisādhanāḥ|

apūrvās tāś ca gamyante sambandhagrahaṇād ṛte||314

Sh24 na cāsāṃ pūrvasambandho na cānyo gṛhyate
'dhunā|

kāryaiḥ saha yataḥ syātāṃ pakṣadharmānvayāv iha||315

śrotrādiśaktipakṣe vā yāvān hetuḥ prayujyate|

sarvo 'sāv āśrayāsiddho dharmyasi
ddheḥ316 prayujyate||317

pīno divā na bhuṅkte cety evamādivacaḥśrutau|

rātribhojanavijñānaṃ śrutārthāpattir ucyate||318

na rātryādipadārthaś ca divāvā
kye 'vagamyate|319

na divādipadārthānāṃ saṃsargo rātribhojanam|320

na bhedo yena tad vākyaṃ321 tasya syāt pratipādakam|322323

anyārthavyāpṛtatvāc324 ca na dvitīyārthakalpanā|325


tasmād vākyāntareṇāyaṃ buddhisthena pratīyate|326

tenānāgamikatve 'pi yat tad vākyaṃ pratīyate|

pramāṇaṃ tasya vaktavyaṃ pratyakṣādiṣu yad bhavet|327

na tv anuccāri12a te vākye pratyakṣaṃ tāvad iṣyate|328

nānumānaṃ na hīdaṃ hi dṛṣṭaṃ tena saha kvacit|329

yadi tv anupalabdhe 'pi sambandhe liṅgam iṣyate|

taduccāraṇamātreṇa sarvavākyamatir bhavet|330


sambandharahitatvena nānyatas tad viśiṣyate|331

gavayopamitā yā gaus tajjñānagrāhyaśaktatā|

upamābalasambhūtasāmarthyena pratīyate|332

abhidhā nānyathā siddhyed i
ti vācakaśaktatām|

arthāpattyāvagamyaiva tadananyagateḥ punaḥ|

Sh25 arthāpattyantareṇaiva śabdanityatvaniścayaḥ|333

anityo hi na saṅketavyavahārānuvṛtti
bhāg|
334
iti.


pramāṇābhāvanirṇītacaitrābhāvaviśeṣitāt|

gehāc caitrabahirbhāvasiddhir yā tv iha varṇitā||

16
tām abhāvotthitām anyām arthāpattim udāha
ret|335

pakṣadharmādyanaṅgatvād bhinnaiṣāpy anumānataḥ||

bahirdeśaviśiṣṭe 'rthe deśe vā tadviśeṣite|

prameye yo gṛhābhāvaḥ pakṣadharmas tv asau ka
tham||336

jīvataś ca gṛhābhāvaḥ pakṣadharmo 'tra kalpyate|

tatsaṃvittir337 bahirbhāvaṃ na cābuddhvopajāyate||

gehābhāvas tu yaḥ śuddho vidyamānatvavarjitaḥ|

sa mṛte
ṣv api dṛṣṭatvād bahirvṛtter338 na sādhakaḥ||
339
atra340 catasṛbhiḥ śaktir eva pramīyate. ekayā śabdanityatvam aparayā
bahiḥsthitaṃ dravyam eveti piṇḍārthaḥ.


pramāṇa12b pañcakaṃ yatra vasturūpe na jāyate|

vastusattāvabodhārthaṃ tatrābhāvapramāṇatā||
341
iha sarvam eva vastu sadasadrūpeṇa dvyātmakam iti.342


pratyakṣāder anutpattiḥ pramāṇābhāva iṣya
te|

sātmano 'pariṇāmo343 vā vijñānaṃ vānyavastuni||344

pramābhāvāc ca345 vastūnām abhāvaḥ sampratīyate|

caturdhā ca vibhinno 'sau prāgabhāvādibhedataḥ346||347

Sh26 kṣīre dadhyādi yan nā
sti prāgabhāvaḥ sa kathyate|348

nāstitā payaso dadhni pradhvaṃsābhāvalakṣaṇam||349

gavi yo 'śvādyabhāvas tu so 'nyonyābhāva ucyate|350

pararūpaṃ na tasyāsti nāsti te
nātmanā tataḥ||351

śiraso 'vayavā nimnā vṛddhikāṭhinyavarjitāḥ|

śaśaśṛṅgādirūpeṇa so 'tyantābhāva ucyate||352

na ca syād vyavahāro 'yaṃ kāraṇā
divibhāgataḥ|

prāgabhāvādibhedena nābhāvo bhidyate yadi||353

na cāvastuna ete syur bhedās tenāsya vastutā|

kāryādīnām abhāvaḥ ko bhāvo yaḥ kāraṇā
dinaḥ||354

yad vānuvṛttivyāvṛttibuddhigrāhyo yatas tv ayam|

tasmād gavādivad vastu prameyatvāc ca gamyatām||355

17

etad ayuktam, bhinnaviṣayatvāt. lakṣaṇabhedād dhi bhavantaḥ
pramāṇā
nāṃ nānātvaṃ pratipannāḥ, vayaṃ punar dvaividhyāt356 pra
meyasya pramāṇadvaividhyam357 avabudhyāmahe. tad yadi lakṣaṇabhedān
nānātvaṃ ṣoḍhā na syāt prauḍhānām api pramāṇā13a nāṃ vyavasthā.
ādyamadhyāntatayā sammatasvabhāveṣu bhāveṣu prathamaṃ dṛṣṭvā
dvitīyadarśanād ādyam, prathamāntayor vilokanān madhyam, prathama
madhyayor avadhāraṇād a
nantaraṃ tṛtīyadarśanād antyavyavasthā.
eteṣv api ca yaj jñānam utpadyate tatrāpy evam abhidhātuṃ śakyate:

tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam358|

aduṣṭakāraṇāra
bdhaṃ359 pramāṇaṃ lokasammatam||
360
uktaṃ ca yuktimatā-
Sh27 dṛśyāt parokṣe sādṛśyadhīḥ pramāṇāntaraṃ yadi|

vaidharmyamatir apy evaṃ pramāṇaṃ kiṃ na saptamam||

ta
smād upekṣyatāṃ lakṣaṇabhedagrahaḥ.361 prameyabhede tātparye sā
varjyatām.362 arthakriyārthināṃ hi vyavahartṝṇām363 upayujyamānena
māne
na pravṛttiviṣayaḥ śakyaprāpaṇo niyato 'rthakriyāsamarthaḥ
pratyakṣo 'pratyakṣaś ca364 pramātavyo viṣayaḥ|


tataś ca pratyayitapradiṣṭāt kartṛ
vidhuritāc ca vākyāt tripramāṇa
kaśaktilakṣaṇasambandhāt365 sāmānyātmanā pratipadyamānaḥ parokṣo
'rthas trirūpaliṅgapratipādya
viṣaye366 satyam antarbhavati. paraṃ kartur367
āptatvam akartṛtvaṃ tripramāṇakaśaktilakṣaṇasambandhaś ca tīrtha
sārthaprārthanāsahasrāṇām apy aviṣayaḥ.


tathā hy āpta13b tvaṃ duravadhāram368. nāvadhānārhaṃ cākartṛka
tvam, sakartṛkatvasādhanasambhavāt. śaktivādamayodyaiva ca369 kāryam
arjayitum ūrjasvī yaḥ kaścid bhāva iti pratipādayiṣya
te. ity evam
āptatvādiviśeṣaṇagaṇe370 guṇibhir avagaṇite yathāyathaṃ arthair anānta
rīyakaḥ371 śabdarāśir avaśiṣyate. tasmāt tadutthaḥ pratyayaḥ pratibhā
jñānava
d yauktapratyavamarśasvabhāvān na bhramyati372. tadupadarśito
'py artho bhāvābhāvayor aniyatatvād aśakyaprāpaṇo373 na prīṇāti vyava
hartṝn.


18

upa
mānasyāpi viṣayaḥ parokṣasya goḥ sādṛśyaṃ tadupādhir vā
gauḥ. ubhayathāpi pūrvapratyakṣadṛṣṭasya goḥ sādṛśyaṃ viśeṣyaṃ
viśeṣaṇaṃ vā
nārthakriyāsamartho viṣayaḥ, sāmānyasya dūṣayiṣya
māṇatvāt, kāminyāḥ ṣaṇḍharūpavairūpyavat374. pākādyarthakriyārthināṃ
na prārtha
nīyaḥ. tataś ca so 'pi na pravṛttiviṣayabhedaḥ san pramāṇa
bhedam375 upakalpayati vailakṣaṇyādijñānavat.
Sh28 naiyāyikopamānaṃ tu svabhāvahetāv anta
ryāti. tathā hi:
yaḥ śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare376 tasya vācakaḥ,
yathā gośabdo gor arthasya, 14a prayujyate caiṣa gavayaśabdo gosadṛśe
prāṇinīti tasyaiva vācaka iti jñānam anumānam eva.377


ṣaṭprakārāpy arthāpattiḥ sambandham anādṛtya pratipādyā
nubandhi
nīti378 varṇitam. kathaṃ cāsambaddho 'rtho 'rthāpattyā boddhavya
iti sarvavarṇair eva379 suciraṃ cintanīyam.
Sh28,9 pīno devadatto 'kṛtarasāyano divā na bhuṅkta iti vākyaṃ
viva
kṣāyāṃ380 jāyate, sā ca kṣapābhakṣaṇavivakṣā sadhrīcīnā satī
pīnādivākyaṃ prakalpayati karaṇagaṇapreraṇayā. anyathā pīno 'kṛta
rasāya
no diveti padatrayam381 anādeyaṃ syāt. svasantāne caiṣa vivarto
vyutpattisamaye sampradhāritaḥ. ataḥ śabdād vivakṣāviśeṣānumitau
naktaṃ
bhuṅkta iti vākyāntaraṃ382 sthiram eva vikalpabuddhistham
arthāntaraṃ prathayad āste. prayogadarśanābhyāsāt svayam apy evaṃ
vyavacchedapratītir bhavatī
ti nyā
yāt. etenānvayavākyād vyatireka
varṇanaṃ vyākhyātam. tena

sāmarthyam icchataḥ kīrter naṣṭaṃ dvitvāvadhāraṇam|
383
ity anavadhāraṇād bhaṇitam384. evam Sh29 jīvan gṛha i
ti padadvayopādānād
jīvan devadatto gṛhe nāstīti vivṛtam. śeṣe tu385 śaktyādau vivādaḥ.


Sh29,3 abhāvaḥ punar anupalabdhiḥ. tadbhāvabhāvānupala14b bdhī386
tarhi387 prabhavābhāvasādhane nānumānam ananvayād
388 ityādināpi yukty
anupalabdhī carakacarcite389 vyavahārasādhanād anumānam iti.


19

Sh29,6 tad evam samarthaniyataśakyaprāpaṇaprame
yapratibandha
mātreṇa prāmāṇyamātram atra vyāptam. tadbhedena ca tadbhedaḥ.
tato: yaḥ pratyayaḥ samarthaniyataśakyaprāpaṇaprameyapratibaddho
na bhavati na sa pramāṇam, tad yathā
śaradindukundakumuda
kamanīyakāntau kambubimbe jāmbūnadadravadigdhadravyapratispardhi
pītapratibhāsapratyayaḥ, na bhavanti ca vivādādhyāsitāḥ samarthani
ya
taśakyaprāpaṇaprameyapratibaddhāḥ śabdopamānārthāpattipratyayāḥ.


na cāyaṃ vyāpakānupalambho390 hetuḥ pūrvapratibandhapratipādita
pramāṇavṛ
ttyāsiddhyadhyāsitaḥ391. nāpi pracaṇḍanaktañcaracakravarti
nevānaikāntikatvenākrāntapauruṣaḥ. prāmāṇyasya prameyasambaddha
tvaṃ vyāpakam anvaya
vyatirekābhyāṃ nirṇītam. atas tadadhīnaṃ
tadapāye kathaṃ śaṅkyeta. nāpi viruddhatayā sārdham ayam arharūpaḥ,
sapakṣe392 vīkṣaṇāt.


nanu bhavān arhati dravyadeśī
yo vidyāvaidagdhyaprasādaḥ.
śābdopamānādi na pramāṇam iti cārvākacarcitam evārciṣmatā carcitam393.
idaṃ tu nirodhabodhasarvasvam apratyakṣo 'rthaḥ sambaddhā15a d394
anyasmāt sambandhānubandhinā395 svabhāvena prameyatām alam
ātmasātkarttum. Sh30 sakalakālakalākalāpavyāpinā ca svabhāvena
sambandhāvabodhaḥ kārtsnyaṃ ca deśānām adhiga
mya prasañjyamāno396
manorathānām apy aviṣayaḥ.397

avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu|

bhāvānām anumānena prasiddhir atidurlabhā||

nirjñātaśakter398 arthasya399
tāṃ tām arthakriyāṃ prati|

viśiṣṭadravyasambandhe400 sā śaktiḥ pratibadhyate||

yatnenānumito 'py arthaḥ kuśalair anumātṛbhiḥ|

abhiyuktatarair anyair anyathaivo
papādyate||401

hastasparśād ivāndhena402 viṣame pathi dhāvatā|

anumānapradhānena403 vinipāto na durlabhaḥ||
404
Sh30,11 aho, vidyāprasādaṃ dadatā tvayā dānātirā
gād ātmapravṛtti405
20 viḍambo 'pi na saṃvṛtaḥ. tathā hi: pratyakṣam evaikaṃ pramāṇam
iti bruvatā kasyāñcid jñānavyaktau saṃvādam upalabhya sarvaiva tādṛg
vidhā pramā
ṇam iti paricchinnāparicchinnasaṃvādabuddhisāmānyaviṣayo
'yam upadeśaḥ kṛtaḥ, sa406 cānumeyatāṃ tādrūpyeṇa nātikrāmati407.408 api ca
yasmai prasādo deyaḥ so
'numeyaḥ. tato 'pi na pratyakṣam evaikam
iti niyamaḥ.


tathā hi visaṃvādā na pramāṇam iti pratiṣedham abhidadhāno
'nupalambham eva sambhāvayasi prāmāṇyena. ta15b d evam:409

Sh31 pramāṇetarasāmānyasthiter anyadhiyo gateḥ|

pramāṇāntarasadbhāvaḥ pratiṣedhāc410 ca kasyacit||
411
iti subhāṣitam.


yat punar uktaṃ nirjñātaśakter ityādi412 tat kim asati
vidhura
pratyayopanipāta iti viśeṣaṇaṃ subhagaśravaṇa nāśrauṣīḥ. tasmāj janma
tanmātrānubandhābhyāṃ svabhāvapratibaddhatvād bodhe 'nāśvāsaḥ
parihāryaḥ. ida
ṃ tu bodhasarvasvaṃ svīkuru.

arthasyāsambhave 'bhāvāt pratyakṣe 'pi pramāṇatā|

pratibaddhasvabhāvasya taddhetutve413 samaṃ dvayam||
414
iti. tatra pratyakṣād anumānasya bhi
nnapramāṇatve prayogaḥ: yat
pratyakṣaviṣayavilakṣaṇaviṣayaṃ na tat pratyakṣam, yathotsūtra
cchāttra415vāñchāvikalpaḥ, pratyakṣaviṣayavilakṣaṇaviṣayaṃ cā
numānam.
nedaṃ sādhyasādhanasaudhaśiraḥśekharīkṛtaṃ kṛtāspadam asiddhi
paddhatyā. svataḥ svaviṣayavijñānajananāśakteḥ parato gamakānuga

mānyarūpeṇa nirūpaṇāt. Sh32 anaikāntikatvenāpi nāntikam upasarpatā
sarpeṇeva416 nirdalitadarpanuktalakṣaṇaprameyasambandhamātreṇa pra
māṇatvasāmānya
vyāptivat417, tadbhedasambandhena tadbhedavyāpteḥ.
virodho 'pi nedam adhyavasyaty avagāhitum, sapakṣe vīkṣaṇād iti.


tarkarahasye svaparapramāṇasaṅkhyānyāyani16a rṇayaḥ.
  1. Sh: oṃ namo buddhāya|

  2. avadātadhiḥ paraparāmarśācalasyāśaniḥ: A provisional reading. Ms| Sh: avadātadhīḥ paraparāmarśācalasyāśaniḥ|. The exact meaning is unclear.

  3. Ms1b1 ends with -gāsaṇī?, because the right part of this folio is in defect. Sh: -grāmaṇīḥ.

  4. Ms1b2 begins with rmmatā. Sh: dharmatā|.

  5. Ms: tanudhiyāṃ raṃtyai or raṃtye?; Sh: tanudhiyo ratyai.

  6. Verse meter: Śārdūlavikrīḍita.

  7. śāstravān: A provisional reading. Ms1b2 ends with śāstravacana. Sh: śāstravacanāni|.

  8. Verse meter: Āryā.

  9. Sh: ca vyutpā°.

  10. Ms: idam āra. bhyate is missing, because the right part of Ms1b is in defect. Cf. PVin I 30,14: 'di brtsam mo.

  11. Source: PVin I 30, 12-14: phan pa daṅ mi phan pa thob pa daṅ spoṅ ba ni ṅes par yaṅ dag pa'i śes pa sṅon du 'gro ba can yin pas na de mi mkhas pa rnams la bstan pa'i don du 'di brtsam mo. Cf. PVSVT 5,27: …yad uktaṃ hitāhitaprāptiparihārayor niyamena samyagjñānapūrvakatvād ityādi tad bādhyeta. Cf. TSop 275,6-7: hitāhitaprāptiparihārahetur niyamena pramāṇam iti saṃkṣepatas tad vyutpādyate. Cf. BAT 74,12-13.

  12. The words in parentheses are missing in Ms. Cf. NBT 34,7-35,1: vyutpādyata iti vipratipattinirākaraṇena pratipādhyata iti. caturvidhā cātra vipratipattiḥ saṃkhyālakṣaṇagocaraphalaviṣayā. Ms: tattatpratiṣedhena for tatpratiṣedhena.

  13. Source: PV II 1ab. Ms1b4 ends with -sthiti. some akṣaras following are missing.

  14. Missing part of Ms is supplemented by Sh: yat punar visaṃvādi.

  15. Ms| Sh: kartṛtvaṃ for kartṛ.

  16. sādhakatama. Cf. PV III 311; PVin I 82,2-5; AA I-4-42.

  17. tat…te. Sh: tat sādhakatamam ity u-cyate. However, cya is not definitively read on Ms.

  18. Cf. TR 2*,7 below: saṃjñāprāyatvena kṛtāṃ.

  19. Sh: kuto.

  20. Sh: -niyamā-. The subsequent missing part is supplemented by Sh: prāpaṇaśaktikatvaṃ, natvarthaprāpaṇameva| tasya.

  21. …tathaiva tad vyutpādyatām. Ms: a hole for several akṣaras. Sh: tarhyavyāpṛtām? sic.

  22. Sh: paryeṣaṇāmātraṃ ca.

  23. Cf. TR 43*,7-8 below. pratītiḥ prāptyaṅgapravṛttiviṣayopadarśanāparokṣatākhyā.

  24. Source: PV II 1b2c1.

  25. tasyāḥ. Ms: tasyā.

  26. Source: PVBh 4,3-4: arthasya dāhapākādeḥ kriyā niṣpattis tasyāḥ sthitir avicalanam.

  27. prātaḥ. Ms: prāta.

  28. Sh: tadyoge parisaṃvādīti.

  29. heyopādeyayoḥ. The akṣara is missing in Ms.

  30. mate. Ms: -matena.

  31. tatrāpi pradarśi°. Ms: illegible. Sh: tatra rūpāpradarśi°.

  32. -prāpako. Ms| Sh: -prāpake.

  33. Cf. NBT 17,2: loke ca pūrvam upadarśitam arthaṃ prāpayan saṃvādaka ucyate; PVin Ta 5*,3f.; PPar II 5*,3f.

  34. Sh: kṛtam|. Cf. TR 1*,18 above.

  35. Cf. PPar II 4*,13-15: mi slu ba'i rnam graṅs yin pa'i phyir tshad ma'i sgra ñid kyis rab tu bstan pa thob par byed pa'i don thob bo : Krasser I p.29.

  36. Ms: tathāpy.

  37. Sh: laukikārthatvam.

  38. Cf. PVBh 30,22: tatra pāramārthikapramāṇalakṣaṇam etat pūrvaṃ tu sāṃvyavahārikasya.

  39. Ms| Sh: vānveṣyate.

  40. Source: HB 3*,1-2 arthakriyārthī…anveṣate. Parallel: PVSV 110,3-4: sarva evāgamam anāgamaṃ vā pravṛttikāmo 'nveṣate prekṣāpūrvakārī na vyasanena.

  41. Sh: paroktā.

  42. Cf. PV III 311-312.

  43. vakṣyamāṇa-. va is missing in Sh.

  44. Cf. NB I s. 20 arthasārūpyam asya pramāṇam; PV III 301-309.

  45. -utpāditaṃ tac ca vyavahartṛ-: A provisional reading. Ms: -utpāditasvamca?vyāravyavahartṛ- Sh: -utpādita-svavyā-ra-vyavahartṛ-sic.

  46. Sh: svavṛtteḥ.

  47. Sh: svāpter.

  48. Sh: upadarśaka.

  49. Cf. NBT 17,3: pradarśite cārthe pravartakatvam eva prāpakatvam, nānyat.

  50. artham…arthadeśam. Sh: anumānam arthayad vā'ndho na puruṣam anudeśam.

  51. Source: PPar II 5*,9-10: kye don gyi yul du skyes bu skyel ba'am, skyes bu'i yul du don 'gugs pa thob par byed pa'i tshad ma yin nam. Source: PVinTa 9*,9-11: thob par byed pa'i śes pas don gyi yul du skyes bu gtoṅ bar byed pa'am, skyes bu'i yul du don 'gugs pa ni ma yin te. Cf. NBT 18,2: na hi puruṣaṃ haṭhāt pravartayituṃ śaknoti vijñānam. Cf. TBh 1,15-16: na hi jñānena puruṣo gale pādukānyāyena balād arthe pravartayitavyaḥ. Cf. TSP 946,16f.: Krasser I p.31

  52. pravṛtti-…prāpayati. Sh: pravṛtti viṣayam artham upadiśat prāpayati.

  53. Sh: ekam eveyaṃ.

  54. pradarśayat. Ms| Sh: pradarśayet.

  55. upadarśayad. Ms| Sh: upadarśayed.

  56. Sh: anyatraiva.

  57. Cf. PPar II 6*,16-17: rab tu ston par byed pa'i thabs kyis rab tu 'jig par byed pa yin gyi, gźan gyis ni ma yin.

  58. Cf. PPar II 7*,7-13; Krasser II p.39-40.

  59. Ms: evāccaḥ ?; Sh: evāhuḥ.

  60. Ms: varṇyamānam ?; Sh: badhyamānam.

  61. Sh: caritārthaś cā°.

  62. pādā-. Ms: pādā ?; Sh: -mātrā-.

  63. Ms: prāpaṇayogyam; Sh: prāpaṇā'yogyam.

  64. Cf. TSop 275,23-24: yad abhimatārthakriyāsamarthārthaprāpaṇayogyam apūrvaviṣayaṃ jñānaṃ tat pramāṇam.

  65. Sh: pramāṇyam.

  66. Ms: upāpātuñ ?; Sh: upādātuś.

  67. Cf. NBT 76,3-4: arthyata ity arthaḥ, heya upādeyaś ca. heyo hi hātum iṣyate, upādeyaś copādātum.

  68. Ms: atha?- for artha-.

  69. Sh: pramāṇayogyaṃ.

  70. Source: PVin I 40,8; Source: NB I s. 5.

  71. Sh: saṃpuṣṭaṃ yogyaṃ.

  72. Ms: pūṣasya?.

  73. Ms: tadaivāsyāpi rūpatvād ?. Sh: tathaiva pratirūpatvād.

  74. Source: PVBh 4,13v.4: uttarārthakriyābhāvāt pūrvasya yadi mānatā| tadaivārthakriyābhāvād uttarasya kathaṃ na sā||

  75. Source: ŚV codanāsūtra v.47 b2: gamyatām; d2:śakyate. Parallel: TS 2811ab+2812cd; Parallel: TSP 986, 10-11: svataḥ sarvopalabdhīnāṃ prāmāṇyam iti gṛhyatām| na hi svataḥ sato śaktiḥ hantum anyena pāryate||.

  76. Ms: svato 'prāmāṇya parataḥ.

  77. dvayam. Sh: iyam.

  78. Ms| Sh: kiṃ vā svataḥ Ms: svata prāmāṇyam aprāmāṇyaṃ tathāpi prāmāṇyaṃMs prāmāṇya parataḥ.

  79. Parallel: TSP 903,9: …svataḥ prāmāṇyam aprāmāṇyaṃ tu parata iti. = TR 4*,20 below: svataḥ prāmāṇyam aprāmāṇyam anyata iti nyāyyam.

  80. Ms: -prasaṅgānādyaḥ.

  81. ato. Sh: svato.

  82. Sh: -vijñānā'rthā'di parataḥ.

  83. Parallel: TS 2860ab. Sh: nā'bhyadhike.

  84. Parallel: TS 2815ab a: sāpekṣaṃ hi.

  85. Ms: vyavasthāsyate?.

  86. Sh: pramāṇatvaprasaṅgena vyavasthitam.

  87. TS 2861: -tvajñānā°; Ms: -tvaṃ jñānā°; Sh: -tvam| jñānā°.

  88. Sh: tadayogyataḥ iti.

  89. Parallel: TS 2861 b: sarvatrautsargikaṃ sthitam; d: apohyate.

  90. saṃvādenāpi. Sh: saṃvādenaiva.

  91. Parallel: TS 2853cd1. Cf. TS 2853: yathaiva prathamaṃ jñānaṃ tatsaṃvādam apekṣate| saṃvādenāpi saṃvādaḥ punar mṛgyas tathaiva hi.

  92. Ms| Sh: nāmottaro 'rtha-.

  93. sajātīyo. Ms: jātīyo.

  94. Source: ŚV codanāsūtra 77ab: śrotradhīś cāpramāṇaṃ syād itarābhir asaṅgateḥ. Parallel: TS 2899 cd: śrautradhīś cāpramāṇaṃ syān netrādibhir asaṅgatā. Parallel: PVBh 7,10: śrotradhīś cāpramāṇaṃ syād itarānabhisaṅgateḥ.

  95. paṭajñānāt. Sh: ghaṭa-.

  96. Source: PVBh 6,7= v.13cd: ghaṭajñāne paṭajñānaṃ bādhakaṃ kin na yuktimat.

  97. Ms| Sh: -vijātīye vijñā°.

  98. Source: PVBh 6,5= v.11. a: abhiprāyāvisaṃvādāt…

  99. Ms: tādātma-.

  100. Source: PV II 1c2d. Sh: amiprāya-.

  101. Cf. PVBh 4,23: śabdaviṣayaṃ jñānaṃ śābdam. apiśabdād anyatrāpi.

  102. meya. Ms: or geya?. Sh: gejñe?ya sic.; PVBh jñeya gźal bya.

  103. Ms; Sh;TBh: saṃvittir TBh-T: rig pa, PVBh: saṃsiddhir PVBh-T grub pa.

  104. Parallel: TBh 3,7: jñeyasvarūpasaṃvittir iṣṭā tatra kriyāsthitiḥ.

  105. Source: PVBh 5,21 = v.9: jñeyasvarūpasaṃsiddher for meyasvarūpasaṃvittir.

  106. Sh: pramāṇaṃ.

  107. Cf. PV III 56ab: abhiprāyāvisaṃvādād api bhrānteḥ pramāṇatā.

  108. Ms: vede sambandhavaidhūryāt sajātīyoyepina; Sh: vedasambandhavaidhuryāt sajātīyo 'nva ? ya 'pi na sic. Sh regards as a verse, but it is short of two syllables.

  109. Ms: nārthakiyānvayi tat samartham; Sh: nārthakriyā'nvayi tat samartham.

  110. Ms: arthakriyā'samarthasya.

  111. Ms: °rthinā.

  112. Source: PV I 211.

  113. āhatya. Sh: ādṛtya.

  114. Sh: tadaviṣayam.

  115. Sh: kramottarabhāvi.

  116. niyatam. Ms| Sh: niyamam.

  117. Source: PPar II 22*,12-13: de'i phyir rnam par rtog pa la ni rjes su dpag pa tshad ma yin te : Krasser I p. 65.

  118. niyata evārtho. Sh: aniyata; Ms: aniyata?.

  119. Cf. PPar II 22*,14-15: yul ṅes pa yod pa daṅ med pa yaṅ thob par nus pa'i phyir ro.

  120. Sh: virodhamāne.

  121. na yaukta-. Sh omits na.

  122. Ms: …bhrā?tā'gamiṣyāa?ti; Sh:…trātā gamiṣyati.

  123. Parallel: TSP 103,19: prātibhaṃ tu jñānamārṣam, yathā śvo me bhrātāgamiṣyatīti. Indebted to Prof. K.Kataoka's suggestion.

  124. Source: ŚV codanāsūtra v.54ab. Ms: ajñāna Sh: jñāna.

  125. Ms?; Sh: aprāmāṇyam.

  126. Sh: taj jñānam.

  127. Ms: svatantra.

  128. Ms: tata na, Sh: tat na.

  129. Sh: °plava-.

  130. Source: PV II 5b; Parallel: PVBh 29,25 =v.221b. Ms: -vivartanam. Cf. TR 7*,16; 22*,26-27 śāstraṃ hi mohanivartanam ārabdham.

  131. Source: PVBh 29,25 = v.221cd.

  132. Sh|Ms: dhāryate ?. A confusion between dha and va is sometimes found in the present Ms.

  133. Sh: 'bhyeti.

  134. vastu. Ms: vaktu; Sh. vaktuḥ.

  135. Ms| Sh: arthasārtham.

  136. Ms: arthatamasam?.

  137. tatsādhana. Sh: tapodhana.

  138. Sh: -anavarodhe.

  139. 'navadhāraṇe vā. Ms: °ṇeva; Sh: °ṇena.

  140. apy. Missing in Sh.

  141. Sh: samasyeva.

  142. Sh: pramāṇādisvapratyaya-.

  143. kevalaṃ. Sh: kevala.

  144. Cf. TR 7*,5; 22*,26-27.

  145. Sh: °dikasammataḥ.

  146. Ms: vādāyāṃstāṃ?; Sh: vādāyā"sto.

  147. Ms: prakaṭāṃntargata-.

  148. -prābhavena. Sh: -ṣvābhavenābhavaṃ. abhavaṃ or ābhavaṃ in Ms| Sh is omitted, because the meaning is unclear.

  149. Sh: vā'ndhyamuddhūya.

  150. punaḥ. Ms: puna is missing.

  151. Sh: -smṛtiḥ. Cf. PVin I v. 18c1: -smaraṇāt.

  152. Ms: vyavahāropoyorapravartate dots indicating cancellation are found above the underlined akṣaras.

  153. Cf. PVin I v.18: taddṛṣṭāv eva dṛṣṭeṣu saṃvitsāmarthyabhāvinaḥ| smaraṇād abhilāṣeṇa vyavahāraḥ pravartate.

  154. Ms?| Sh: paripuṣṭaye.

  155. Sh: dhārṣṭyā"dit.

  156. pariśiṣṭaḥ. Sh: paviśiṣṭaḥ.

  157. Ms: vyavahāropa Sh: . We omit pa.

  158. Sh: paritotsāraṇa. Ms: pāratosaraṇa ?.

  159. Parallel: J 251,11: vahner eva dhūmabhasmāṅgārapākapāradotsāraṇavīkṣaṇakṣatiprabhṛtiṣu kāryeṣu…; J 297,8: dhūmabhasmāṅgārāṅgatāpapākapāradotsāraṇavīkṣaṇakṣatiprabhṛti-. Indebted to Prof. K.Kataoka's suggestion.

  160. Sh: -saṃskāraḥ.

  161. Sh: abhimatā'bhimata-.

  162. hānapānalakṣaṇaḥ. Ms: hāno-. Sh: hāno pānalakṣaṇaḥ.

  163. Sh: hi utpattivelāyāṃ.

  164. The reading of akṣara is dubious.

  165. Sh: vyāpāraḥ.

  166. Sh: dikā is missing.

  167. -svabhāvasaṃsparśī Ms: °vā°. Sh: -tvabhāvāsaṃsparśī.

  168. Ms| Sh: bhrānta-.

  169. Source: PV I 44.

  170. Ms: nivṛtaḥ.

  171. svarūpa. Ms: prayda- or praṣda-?; Sh: svapna-. The word such as sva-rūpa or svabhāva is expected from the context.

  172. Ms: adhyayaseya-.

  173. Ms| Sh: grahīta.

  174. Ms: adhyayaseyam.

  175. Ms: vikalpaṃ.

  176. Sh: nibaddhe.

  177. Ms| Sh: vikalpatvena

  178. Sh: prāyā'vadhīni.

  179. Source: PVinTa 10*,4-11: yoṅs su bcad pa'i don 'jug pa'i yul thob par byed pa ni tshad ma yin no źes smras pa na, duṅ la ser por śes pa daṅ nor bu'i 'od la nor bur śes pa daṅ śes pa'i rnam pa de lta bu gźan dag kyaṅ tshad ma ma yin par brjod pa yin no. de ṅes pas gźan ṅes so źes bya ba ni ma yin te, ha caṅ thal bar 'gyur ba'i phyir ro. yul daṅ dus daṅ rnam pa tha dad pa yaṅ gźan kho na'o.

  180. parisamāpyate. pari is missing in Sh.

  181. Source: PPar II 26*,7-12: de yaṅ lus daṅ ṅag daṅ lhan cig pa'i blo 'jug par byed pa'i śes pa'i bya ba lta bu daṅ rtog pa'i rjes su 'gro ba can de ñid kyis ñe bar bstan pa yul daṅ dus daṅ rnam pa ṅes pa'i dṅos po thob par 'dod pa 'jug par byed pa'i śes pas brtsams pa rab tu bstan pa'i dṅos po'i mthar thug pa ni gcig yin par blta'o.

  182. Source: PVinTa 11*,11-19: don thob pa ni 'jug pa gźan las yin par smra'o. 'jug par byed pa'i śes pas ñe bar bstan pa'i don thob par 'dod pa'i bya ba daṅ lhan cig pa'i blo ni 'jug pa yin la, de ni yod dam med kyaṅ ruṅ ste ṅes par byas pa'i dṅos po de ñid la mthar thug pa'i phyir sṅon po'i śes pa ni sṅon du 'gro ba'i 'jug pa ni rnam pa gźan thob pa'i rgyu mtshan ma yin no. 'thob pa ni śes pa gźan kho na las yin te, tha na reg bya 'dzin par byed pa'o.

  183. Source: PPar II 30*,13-14: thob pa ni tha na reg bya'i śes pa las yin no. Parallel: PVinTa 11*,17-19: 'thob pa ni śes pa gźan kho na las yin te, tha na reg bya 'dzin par byed pa'o.

  184. Source: PVinTa 12*,6-8: de ltar na yoṅs su bcad pa'i 'jug pa'i yul thob par byed pas yaṅ dag pa'i śes pa ñid du 'di gñi ga bye brag med do. Cf. TR 15*,13 below.

  185. pravṛtti is missing in Sh. Ms| Sh: tva is missing.

  186. Ms: pradarśañ ca; Sh: sudarśaś ca. Cf. PVinTa 12*,11-12: tshad ma'i bya ba ni 'jug pa'i yul ston pa tsam…

  187. Source: PVinTa 12*,15-17: 'on kyaṅ thob par nus pa ñid do. de 'aṅ thob par bya ba'i don las bdag ñid thob pa'i rgyu mtshan gyis yin pa'i phyir…

  188. Source: PVinTa 13*,3-6: nus pa ṅes pa yaṅ rjes su dpag pa daṅ don byed par snaṅ ba'i mṅon sum ni raṅ kho na las 'gyur ro. 'jug par byed pa'i mṅon sum yaṅ la la ni raṅ kho na las te. Cf. TR 17,8-10.

  189. Sh: āśaṅkita-.

  190. Source: PVinTa 13*,11-18: gñid kyis thams cad kyaṅ phyin ci log tu mthoṅ ste, de'i phyir gaṅ źig rmi lam la sogs pas śes pa ma bslad pa daṅ yul ñe ba daṅ gsal byed mi mthun pa ma yin pas dṅos po gzuṅ ba ni de'i raṅ bźin myoṅ ba ñid kyis don bden par ṅes par 'gyur te, de lta bur gyur pa ni 'khrul pa med par lan cig ma yin par mthoṅ nas tha sñad goms pa las mtshon pa'i phyir ro.

  191. Source: PVinTa 14*,16-17: la la ni don med na mi 'byuṅ ba gźan las ṅes par byed do.

  192. avinābhāvasaṃśayā-. Cf. PVinTa 14*,17-15*,1; 15*,16; 16*,2-3 med na mi 'byuṅ bar the tshom za ba.

  193. Parallel: PPar II 19*,10-11 mṅon sum la snaṅ ba'i don 'di yaṅ dag pa yin nam 'on te ma yin sñām du the tshom za'o. http://east.uni-hd.de/bib/5444/. Parallel: PVinTa 16*,1-2: 'ga' źig yod par źen par byas pa'i yul can ci me 'di bden nam 'on te ma yin źes… : Steinkellner u. Krasser, p. 87, n. 61.

  194. Source: PVinTa 16*,5-8: yaṅ 'ga' źig lo ma la sogs pa daṅ ldan pa la sogs pa'i spyi śes pa la khyad par gyi yul la the tshom za ba dper na ci 'di dha ba 'am 'on te pa la śa źes bya ba lta bu…

  195. Source: PVinTa 16*,3-4: bdag ñid thams cad gźan las tshad ma yin no.

  196. Ms| Sh: -grāhiṇī. : Steinkellner u. Krasser, p. 51.

  197. sāmānyena…viśeṣaniṣṭham: Source: PPar II 37*,14-15: spyir ṅes pa ni khyad par gyi mthar thug pa yin pa'i phyir.

  198. Source: PVinTa 17*,11-14: de'i phyir spyi'i ṅo bos don bya ba byed pa gzuṅ ba nas khyad par gyi mthar thug pa ni tshad ma ñid gźan las ṅes par bya ba yin no.

  199. Cf. PVinTa 16*,15-17: ji ltar thun moṅ du gyur pa'i śiṅ ñid ni khyad par gyi bdag ñid kho nas don byed pa yin pa : Steinkellner u. Krasser, p.87, n. 62.

  200. Source: PVinTa 17*,15-17: khyad par gzuṅ ba na yaṅ so sor snaṅ ba'i stobs kyis spyi ṅes na ni de la tshad ma yin te, dper na śiṅ ñid la śiṅ śa pa 'dzin pa bźin te.

  201. pravartakam. Cf. PVinTa: sgrub par byed do.

  202. Source: PVinTa 17*,18-18*,5: skad cig ma ñid ni de ltar khyad par ma yin źiṅ, khyad par snaṅ ba las ṅes pa yaṅ ma yin te. de'i phyir de 'dra ba ni tshad ma gźan kho nas sgrub par byed do. de bźin du reg pa la sogs pa lhan cig rgyu ba tha dad pa la yaṅ blta bar bya'o.

  203. Ms: nāntarīka. See also p.285.

  204. Continued from p. 283. -vimarśayogāt. Missing in Ms| Sh. Cf. PVinTa; Steinkellner u. Krasser, p.53; TSP 946,18f.

  205. Source: PVinTa 18*,6-11: don byed pa'i śes pa 'ba' źig las ṅes pa ni ma yin te, 'on kyaṅ gaṅ med na mi 'byuṅ ba'i don 'ga' źig mthoṅ ba las kyaṅ yin no. rnam pa 'di lta bu'i the tshom ni thams cad kyaṅ snaṅ ba'i raṅ bźin ṅes pa'i 'og rol du yin te, de ma ṅes na yul de la 'dzin pa mi rigs pa'i phyir ro.

  206. na tu. Ms| Sh: niścayasya tu. Cf. PVSV 31,21-23; PVinTa 18*,12-14 : Steinkellner u. Krasser, p. 53; 89.

  207. Ms| Sh: bāhyo'rtha-.

  208. na vimarśeṇa. The negative particle na is missing in Ms| Sh. Cf. PVinTa 18*,14-17.

  209. saṃśayaḥ. Ms: saṃśaya.

  210. Source: PVinTa 19*,3-8: gźan las ni phyis 'byuṅ ba'i the tshom sel ba 'ba' źig tu zad do. 'di ltar śes pa phyi ma gaṅ yin pa des ni śes pa sṅa ma 'dzin pa ma yin no. rtags kyaṅ ma yin te, de skyes pa tsam gyis the tshom sel ba'i phyir daṅ khyab pa dran pa med pa'i phyir ro.

  211. Ms| Sh: …pratyakṣaṃ vyāpārodhī…Cf. Steinkellner u. Krasser, p. 93.

  212. Source: PVinTa 20*,10: the tshom ni de'i bya ba daṅ 'gal ba ma yin gyi…

  213. Sh: tadvyāpāro'paro vā.

  214. Source: PVinTa 12*,11-12: gaṅ gi phyir tshad ma'i bya ba ni 'jug pa'i yul ston pa tsam … Cf. TR p.9*,31 above.

  215. Ms: śakyaṃ.

  216. Ms: vikalpanāṃ saṃbhāvyate.

  217. śubhaṃ for śrutaṃ.

  218. Cf. TSP 350, 15-16: tathā brāhmaṇa ity ukte tapo vā jātir vā śrutaṃ vā, tapaś ca jātiś śrutaṃ ceti na pratipattir bhavati. Indebted to Prof. K.Kataoka's suggestion.

  219. Sh: apohyā°.

  220. Ms| Sh: avasya for avasyati.

  221. Ms| Sh: abhyāsārtham evaṃ.

  222. Sh: adhyāsena.

  223. Ms: abhyāsāc ca parato; Sh adhyāsāt parato.

  224. Cf. TR p.29*,12f. below: yad ucyate 'bhyāsāt parito nirastavibhramātaṅkam anaṅkitam āśaṅkākāluṣyeṇārthāvinābhāvitvam.

  225. Sh: tadadhyāsa.

  226. Sh: śabdasya lakṣaṇa-.

  227. parokṣe 'rthe yad utpadyate. Missing in TSP, but see TSP-P 128b7, TSP-J 171a4, TSP-G 434,4, TSP-T D41a3: lkog tu gyur ba'i don la skye ba gaṅ yin pa, and TR.

  228. Ms: -janita-.

  229. Ms: bāhyajaṃ.

  230. Source: TSP 530,22-531,10: tatra Śabarasvāmī śābdalakṣaṇam āha śabdajñānād asannikṛṣṭe 'rthe jñānaṃ śābdam iti. śabdasvalakṣaṇagrahaṇād uttarakālaṃ parokṣe 'rthe yad utpadyate jñānaṃ tat śabdād āgatam iti kṛtvā śābdapramāṇam.

  231. Cf. TS 1488ab: śabdajñānāt parokṣārthajñānaṃ śābdaṃ pare jaguḥ.

  232. Parallel: TS 1488cd: tac cākartṛkato… Parallel: R2 97,26: tac cākṛtakato vākyād anyād vā…Or yad vā ? for anyād vā.

  233. Parallel: TS 1489ab: idaṃ ca kila nādhyakṣaṃ…

  234. Ms: nanumānañca. Sh: viśeṣataḥ for viyogataḥ.

  235. Parallel: TS 1489cd: nānumānaṃ ca ghaṭate tallakṣaṇaviyogataḥ.

  236. Ms| Sh: sa niścitam.

  237. Ms| Sh: pāvat for yāvat.

  238. Ms: tadviviṣayaṃ. Ms| Sh: na tat iti.

  239. Source: ŚV śabdapariccheda v.56: dharmī dharmaviśiṣṭaś ca…etac ca sādhitam|… anumānaṃ hi…; Parallel: TS 1490;

  240. Ms: cānavadhūte. Cf. Sh, TS TS-T D55a1: ṅes par ma gyur bas.

  241. Source: ŚV śabdapariccheda v. 83 a: kathyate, b: sa eva naḥ. d: -tvāvadhāraṇam. Parallel: TS 1491 b: sa eva ca. d: taddharmatvāva°; TS-T de yi chos ni. Cf. TSP 531,17-18: kathaṃ taddharmatvaṃ niścīyate.

  242. Sh: sa cet.

  243. Ms: gṛhīta; Sh: gṛhītaṃ.

  244. Sh: pakṣe.

  245. Source: ŚV śabdapariccheda v. 84 d: anumānitā; Parallel: TS 1492.

  246. Source: ŚV śabdapariccheda v. 85. Cf. NR ed. d: anvitatvaṃ. Parallel: TS 1493. Cf. TSP 531,23-24.

  247. Source: ŚV śabdapariccheda v. 86 c: evaṃ. Parallel: TS 1494 b: sphuṭaṃ, c: evaṃ, d: niścitam.

  248. Parallel: TS 1495ab. For tāvat, TS-T: de ltar; TSP-T: re źig. Source: ŚV śabdapariccheda v. 87ab b: 'sau tatkāle vāvagamyate.

  249. Sh: tasmāc chabda + sya? sic. liṅgasya prameyeṇānumāgatiḥ.

  250. Ms: vyatirekasyā.

  251. Source: ŚV śabdapariccheda v.87cd-88 87d: sarvārtheṣu ca, 88b: cāgateḥ. Parallel: TS 1495cd-1496 b: cāgateḥ. TS-J 75b6. Cf. TSP 532,22-23: agater iti.

  252. Sh: trairūpyā'vahita-.

  253. Source: ŚV śabdapariccheda v.98. b: śabde; Parallel: TS 1497.

  254. Ms: akampyaorjñānajanmanaḥ, Sh: akasmāj jñānajanmanaḥ.

  255. Parallel: TS 1498.

  256. Ms| Sh: parokṣārtha-.

  257. Source: PVinT 13a8-b1 D12b3: lkog du gyur ba la 'dra bar yoṅs su gcod pa yaṅ ñe bar 'jal ba ste.

  258. Ms: sādṛśya hi; TS| Sh: sādṛśyasya ca; ŚV: sādṛśyasyāpi. TS-T: 'dra bar 'aṅ.

  259. Source: ŚV upamānapariccheda v. 18 a: sādṛśyasyāpi. Parallel: TS 1532 a: sādṛśyasya ca, d: apabādhitum. Parallel: R2 102,16-17.

  260. Source: ŚV upamānapariccheda v.37 d: tadanvitam. Parallel: TS 1534.

  261. Sh: gavaye jñāta-. The avagraha is missing.

  262. Ms| Sh: viśeṣaṇa-.

  263. Sh: jātiḥ.

  264. Parallel: TS 1527-1529. TS 1527d -kaṇṭhakam TS-G: TS: -kaṇḍakam TS-T D56a5: mgrin pa, TS-J 77a6: -kaṃṭhakam?

  265. Sh: tanna for tatra.

  266. Parallel: TS 1530.

  267. Parallel: TS 1531 a: sāmānyavad dhi sādṛśyaṃ.

  268. Source: ŚV upamānapariccheda v.38 d: upamānapramāṇatā. Parallel: TS 1535 b: ca gavi. c: TS-T D56b2: khyad par can gźan grub pa ste ?. Parallel: R2 98,15-16 a: ca for api; d: upamānapramāṇatā.

  269. Source: ŚV upamānapariccheda v.39. Parallel: TS 1536 b: api for ca. Parallel: R2 98,13-14 cd: viśiṣṭasyānyataḥ siddher anumānapramāṇatā.

  270. vijñānasyo°. Ms| Sh: vidūrasyo°. Cf. TS and TS-T D56b3: rnam śes.

  271. tadā. Ms| Sh: tathā. TS TS-T D56b3: de tshe.

  272. Parallel: TS 1537-1538. 1537a: TS: pratyakṣatā tasya, TS-G pratyakṣatāsiddham. TS-T and TS-J read as TS. 1538b: TS na ca tasyānumānatā.

  273. Cf. ŚV upamānapariccheda 43ab: na caitasyānumānatvaṃ pakṣadharmādyasambhavāt.

  274. Ms| Sh: taddharmatve na gṛhyate.

  275. Source: ŚV upamānapariccheda vv.43cd-44ab. Parallel: TS 1539.

  276. Sh: mānatā for liṅgatā.

  277. Source: ŚV upamānapariccheda vv.44cd-45ab. Parallel: TS 1540.

  278. Ms?| Sh: ajñānārtha-.

  279. Parallel: TS 1541 c: gavayādarśanāt… TS-T: ba men mthoṅ ba'i sṅa rol tu.

  280. Source: NS 1,1,6.

  281. Ms: illegible. Sh: prasiddhasādharmyaāt? saṃjñāsaṃjñisambandhasya sādhanam upamānam. Cf. NS 1,1,6.

  282. TSP: prasiddhaṃ sādharmyaṃ prasiddhena vā sādharmyaṃ yasya…

  283. tasmād iti pañcamī. Ms: ?; Sh: tasmāditilyablopesic.

  284. Ms: hetukṛtya, Sh: hetuṃkṛtya.

  285. Ms: sādhana-.

  286. Source: TSP 551,22-25 TSP-T D50b5-6: prasiddhasādharmyāt sādhyasādhanam upamānam iti. prasiddhaṃ sādharmyam, prasiddhena vā sādharmyaṃ yasya sa prasiddhasādharmyo gavayaḥ, tasmāt tam āśritya, sādhyasya saṃjñāsaṃjñisambandhasya sādhanaṃ siddhir upamānam.

  287. Parallel: R2 98,20-21: sādhyasya saṃjñāsaṃjñisambandhasya sādhanaṃ siddhis tad upamānaphalam.

  288. iti vṛddhasyātideśavākyasya śravaṇāt. Ms: ?; Sh: iti vṛddhasyā"deśavākyaśravaṇāt sic.

  289. sa. Missing in Sh.

  290. Ms: pūrva.

  291. Ms: -pratipattita.

  292. Cf. NBh 170,2-3 ad NS 1,1,6: … upalabhamāno asya gavayaśabdaḥ saṃjñā iti saṃjñāsaṃjñisambandhaṃ pratipadyate.

  293. Cf. NV 169,6: āgamāhitasaṃskārasmṛtyapekṣaṃ sārūpyajñānam upamānam.

  294. Cf. NBh 169,3: samākhyāsambandhapratipattir upamānārtha ity āha; R2 98,21-22: samākhyāsambandhapratipattihetur upamānam ity arthaḥ.

  295. Ms: smṛtirūpajāyate.

  296. Ms: tasyā.

  297. Source: TSP 551,25-552,14 TSP-T D50b6-51a1: āgamāhitasaṃskārasmṛtyapekṣāt sādharmyajñānāt samākhyāsambandhapratipattir upamānam ity ayam evārtho 'nyair anyathā nirdiṣṭaḥ. gaur iva gavaya ity atideśavākyam āgamaḥ, tenāhito yaḥ saṃskārākhyo guṇaḥ, tato yātideśavākyāt smṛtir upajāyate 'raṇye gavayadarśanāt, tām apekṣate yat sādharmyajñānaṃ tat tathoktam. samākhyā saṃjñā, śabda iti yāvat. tena sahārthasya yaḥ sambandhaḥ, tasya pratipattir upamānam.

  298. Ms: -sambandhajñānam, Sh: -sambandha+yoḥ?jñānam. Cf. TS 1562.

  299. Parallel: TS 1562. Cf. ŚV upamānapariccheda v.6.

  300. Ms: dṛṣṭa. Sh: dṛṣṭo.

  301. Parallel: TSP 558,8-9: dṛṣṭaḥ…ity adṛṣṭakalpanā.

  302. Source: ŚBh 32,6-7: arthāpattir api dṛṣṭaḥ śruto vā 'rtho 'nyathā nopapadyata ity arthakalpanā.

  303. Source: ŚV arthāpattipariccheda v.1; Parallel: TS 1586 c: …kalpayaty.

  304. Ms: sūryo for sūrye.; Sh: anumitāt sūrye mānāt. sic.

  305. Source: ŚV arthāpattipariccheda v.3. Parallel: TS 1587 b: -śaktitā. TSP: śaktikalpanā.

  306. Parallel: TS 1588. But see TS-J 80a6, b: -sādhanā; c: gamyate.

  307. Parallel: TS 1589.

  308. Sh: dharmā'siddhaḥ.

  309. Parallel: TS 1590 d: prasajyate.

  310. Parallel: TS 1591; Source: ŚV arthāpattipariccheda v.51.

  311. Source: ŚV arthāpattipariccheda v.56cd d: -vākyena gamyate.

  312. Parallel: TS 1592 b: divāvākye ca gamyate| tshig gis…; d: -bhojane| bza' la. TS-J 80b2: yadivāvākye.

  313. Ms| Sh: vāhyaṃ.

  314. Source: ŚV arthāpattipariccheda v.57.

  315. Parallel: TS 1593ab.

  316. Ms: -vyāvṛtta-.

  317. Source: ŚV arthāpattipariccheda v.58ab. Parallel: TS 1593cd.

  318. Source: ŚV arthāpattipariccheda v.58cd. Parallel: TS 1594ab.

  319. Source: ŚV arthāpattipariccheda v.59 a: tasya cāgamikatve 'pi. Parallel: TS 1594cd-1595ab c: tenāgāmika-. See TS-J 80b4.

  320. Parallel: TS 1595cd c: uccarite; Source: ŚV arthāpattipariccheda v.60ab a: na hy.

  321. Source: ŚV arthāpattipariccheda v.60cd c: na cedaṃ. Parallel: TS 1596ab. TS: dṛṣṭāntena, but read dṛṣṭaṃ tena TS-J 80b4!. Cf. TSP 560, 20-21; TS-T 58b2 …de daṅ lhan cig…ma mthoṅ….

  322. Parallel: ŚV arthāpattipariccheda v.61 b: liṅgateṣyate.

  323. Parallel: TS 1596cd-1597 b: liṅgateṣyate; d: -gatir.

  324. Parallel: TS 1598.

  325. Source: ŚV arthāpattipariccheda v.6-7ab 6c: evaṃ.

  326. Parallel: TS 1599-1600 1600d: -mān.

  327. Source: ŚV arthāpattipariccheda v.8-9ab 8d: darśitā. Parallel: TS 1601-1602ab.

  328. Source: ŚV arthāpattipariccheda v.10cd-11. Parallel: TS 1602cd-1603.

  329. Ms| Sh: -saṃvitti. Cf. TS, ŚV.

  330. Ms| Sh: -vitter. Cf. TS|ŚV TS-T gnas pa. D58b7.

  331. Parallel: TS 1604-5. Ms| Sh: na for 'tra. TS-T: 'dir. Ms: vikalpyate for kalpyate. Source: ŚV arthāpattipariccheda vv. 19, 21.

  332. Sh: yatra for atra.

  333. Source: ŚV abhāvapariccheda v.1; Parallel: TS 1647; Parallel: R2 99,11-12.

  334. Cf. TSP 573,24f.: tatra mīmāṃsakānāṃ…sarvasya ca padārthasya ca sadasadrūpena dvyātmakatvam ity abhyupagamaḥ.

  335. Ms: sātmano 'pariṇāmo; Sh: sātmanaḥ pariṇāmo.

  336. Source: ŚV abhāvapariccheda v.11. cd: sātmanaḥ pariṇāmo vā vijñānaṃ vākhyavastunisic. Misprint!?. Parallel: TS 1648; Parallel: R2 99,9-10. ab: Parallel: R2 105,16.

  337. Sh: bhāvāttu.

  338. Ms: prāgbhāvā°.

  339. Parallel: TS 1649.

  340. Source: ŚV abhāvapariccheda v.2cd d: ucyate.

  341. Parallel: TS 1650. But see TS-G a: kṣīraṃ; b: kalpyate.

  342. Source: ŚV abhāvapariccheda v.3 b: iṣyate. Sh: daghni praghva° a misprint of dadhni pradhva°.

  343. Source: TS 1651 a: °bhāvaś ca; TS-G c2d: nāstitā'syātmanā tataḥ. But see TS-J 83b2: nāsti tasyātmanā tataḥ, and tenā is written by another hand in the margin upper part.

  344. Source: ŚV abhāvapariccheda v.4. Parallel: TS 1652 d: iṣyate.

  345. Source: ŚV abhāvapariccheda v.7. Parallel: TS 1653 b: -śaḥ; d; vidyate. d: TS-T …yod min; TS-J 83b3: bhidyate. TSP suggests bhidyate. 576,14: prāgabhāvabhedena bhedo na syāt; TSP-T:…bye brag gis tha dad par ma gyur na. D62a5.

  346. Source: ŚV abhāvapariccheda v.8. c2d: ko yo 'bhāvaḥ kāraṇāditaḥ. Parallel: TS 1654 c2d: ko yo 'bhāvaḥ kāraṇādinā; TS-J: The avagraha is missing; TS-G: sa yo bhāvaḥ kāraṇādinā.

  347. Source: ŚV abhāvapariccheda v.9 d: gamyate. Parallel: TS 1655 b1: -buddhyor; b2: TS-G: yataḥ svayam.

  348. Cf. PV III 1ab1: mānaṃ dvividhaṃ viṣayadvaividhyāt.

  349. Sh: pramāṇābhyāṃ.

  350. Sh: -varttitam.

  351. Sh: adṛṣṭaṃ kāraṇā-.

  352. Source: Bṛhaṭṭīkā. See R2 113,11-12;

  353. Ms: tasmāt prekṣā upekṣatāṃ lakṣaṇabhedagrahaḥ; Sh: tasmā…lakṣaṇabhedagrahaḥ sic.

  354. sā varjyatām. Sh: sic.

  355. Ms: vyavahartṛṇām, Sh: vyavahartvaṇām.

  356. Ms: 'pratyakṣatyaś ca.

  357. After -sambandhāt Ms reads vṛddhādiṣṭena vṛddhāntareṇa, which we omit. Sh reads vṛddhāntareṇa.

  358. Ms: -liṅgapraor gratyājyaor tyajye, or hyeviṣaya; Sh: liṅgapratyakṣo viṣaye.

  359. Cf. PS V 1: na pramāṇāntaraṃ śābdam anumānāt tathā hi tat…Quoted in TSP 539,22-23.

  360. Ms| Sh: duravadhānam.

  361. Sh: śaktivādamayo…ca sic. The exact meaning is unclear at the present moment.

  362. Sh: -viśeṣaṇagaṇo.

  363. Sh: °rīyaka. is missing.

  364. Sh: bhraśyati.

  365. Ms: aniyatvāṃda-.

  366. Cf. PV I 211=213cd: ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā.

  367. Sh: pramāṇamedam.

  368. Ms: vṛtyāntara.

  369. Parallel: NKus 378,5-7: yo yatrāsati vṛttyantare vṛddhaiḥ prayujyate sa tasya vācako yathā gośabda eva goḥ, prayujyate cāyaṃ gosadṛśye, iti kim upamāneneti. Indebted to Prof. K.Kataoka's suggestion.

  370. Ms| Sh: -bandhanīti.

  371. Sh: labdhavarṇairaiva.

  372. vivakṣāyām. Ms: vivakṣāyā.

  373. Sh: padadvayam.

  374. Sh: vākyāntare.

  375. Parallel: HBTA 264,27; Parallel: PVSVT 83,11. Indebted to Prof. K.Kataoka's suggestion.

  376. bhaṇitam. Sh: galitam.

  377. śeṣetu. Ms: śeṣāsu; Sh: śeṣā'pra-.

  378. Ms: tadbhāvānapalabdhī.

  379. tarhi. Missing in Sh.

  380. Source: PVin I 34,1-3: 'o na de yod na yod pa daṅ mi dmigs pa las rab tu skye ba daṅ med pa sgrub pa la rjes su dpag pa ma yin te, rjes su 'gro ba med pa'i phyir ro.

  381. Sh: yuktānupalabdhī tarakacarcite.

  382. Sh: vyāpakānupalabdho.

  383. °āsiddhya°. Ms: °ā'siddhyā°; Sh: āsiddhā°.

  384. sapakṣe. Ms| Sh: vastum sapakṣe.

  385. Sh: carvitam. Twice

  386. Sh: svapratyakṣo arthataḥ sambandhād.

  387. Sh: anyasyā"tmasvasvā'nubandhinā.

  388. Sh: prasajyamāno.

  389. The exact meaning is unclear to the editor at the present moment.

  390. nirjñāta-. Ms: nijñāta-; TS-G: vijñāta-.

  391. arthasya. TS: apy asya; VP: dravyasya.

  392. Ms: -dravyāsambandhe.

  393. Source: VP I 32-34. Parallel: TS 1459-61.

  394. Sh: ivārthena.

  395. Ms| Sh: -pramāṇeMs: nena.

  396. Source: VP I 42.

  397. Ms: -ātmavṛtti-, Sh: -ātmavatti-. Cf. PVin I 36,12-13: raṅ gi 'jug pa la raṅ gi tshig gis co 'dri bar byed pa yin no. The emendation is based on the underlined part.

  398. sa. Sh: na.

  399. Sh: nātikramati.

  400. Source: PVin I 36,1-6: de śes pa'i gsal ba 'ga' źig gi 'jug pa la slu ba daṅ mi slu ba dag dmigs nas ji ltar ñe bar bstan pa la 'jug pa mi 'khrul par bya ba'i phyir mṅon sum kho na tshad ma yin gyi rjes su dpag pa ni ma yin no źes de'i mtshan ñid la khyab par smra ba na chos mthun pa mthoṅ ba las ci lta ba de ltar rab tu bsgrubs pa de ni rjes su dpag par bya ba las ma 'das so. Cf. TSP 781,4-7 PVin I p. 36, n. 1.

  401. Cf. PVin I 36,20-28; R2 97,3-4: paralokapratiṣedhe ca dṛśyānupalambho 'ṅgīkartavyaḥ.

  402. Ms| Sh: -sadbhāvaprati-.

  403. Source: PVin I v.2.

  404. nirjñātaśakter ityādi. Source: VP I 33 TR 19*,25f. above.

  405. Sh: taddhetutvaṃ.

  406. Source: PVin I v.3.

  407. Ms: chāttra?, Sh: cchātra.

  408. Sh: sarveṇeva.

  409. Sh: -tvasāmānyo.