Introductory verses (1-6)

प्रकृतीशोभयात्मादिव्यापाररहितं चलम् ।

कर्म-तत्फलसंबन्धव्यवस्थादिसमाश्रयम् ॥ १ ॥

गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः ।

शून्यमारोपिताकारशब्दप्रत्ययगोचरम् ॥ २ ॥

स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितम् ।

अणीयसाऽपि नांशेन मिश्रीभूतापरात्मकम् ॥ ३ ॥

असंक्रान्तिमनाद्यन्तं प्रतिबिम्बादिसन्निभम् ।

सर्वप्रपञ्चसन्दोहनिर्मुक्तमगतं परैः ॥ ४ ॥

स्वतन्त्रश्रुतिनिस्संगो जगद्धितविधित्सया ।

अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः ॥ ५ ॥

यः प्रतीत्यसमुत्पादं जगाद गदतांवरः ।

तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसंग्रहः ॥ ६ ॥

(पञ्जिका)

ज्ञेयाम्भोनिधिमन्थनादधिगतैस्तत्त्वामृतैर्यो जग
ज्जातिव्याधिजरादिदुःखशमनैः कारुण्यतोऽतर्पयत् ।
तस्मै तत्त्वविदांवराय जगतः शास्त्रे प्रणम्यादरा
त्तत्त्वानामिह सङ्ग्रहे स्फुटतरा प्रारभ्यते पञ्जिका ॥ १ ॥


वक्तुं वस्तु न मादृशा जडधियोऽपूर्वं कदाऽपि क्षमाः
क्षुण्णो वा बहुधा बुधैरहरहः कोऽसौ न पन्थाः क्वचित् ।
किन्तु स्वार्थपरस्य मे मतिरियं पुण्योदयाकाङ्क्षिणः
तत्त्वाभ्यासमिमं शुभोदयफलं कर्त्तुं समभ्युद्यता ॥ २ ॥


002

इह हि शास्त्रे प्रेक्षावतामभिधेयप्रयोजनावसायपूर्विका प्रवृत्तिर्महत्सु च प्रसादः
सर्वश्रेयोऽधिगतेः कारणं प्रथममित्यालोच्य भगवति प्रसादोत्पादनार्थं शास्त्रे चास्मि
न्नादरेण श्रोतुः प्रवृत्त्यर्थं स्वशास्तृपूजाविधिपूर्वकमस्य शास्त्रस्य प्रकृतीत्यादिभिः श्लो
कैस्तत्त्वसङ्ग्रह इत्येतत्पर्यन्तैरभिधेयप्रयोजने प्राह ॥


तथाहि—यद्यभिधेयमस्य न कथ्येत तदोन्मत्तादिवाक्यवदानर्थक्यं सम्भावयन्
प्रेक्षावान्न प्रवर्त्तेतापि श्रोतुमित्यभिधेयमस्यावश्यवचनीयम् । तथा सत्यभिधेये काक
दन्तादिपरीक्षाशास्त्रवदभिमतप्रयोजनरहितं शास्त्रं प्रेक्षावन्तः श्रोतुमपि नाद्रियन्त
इति ततस्तत्प्रवृत्त्यर्थमादौ प्रयोजनमभिधानीयम् । प्राधान्येन तु प्रयोजनमेव प्रवृत्त्य
ङ्गम् । तदर्थितयैव शास्त्रेषु श्रोतृजनस्य प्रवृत्तेः । तच्चाभिधेयशून्येन शास्त्रेणाशक्यं
सम्पादयितुमिति शास्त्रस्य प्रयोजनोपायतासंदर्शनार्थमभिधेयकथनम् । तच्च प्रयोजन
मनुगुणोपायमुपदर्शनीयं न पुनरशक्यतत्साधनानुष्ठानम् । अन्यथा विषहरतक्षकचू
डारत्नालङ्कारोपदेशशास्त्रवत्सत्यपि प्रयोजने तत्साधनानुष्ठानाशक्यतां मत्वा न प्रव
र्त्तेत प्रेक्षावान् । अत एवोक्तम्— संबद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षा
ऽविकृतं वाक्यमतो न विकृतं परम् ॥
इति । तस्माच्छास्त्रेषु प्रवृत्त्यर्थमभिधेयादिक
थनम् ॥


ननु प्रेक्षावतां प्रवृत्तिर्निश्चयादेव । निश्चयश्च प्रमाणादेव । न चास्य प्रयोजनवा
क्यस्यात्राभिधेयादौ बाह्येऽर्थे प्रामाण्यमस्ति । तत्रास्य प्रतिबन्धाभावात् । तथा हि—न
तावत्तादात्म्यलक्षणः प्रतिबन्धो(द्धो?)ऽत्यन्तभेदात्त्पन्नभेदात् । नापि तदुत्पत्तिलक्षण इच्छामात्रप्रति
बद्धत्वाद्वाक्यस्य । न चाप्रतिबद्धाद्वाक्याज्जिज्ञासितेऽर्थे ज्ञानमुत्पद्यमानं प्रमाणं युक्तम
तिप्रसङ्गात् । विवक्षायां च यद्यपि प्रामाण्यं वाक्यस्य । तथापि न तत्प्रेक्षावतः प्रवृत्त्यङ्गम् ।
नहि ये यथा विवक्षन्ति ते तथैवानुष्ठानकाले कुर्वन्ति विसंवादना(द)भिप्रायस्य ।
अन्यथा प्रतिज्ञायाऽप्यन्यथा शास्त्ररचनासम्भवात् ॥ अपि च यः प्रमाणान्तरादधिग
तशास्त्रप्रयोजनस्तं प्रति प्रयोजनवाक्योपन्यासोऽनर्थक एव । तस्य प्रमाणान्तरादेव
प्रवृत्तत्वात् ॥ यश्चापि प्रमाणान्तरेण बाधितशास्त्रप्रयोजनस्तं प्रति सुतरामनर्थक एव,
तस्य प्रमाणान्तरेण बाधितत्वादेव प्रवृत्त्यसम्भवात् । एतच्च द्वयमभ्युपगम्योच्यते ।
न तु किंचिदर्वाग्दृशां प्राक्प्रवृत्तेः प्रयोजनादिसाधकं तद्बाधकं वा प्रमाणमस्ति । ये
नामी तत्सदसत्तामवगच्छेयुः । तस्याः प्रवृत्तिसमधिगम्यत्वात् । किं तु योऽनधिगत
003 शास्त्रप्रयोजनादिस्तं प्रति वाक्यमिदमारभ्यते । तस्य च प्रेक्षावतः संशय एव वाक्य
तोऽस्मादुपजायते न निश्चयोऽप्रमाणत्वात् । स च संशयः प्रागपि वाक्योपन्यासाद
स्तीति व्यर्थः प्रयोजनादिवाक्योपन्यासः ॥


तदत्राभिधीयते । यत्तावदुक्तं निश्चयेनैव प्रेक्षावतां प्रवृत्तिरिति तदसत् । संश
येनापि प्रवृत्तिदर्शनात् । यथा कृषीवलादीनाम् । स्यादेतद्यद्यपि कृषीवलादेर्भाविनि फले
संशयस्तथापि तत्फलसाधननिश्चयस्तेषां विद्यत एव । तेन निश्चयपूर्विकैव तेषां प्रवृ
त्तिरिति । तदसम्यक् । यदर्थं हि यस्य प्रवृत्तिः सा तत्संशयेऽपि तस्य भवतीत्येता
वदिह प्रकृतम् । न च कृषीवलादयः साधनार्थं तेषु प्रवर्त्तन्ते येन साधनविषयनि
श्चयसद्भावान्निश्चयपूर्विका प्रवृत्तिरेषामुपवर्ण्यते । किं तर्हि । फलार्थं ते तत्र प्रवर्त्तन्ते ।
तत्र च फले प्रतिबन्धादिसम्भवान्न निश्चयोऽस्तीत्यतः संशयपूर्विकैव तेषां प्रवृत्तिः ।
याऽपि चाऽऽद्यायां प्रवृत्तौ साधननिश्चयार्था प्रवृत्तिरेषाम् । तत्रापि न साधननिश्चयः ।
तदर्थत्वादेव प्रवृत्तेः । अपिच—साधननिश्चयोऽपि तेषां भाविफलापेक्षयाभवन्नवश्य
मेतदनागतमेवंविध फलं साधयिष्यतीत्येवंरूपो भवेत्, यद्वा प्रतिबन्धकसहकारिवै
कल्ययोरसम्भवे सत्यवश्यमभिमतफलसम्पादनायालमेतदित्येवंरूपः । न तत्र ताव
दाद्यो युक्तरूपः सम्भवत्सहकारिवैकल्यप्रतिबन्धकोपनिपातस्य कस्यचिदुपलब्धतथा
विधफलस्यापि शाल्यादेरनागतफलं प्रत्यसाधनत्वदर्शनेन सर्वत्राऽऽशङ्काया अव्यावृत्तेर्य
दाह— सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धा
दिसम्भवात् ॥
इति । अथ द्वितीयस्तदा युक्ततरमेतत् । एवंरूपत्वादेव सर्वस्याः
प्रमाणपूर्विकायाः प्रवृत्तेः । अत एव चाचार्यास्तत्र योग्यतानुमानेन विशेषणं विदधति ।
असति प्रतिबन्धे योग्यमेतदिति । किं तु फलमप्यनेन रूपेण निश्चितमेवेति न साध
नस्यैव निश्चयः । न चाप्येवंप्रवृत्तौ परमार्थतः फलनिश्चयपूर्विका प्रवृत्तिः सिद्ध्यति ।
प्रतिबन्धाद्यसत्वस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् ॥


स्यादेतत्—यद्यपि परमार्थतः प्रतिबन्धाभावो निश्चेतुमशक्यस्तथापि यदि प्रति
बन्धो न स्यात्, तदावश्यमस्मात् फलप्राप्तिर्नियमेनेत्येवंविधो निश्चयः प्रमाणपूर्वि
कायां प्रवृत्तौ विद्यत एव, नत्वप्रमाणपूर्विकायामन्यथा प्रमाणाप्रमाणपूर्विकयोः प्रवृ
त्त्योर्विशेषो न स्यात्; स च तथाविधोऽपि निश्चयो वाक्यान्न सम्भवत्येवः, बाह्येऽर्थे तत्र
तस्याप्रतिबन्धेनाप्रमाणत्वादिति । सत्यमेवैतत् । किं तु—यदि वाक्यान्न कस्यचित्प्रे
004 क्षावतः प्रवृत्तिरस्तीत्येतत्सिद्धं भवेत्तदा सर्वमेवैतत्स्यात्; यावता दृश्यन्ते हि केचि
दप्रत्यक्षफलानां केषांचित्प्रवृत्तिनिवृत्त्योर्महाशंसापायश्रवणादनाश्रित्यागमप्रामाण्यमा
सितुमशक्नुवन्तो वचनात्प्रवर्त्तमानाः । न चैतावता तेषां प्रेक्षावत्ताहानिः, अभ्युपा
येनैव प्रवृत्तेः; न ह्यागमादृतेऽत्यन्तपरोक्षार्थविषये प्रवृत्तावन्योऽभ्युपायोऽस्ति । अवश्यं
च प्रवर्त्तितव्यं त्वागमात् । व्याहतागमपरिग्रहं हि कुर्वाणा अप्रेक्षापूर्वकारिणः स्युः ।
अव्याहतागमसमाश्रयेण तु प्रवृत्तौ कथं न प्रेक्षावन्तो भवेयुस्तस्यैव सम्यगुपायत्वात् ।
न चागमस्य पुरुषातिशयप्रणीततया यथार्थत्वमवधार्य तत्र निश्चयादेव प्रवर्त्तन्त इति
युक्तं वक्तुम् । पुरुषातिशयस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् । न चागमान्न प्रवर्त्तन्ते
प्रेक्षावन्तोऽपि । तद्वदिहापि । अव्याहतप्रयोजनादिवाक्यश्रवणाच्छास्त्रेषु प्रवर्त्तमानाः
प्रेक्षापूर्वकारिणो भविष्यन्ति । उपायेनैव प्रवृत्तेः । न ह्यत्रापि प्रवृत्तावभ्युपायान्तर
मस्ति । शास्त्रार्थस्य प्राक् प्रवृत्तेरत्यन्तपरोक्षत्वात् ॥


यच्चाप्युक्तं विवक्षायां यद्यपि प्रामाण्यमित्यादि । तदप्यसारम्, यतो यथाविव
क्षितमप्यर्थं शास्त्रेण परिसमापयन्त उपलभ्यन्ते; तद्वदिहापि कदाचिद्यथा प्रतिज्ञा
तार्थपरिसमाप्तिर्भविष्यतीति मत्त्वा प्रेक्षावतः प्रवृत्तिः केन वार्येत । न चाप्यस
म्भवाशङ्कया निवृत्तिर्युक्ता; अर्थसंशयेनापि प्रवृत्तेः । अन्यथा प्रमाणपूर्विकायामपि
प्रवृत्तौ फलासम्भवाशङ्कायाः सम्भवात्क्वचिदपि प्रवृत्तिर्न स्यात् । नाप्यनर्थावाप्ति
शङ्का, शास्त्रादनिष्टफलावाप्त्यसम्भवात् । न चाप्यभिमतफलाप्राप्तिसम्भावनालक्षणा
नर्थावाप्तिशङ्केति युक्तं वक्तुं, तस्याः सर्वत्र प्रवृत्तौ तुल्यत्वात् ॥


यच्चोक्तं योऽनधिगतशास्त्रप्रयोजनस्तं प्रति वाक्यमिदमारभ्यत इति । वयमप्येवं
ब्रूमः । किं तु—यद्यपि प्रयोजनवाक्योपन्यासात्प्राक्तस्य संशयोऽस्ति । स तु प्रयो
जनसामान्ये, किमिदं प्रयोजनवदाहोस्विन्नेति । न च प्रयोजनमात्रसन्देहात्प्रवृत्ति
र्युक्ता, सर्वत्रैव प्रवृत्तिप्रसङ्गात् । प्रयोजनमात्रस्य चानर्थितत्वात् । किं तु प्रतिनियत
साधनोपादानहेतोः प्रयोजनविशेषविषयात्संशयात्प्रवृत्तिर्दृश्यते । क्वचिदेव साधने
ऽर्थिनां प्रवृत्तेः प्रयोजनविशेषस्य चाकाङ्क्षितत्वात् । न चान्यः प्रयोजनवाक्यात्प्राक्
प्रयोजनविशेषविषयसंशयोत्पत्तिहेतुः कश्चिदस्ति येन शास्त्रान्तरपरिहारेण प्रतिनि
यतशास्त्रपरिग्रहं कुर्वीत ॥


005

ननुप्रयोजनविशेषार्थितैव पुंसः प्रयोजनविशेषसंशयोत्पत्तिहेतुः प्राग्विद्यत एव ।
तथाहि प्रयोजनविशेषाकाङ्क्षापरिगतमनसः प्रथमतरमेवं भवत्येव, किमिदमस्मदधि
गतप्रयोजनेन सप्रयोजनम् ? आहोस्विदन्येन ? किं वा निष्प्रयोजनमिति; तत्साधक
बाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । प्रयोजनविशेषप्रतिपादकशास्त्रान्तरोपल
ब्धेश्च । अतो भवत्येव प्रागपि प्रयोजनविशेषविषयसंशय इति व्यर्थः प्रयोजनवाक्यो
पन्यासः । नैतदस्ति । यद्यपि प्रयोजनविशेषार्थितापि संशयविशेषहेतुर्भवति । त
थापि न सा सर्वेषां संमुखीभवति । अव्युत्पन्नपुरुषार्थानां मूढधियां केषांचिदसंमु
खीभावात् । तथाहि—मोक्षः परमपुरुषार्थतया सिद्धः, अथ च सन्ति केचिदव्यु
त्पन्ना ये तमपि परमपुरुषार्थं पुरुषार्थतया न जानन्ति । प्राग्ये न तं प्रार्थयिष्यन्ते
ते । न वा संमुखीभूता प्रयोजनविशेषाकाङ्क्षा प्रयोजनविशेषविषयसन्देहोत्पत्तिहेतु
र्युक्ता, कारणसत्ताधीनत्वात्कार्याणाम् । यदि नाम सा केषांचिदपि संमुखीभवति,
तथाप्यसौ साधनान्तरपरित्यागेन प्रतिनियतसाधनोपादानहेतोः संशयविशेषस्य हेतुर्न
भवति; सर्वत्र साधकबाधकप्रमाणाभावेन तस्यास्तद्धेतुत्वेन न्यायप्राप्तत्वात् । न चै
तावन्मात्रेण प्रवृत्तिर्युक्ता । सर्वत्र प्रवृत्तिप्रसङ्गात् । न च शक्यं केनचित्सर्वत्र प्रवर्त्ति
तुमित्यतः फलविशेषार्थिनोऽपि प्रतिनियतसाधनपरिग्रहनिबन्धनाभावादुदासीरन् ।
तस्मात्प्रतिनियतसाधनपरिग्रहहेतुप्रयोजनविशेषविषयसंशयोत्पादनायात्यन्तपरोक्षार्थ
विषयागमप्रणयनवत् फलविशेषार्थिना प्रतिनियतसाधनपरिग्रहायाभिधानीयमेव प्रयो
जनवाक्यम् । तथा हि तेनास्यैव शास्त्रस्यार्थविशेष उपदर्श्यते नान्यस्य । अतोऽनेन
प्रतिनियतसाधनसाध्यफलविशेषविषयः संशयो जन्यते । स च श्रोता कदाचिन्म
मायमर्थविशेषो निष्पत्स्यत इति प्रयोजनवाक्योपजनितात् प्रयोजनविशेषविषयादत्य
न्तपरोक्षार्थविषयागमोपजनितादिव संशयात्प्रवर्त्तेतापीत्यतः प्रयोजनवाक्योपन्यासः ॥


अवश्यं चैतदेवं विज्ञेयम्, अन्यथाऽत्यन्तपरोक्षार्थविषयागमप्रणयनमपि व्यर्थं
स्यात्; प्रागप्यागमप्रणयनाद्दानादिषु फलविशेषार्थिनां साधकबाधकप्रमाणाभावेन त
त्संशयस्य विद्यमानत्वात् । किं त्वसावव्युत्पन्नस्वर्गादिफलानां नैवोत्पद्यते । तत्कार
णभूतायाः फलविशेषार्थिताया असंमुखीभावात् । येषां चोपजायते तेषामपि सर्व
त्रोपलादिभक्षणेऽपि प्रवृत्तिहेतुतया साधारणत्वादुपलादिभक्षणपरिहारेण (न) प्रति
नियतदानादिपरिग्रहहेतुर्भवतीति मत्वा तदर्थमागमप्रणेतृभिरागमः प्रणीयते तद्वत्प्रयो
006 जनवाक्यमपि शास्त्रकारैरित्यचोद्यमेतत् । न चापि जिज्ञासितप्रयोजनविशेषप्रतिपादकं
शास्त्रान्तरमुपलब्धम्, येन तदुपलब्धिबलादभिमतप्रयोजनविशेषविषयः सन्देहो भ
वेत् । न ह्यभिमतप्रयोजनविशेषसाधने शास्त्रान्तरे सम्भवति कश्चित्प्रेक्षावान् परं शा
स्त्रान्तरमारभते । प्रेक्षावत्त्वहानिप्रसङ्गात् । अतो न शास्त्रान्तरोपलब्धिरपि विवक्षि
तप्रयोजनविशेषसन्देहहेतुर्भवति । तस्माच्छ्रोतृजनप्रवृत्त्यर्थः प्रयोजनादिवाक्योपन्यास
इति स्थितम् ॥


यस्तु मन्यते न श्रोतृजनप्रवृत्त्यर्थं प्रयोजनादिकथनम्, ततः संशयोत्पत्तेः; सं
शयेन तु प्रेक्षावतः प्रवृत्त्यसम्भवात् । किंतु यत्प्रयोजनरहितमनर्थकं वा तन्नारब्ध
व्यम्, यथा काकदन्तपरीक्षोन्मत्तादिवाक्यम्; प्रयोजनरहितं चेदं शास्त्रमतो न श्रोतुं
कर्त्तुं वा प्रारब्धव्यमित्येवं व्यापकानुपलब्ध्या यः प्रत्यवतिष्ठते तस्य हेतोरसिद्धतोद्भा
वनार्थमादौ प्रयोजनादिवाक्योपन्यास इति । तदसम्यगिव लक्ष्यते । संशयेनापि
प्रवृत्तेः प्रसाधितत्वात् । असिद्धतोद्भावनस्य च वैयर्थ्यात् । एवं हि तदर्थवद्भवेत् ।
यदि तस्य परस्यातो वाक्यात्प्रवृत्तिर्भवेत् । यावतोद्भावितायामप्यनेन वाक्येनासिद्ध
तायां नातो वाक्यात्प्रेक्षावतो यथोक्तव्यापकात्तत्वनिश्चयः समुत्पद्यते येनासौ प्रव
र्त्तितो भवेत् । पूर्ववद्वाक्यस्यास्याप्रमाणत्वात् । संशयेन च प्रेक्षापूर्वकारिणो भवन्म
तेन प्रवृत्त्यसम्भवात् । अतो विफलमेवासिद्धतोद्भावनम् । नापि कश्चित्प्रेक्षावानवि
दितशास्त्रशरीरोऽकस्माद्व्यापकाभावं निश्चित्यानेन प्रत्यवतिष्ठते । नापि तत्प्रत्यवस्था
नात् स्वयं विदितशास्त्रप्रयोजनोऽपि शास्त्रकृन्नारभेत कर्तुं श्रोता वा प्रेक्षापूर्वकारी
निर्निबन्धनाद्वाक्यान्निवर्त्तते येन तयोः प्रवृत्त्यर्थमसिद्धतोद्भावनं स्यात् । अथापि
स्याद्योऽप्रेक्षापूर्वकारी सोऽनिबन्धनमकस्मादपि यथोक्तव्यापकाभावं गृह्णीयात् । परैश्च
ग्राहयेदपि, अतस्तं प्रत्यसिद्धतोद्भावनं क्रियत इत्येतदप्ययुक्तम् ॥


यदि तत्तेषां प्रवृत्त्यङ्गं शास्त्रेषु न भवति, तदा विफलमेव तं प्रत्यसिद्धतोद्भाव
नम्; अन्यथा ह्यतिप्रसङ्गः स्यात् । सन्ति हि बहुतरा असम्बद्धप्रलापिनः केचित्,
तेषामप्ययुक्ताभिधायित्वप्रतिपादनाय बहुतरं शास्त्रप्रवृत्तावनुपयुज्यमानकमपि वक्तव्य
मापद्येत । तस्मादवश्यमेव हेत्वसिद्धतोद्भावनं शास्त्रारम्भे माभूद्विफलमतिप्रसङ्गो
वेति श्रोतृजनप्रवृत्तिफलमेव वर्णनीयम् । ततश्च योऽपि व्यापकानुपलब्ध्या न प्रत्यव
तिष्ठेत न चाश्रुत्वा प्रयोजनं प्रवर्त्तेत तं प्रत्यपि सार्थकमेव किं न भवेत् । यथा वि
007 भक्तं प्राक् । तस्मान्न श्रो(तस्मात् श्रो ?)तृजनप्रवृत्त्यर्थमेवाभिधेयादिकथनमिति स्थि
तम् । न तु पुनः स्वार्थम्, ततः स्वयमप्रवृत्तेरन्यथोन्मत्तकप्रलापवदसम्बद्धमेव स्यात् ।
यत्पुनरुक्तमाचार्येण न्यायविन्दौ— स्वयमप्येवं प्रतिपत्तिर्भवतीति स्वार्थानुमानेऽ
प्यस्याः प्रयोग
इति, न तद्बहिर्भूतं प्रयोगमधिकृत्य । किं तर्हि अन्तर्जल्पात्मकमेव ।
स्वार्थानुमानस्य ज्ञानात्मकत्वात् । यच्च प्रायः प्राकृतशक्ती त्यादिकमुक्तं । तदपि
वक्रोक्त्या परेषामीर्ष्यादिमलोपहतचेतसां भाजनीकरणार्थमित्यलं बहुना ॥


शास्तृपूजाविधानं तु भगवति सर्वश्रेयोधिगतिहेतोः प्रसादस्योत्पादनार्थम् । तथाहि
गुणगणाख्यानविधिनाऽमुना भगवतो माहात्म्यमुद्भाव्यते । तदुपश्रुत्य च श्रद्धानुसा
रिमनसां तावदसंशयं भगवति झगिति चित्तप्रसादः समुदेति । येऽपि प्रज्ञानुसारि
णस्तेऽपि तथाविधेषु बाधमपश्यन्तः प्रज्ञादीनां च गुणानामभ्यासात्प्रकर्षमवगच्छन्तो
वक्ष्यमाणादप्यतीन्द्रियार्थदृक्साधकात्प्रमाणान्नूनं जगति संभाव्यन्त एव तथाविधाः
सूरय इत्यवधार्य भगवति प्रसादमुपजनयन्त्येव । तत्प्रसादाच्च तद्गुणास्तत्प्रवचनेषु
तदाश्रिते च शास्त्रादौ परीक्षापुरःसरमुद्ग्रहणाद्यर्थमाद्रियन्ते ततः श्रुतमय्यादिप्रज्ञोद
यक्रमेण यावत्परं श्रेयोऽधिगच्छन्तीति महत्सु प्रसादः सर्वश्रेयोधिगतेः प्रधानं कार
णम् । अत एव प्रायेण प्रसिद्धशास्तृकप्रवचनाश्रयेण प्रणीयमानेषु शास्त्रेषु शास्त्रकृतः
शास्त्रस्यादौ तावत् स्वशास्तृपूजामेव विदधति । तस्यास्तत्प्रवृत्तावप्यङ्गभावस्य लेशतो
विद्यमानत्वात् । अतएवोक्तम्— शास्त्रं प्रणेतुकामः स्वशास्तुर्माहात्म्यज्ञापनार्थं तस्मै
नमस्कारमारभत
इति । अतो नानर्थकं शास्तृपूजाविधानमिति स्थितम् ॥


तत्र तं प्रणम्येत्येतत्पर्यन्तेन शास्तृपूजाविधानं निर्दिष्टम् । क्रियते तत्त्वसङ्ग्रह इत्य
नेनाभिधेयप्रयोजने प्राह—तथाह्यभिधेयमस्य शास्त्रस्य प्रकृत्यादिव्यापाररहितत्वादीनि
प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि । तानि च सामर्थ्यात्तत्त्वशब्देन दर्शितान्येव,
अन्येषां तत्त्वार्थत्वानुपपत्तेः । ननु च वाक्यस्यैवाभिधेयवत्त्वं नान्यस्येति न्यायः,
न च सकलं शास्त्रं वाक्यमपि तु वाक्यसमूहस्तत्कुतोऽस्याभिधेयसंभवः । नैत
दस्ति
 । यद्यपि वाक्यसमूहात्मकं शास्त्रं तथाऽपि तानि वाक्यानि परस्परव्यपेक्षासं
बन्धावस्थितानि, अन्यथोन्मत्तादिवाक्यसमूहवदसङ्गतार्थमेव स्यात् । ततश्च परस्परसं
बद्धानेकशब्दसमूहात्मकत्वात् तदन्यवाक्यवद्वाक्यमेव शास्त्रम् । न हि पदैरेव वाक्य
मारभ्यतेऽपि तु वाक्यैरपि । अतो महावाक्यत्वादभिधेयवदेव शास्त्रमित्यचोद्यम् ।
008 प्रयोजन तु सङ्ग्रहशब्देन दर्शितम् । तथाहि—प्रयोजनमुपदर्श्यमानं शास्त्रेषु प्रवृत्ति
कामानां शास्त्रगतमेवोपदर्शनीयं नान्यगतम्, अन्यथा ह्यसङ्गताभिधानं स्यात् । उ
क्तञ्च—शास्त्रेषु हि परं प्रवर्त्तयितुकामो वक्ता शास्त्रादौ प्रयोजनमभिधत्ते न व्यस
नितया (इति) । कथं च परः प्रयोजनोपदेशाच्छास्त्रेषु प्रवर्तितो भवति । यदि
तद्गतमेव प्रयोजनमभिधीयते नान्यगतम् । नह्यन्य(दपि) (गत ?) प्रयोजनाभिधा
नादन्यत्र प्रेक्षावतः प्रवृत्तिर्भवेत् । विशिष्टार्थप्रतिपादनसमर्थं च वचनं शास्त्रमुच्यते ।
नाभिधेयमात्रं नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यमतो नाभिधेयादिगतं प्रयो
जनमुपदर्शनीयम् । यत्पुनः सम्यग्ज्ञानपूर्विका सर्वज्ञत्वेनार्थसिद्धिरि(ति, तत्....
...............?) इत्यनेनाभिप्रायेण प्रयोज(नम् ।) (न ?) प्रयोजनस्य कथनं नाभि
धेयप्रयोजनस्य सम्यग्ज्ञानव्युत्पत्तेरेव सम्यग्ज्ञानशब्देन विवक्षितत्वात् । सम्यग्
ज्ञानव्युत्पत्ते (स्तदर्थत्व एव सर्वज्ञत्वेनार्थसिद्धिः ? ) इत्येतत्प्रयोजनाभिधानं सङ्ग
तार्थं भवेत् । अन्यथा दुःश्लिष्टमेव स्यात् । तच्च प्रयोजनं शास्त्रस्य त्रिविधं क्रियारूपं
क्रियाफलं क्रियाफलस्य फलम् । तथा हि—शास्त्रस्य परप्रतिपादनायाऽऽरभ्यमाणस्य का
रणत्वं वा भवेत् । कर्तृत्वं वा, कर्तृकरणयोश्च साधनत्वान्न यथोक्तप्रयोजनव्यतिरिक्तं
प्रयोजनमस्ति, क्रियापेक्षत्वात्साधनस्य । त्रिविधस्यापि च क्रियादेस्तदविनाभावित्वा
त्तत्प्रयोजनत्वं युक्तमेव । साक्षात्पारम्पर्यकृतस्तु विशेषः । फलाख्यं तु प्रयोजनं प्रधा
नम्, तदर्थत्वात्क्रियारम्भस्य । तत्र सर्ववाक्यानां स्वाभिधेयप्रतिपादनलक्षणा क्रिया
साधारणा । सा चातिप्रतीततया न प्रयोजनत्वेनोपदर्शनीया तस्यां शास्त्रस्य व्यभि
चाराभावात् । अनभिधेयत्वाशाङ्काव्युदासार्थमुपदर्शनीयेति चेत् । न । अभिधेयकथना
देव तदाशङ्काया व्युदस्तत्वात् । नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपदर्शनम्,
अभिधेयविशेषकथनादेव तस्य प्रतिपादितत्वात् । तस्मादसाधारणा या क्रिया सोप
दर्शनीया सा त्वस्य शास्त्रस्य विद्यत एव तत्त्वसङ्ग्रहलक्षणा । यतोऽनेन शास्त्रेण तेषां
तत्त्वानामितस्ततो विप्रकीर्णानामेकत्र बुद्धौ विनिवेशलक्षणः सङ्ग्रहः क्रियते । अत
स्तामेव सङ्ग्रहशब्देन दर्शितवान् । अस्याश्च तत्त्वसङ्ग्रहक्रियायाः प्रतिपाद्य(पत्तृ ?)स
न्तानगतस्तत्त्वसुखावबोधः फलम् । तदपि सङ्ग्रहशब्देन प्रकाशितमेव । एकत्र हि
सङ्क्षिप्तस्य तत्त्वस्य प्रतिपत्तुः सुखेनोद्ग्रहो जायते, दुःखेन तु विप्रकीर्णस्येति कृत्वा
सुखोद्ग्रहकारणं सङ्ग्रहं सङ्ग्रहशब्देन प्रतिपादयंस्तत्त्वसुखावबोधार्थमिदमारभ्यत इति
प्रकाशयति । न तु तत्त्वावबोधमात्रमस्य फलम्, एवं हि शास्त्रस्य प्रणयनवैयर्थ्यं
009 पूर्वाचार्यैरेव तत्त्वनिश्चयस्य कृतत्वात् । अतो विशेषतः परानुग्रहस्यापि भावात् । प
रार्थत्वाच्च शास्त्रस्य । तस्मात्पूर्वाचार्यैः प्रतिपादितान्यपि तत्त्वानि यो मन्दधीरतिविप्र
कीर्णतया सुखमवधारयितुमशक्तंस्तं प्रति सुखावधारणाय तत्त्वसङ्ग्रह आरभ्यमाणो न
विफलतामेष्यतीति मन्यमानः शास्त्रमिदमारभते । अत एव तत्त्वसङ्ग्रह इत्याह । अ
न्यथा क्रियते तत्त्वनिश्चय इत्येवमुक्तं स्यात् । एवं हि यथाविवक्षितार्थप्रतिपादनं स्फुट
मेव कृतं भवेत्तस्मात्तत्त्वसुखावबोध एव तत्त्वसङ्ग्रहक्रियायाः फलम् । तस्यापि च सु
खावबोधस्याचिरेणाभ्युदयनिःश्रेयसावाप्तिः प्रयोजनम् । तच्चातिप्रतीतमेवेति नोक्तम्,
तत्त्वज्ञानादभ्युदयनिःश्रेयसावाप्तिर्भवतीति सर्वास्तिकानां प्रसिद्धत्वात् ॥


अथवा—जगद्धितविधित्सयेत्येतस्योत्तरत्रानुवृत्तेस्तदपि दर्शितमेव । तथाहि—त
दनुवृत्तौ जगद्धितविधित्सया तत्त्वसङ्ग्रहः क्रियत इति वाक्यार्थो जायते । जगद्धित
विधित्सा च तत्त्वसङ्ग्रहक्रियायाः कथं हेतुर्भवति । यदि जगद्धितविधानं तत्त्वसङ्ग्रह
क्रियायाः फलं स्यात् । यथा पिपासया सलिलमानयतीत्यत्र सलिलपानं तदानयन
क्रियायाः फलमिति गम्यते, तद्वदिहापि; ततश्च जगद्धितविधानार्थं तत्त्वसङ्ग्रहः क्रि
यत इत्यर्थः संतिष्ठते । एतच्चानुगुणोपायमेव प्रयोजनमुपदर्शितम् । तथाह्यभ्युदयनिः
श्रेयसावाप्तिर्जगद्धितमुच्यते । तस्य चाविपर्यासो हेतुः, सर्वसंक्लेशस्य विपर्यासमूल
त्वात्; संक्लेशविपरीतत्वाच्च जगद्धितस्य । अतस्तद्धेतुविपरीतोऽस्य हेतुरवतिष्ठते । अ
विपर्यासश्च यथावत्कर्मफलसंबन्धाभिसम्प्रत्ययः, अविपरीतपुद्गलधर्मनैरात्म्यावबो
धश्च । स चास्मादविपरीतप्रतीत्यसमुत्पादसंप्रकाशकाच्छास्त्राच्छ्रवणचिन्ताभावनाक्र
मेणोपजायत इत्यतोऽवगम्यत एव तत्त्वसङ्ग्रहक्रियातो जगद्धितमपि सम्पद्यत इति ।
अभ्युदयनिःश्रेयसावाप्तौ च सत्यामभिमतार्थपरिसमाप्त्या पुरुषस्याकाङ्क्षाविच्छेदादतो
नापरमूर्ध्वं प्रयोजनं मृग्यमिति प्रयोजननिष्ठा ॥


संबन्धस्त्वभिधेयप्रयोजनाभ्यां न पृथगुपदर्शनीयो निष्फलत्वात् । तथाहि—सम्प्र
दर्श्यमानः शास्त्रप्रयोजनयोः साध्यसाधनभावलक्षणो दर्शनीयो नान्यो गुरुपर्वक्रि
यादिलक्षणस्तस्यार्थिप्रवृत्तेरनन्तत्वात् । स च साध्यसाधनभावः प्रयोजनाभिधा
नादेव दर्शितः । तथाहीदमस्य प्रयोजनमिति दर्शयता दर्शितं भवतीदमस्य साधन
मिति । न हि यो यन्न साधयति तत्तस्य प्रयोजनं भवत्यतिप्रसङ्गात् । तस्मात्सामर्थ्य
लभ्यत्वान्नासौ प्रयोजनाभिधेयाभ्यां पृथगभिधानीयः । स हि नाम तस्मात्पृथगुपा
010 दानमर्हति यो यस्मिन्नभिहितेऽपि न गम्यते । यथाऽभिधेयप्रयोजनयोरन्यतराभि
धानेऽपि नेतरावगतिर्भवति न च संभवोऽस्ति, यत्प्रयोजनाभिधानेऽपि यथो8a क्तः सं
बन्धो नाभिहितः स्यादिति द्वे एवाभिधेयप्रयोजने वाच्ये । एतच्चाभिधेयादि न
वाक्यार्थतया विभक्तमस्माभिः । अपि तु वाक्यादवयवानपोद्धृत्य तदर्थतया । वा
क्यार्थस्तु यथोक्तसङ्ग्रहकरणमेव । यदा गुणीभूतस्याप्यभिधेयादेर्वाक्यादस्मात्प्रतीयमा
नत्वाद्वाक्यार्थत्वमविरुद्धमेव । प्राधान्येन हि वाक्यस्यानेकार्थाभिधानं विरुद्धम् । न
तु गुणप्रधानभावेन ॥


अथापरिमितगुणगणाधारे भगवति किमिति प्रतीत्यसमुत्पाददेशनयैव स्तोत्रा
भिधानम् । तदेतदचोद्यम् । सर्वत्रैव तुल्यपर्यनुयोगत्वात् । न च शक्यमपरिमितगु
णोद्भावनया पूजाभिधानं कर्तुमिति गुणैकदेशोद्भावनयैव सा विधेया । तेन प्रतीत्य
समुत्पाददेशनोद्भावनया वा सा विहिताऽन्यथा वेति न कश्चिद्विशेषः ॥


तथाप्युच्यते विशेषः । तथाहि—यथाभूतगुणसंपद्योगादभ्युदयनिःश्रेयसप्रापणतो
जगतः शास्ता भवति भगवान् स एवाभ्युदयनिःश्रेयसार्थिनां भगवच्छरणादिगम
नहेतुरभिधानीयः । प्रतीत्यसमुत्पाददेशनया चाभ्युदयादिसभ्प्रापको भगवान् । त
थाहि—अविपरीतप्रतीत्यसमुत्पाददेशनातस्तदर्थावधारणात्सुगतिहेतुरविपरीतकर्मफ
लसंबन्धादिसंप्रत्यय उपजायते, पुद्गलधर्मनैरात्म्यावबोधश्च निःश्रेयसहेतुः श्रुतचि
न्ताभावनाक्रमेणोत्पद्यते, तदुत्पत्तौ ह्यविद्या संसारहेतुर्निवर्त्तते, तन्निवृत्तौ च त
न्मूलं सकलं क्लेशज्ञेयावरणं निवर्त्तत इति सकलावरणविगमादपवर्गसंप्राप्तिर्भवति ।
तेन प्रतीत्यसमुत्पादप्रधानमिदं भगवतः प्रवचनरत्नमित्यविपरीतप्रतीत्यसमुत्पादाभि
धायित्येव भगवतः स्तोत्राभिधानम् । स चायं प्रतीत्यसमुत्पादः परैर्विषमहेतुः प्र
माणव्याहतपदार्थाधिकरणश्चेष्यते । अतस्तन्निरासेन यथावदेव भगवतोक्त इति दर्श
नार्थं वक्ष्यमाणसकशास्त्रप्रतिपाद्यार्थतत्वोपक्षेपार्थं च बहूनां यथोक्तप्रतीत्यसमुत्पा
दविशेषणानामुपादानमिति समुदायार्थः । अवयवार्थस्तूच्यते । तत्र प्रकृतीशो
भयात्मादिव्यापाररहितमित्यादौ सर्वत्र यः प्रतीत्यसमुत्पादं जगादेति संबन्धः ।
तत्र प्रकृतिः साङ्ख्यपरिकल्पितं सत्वरजस्तमोरूपं प्रधानम्, ईशः—ईश्वरः, उभ
यम्—एतदेव द्वयम्, आत्मा—सृष्टिसंहारकारक एकः पुरुषस्तदन्यश्च संसारी
आदिग्रहणेन कालादिपरिग्रहः—तेषां व्यापारः—कारणभावः, तेन रहितम्—तद्व्या
011 पारशून्यमित्यर्थः । तत्रेदमुक्तं भगवता— स चायमङ्कुरो न स्वयं कृतो नोभयकृतो
नेश्वरनिर्मितो न प्रकृतिसंभूतो नैककारणाधीनो नाप्यहेतुः समुत्पन्न
इति । एतेन
प्रधानेश्वरोभयाहेतुकशब्दब्रह्मात्मपरीक्षाणामुपक्षेपः । अथ स तमेवंभूतं प्रतीत्यसमु
त्पादं किमक्षणिकं जगाद ? नेत्याह—चलमिति । चलम्—अस्थिरम्, क्षणिकमिति
यावत् । अन्यस्य चलत्वायोगादिति भावः । तत्रेदमुक्तं भगवता— क्षणिकाः सर्व
संस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत
इति ।
अयं च स्थिरभावपरीक्षोपक्षेपः । यद्येवं कर्मफलसंबन्धादिव्यवस्थायाः प्रतीत्यसमुत्पाद
आश्रयो न प्राप्नोति चलत्वादित्यत आह—कर्मेत्यादि । एतच्च पश्चात्प्रतिपादयि
ष्याम इति भावः । तत्र कर्म—शुभाशुभम्, तत्फलं चेष्टानिष्टम्, तयोः संबन्धो ज
न्यजनकभावलक्षणः, तस्य व्यवस्था संस्थितिः, व्यवहार इति यावत् । आदिशब्देन
स्मृतिप्रत्यभिज्ञानसंशयनिश्चयस्वयंनिहितप्रत्यनुमार्गणदृष्टार्थकुतूहलविरमणकार्यकारण
भावतदधिग़न्तृप्रमाणबन्धमोक्षादिव्यवस्थापरिग्रहः तेषां समाश्रय इति विग्रहः ।
तत्रोक्तं भगवता— इति हि भिक्षवोऽस्तिकर्मास्तिफलं कारकस्तु नोपलभ्यते य इ
मान् स्कन्धान्विजहात्यन्यांश्च स्कान्धानुपादत्तेऽन्यत्र धर्मसंकेतात् । तत्रायं धर्मसं
केतो यदुतास्मिन्सतीदं भवती
त्यादि । अयं च कर्मफलसंबन्धपरीक्षोपक्षेपः । स
पुनरयं प्रतीत्यसमुत्पादः स्कन्धधात्वायतनानां द्रष्टव्यः, तेषामेव प्रतीत्यसमुत्पन्न
त्वात् ॥ १ ॥


ननु द्रव्यगुणकर्मादयो वस्तुभूताःसन्ति तेषां कस्मान्न भवतीत्यत्राह—गुणेत्यादि ।
गुणाश्च द्रव्याणि च क्रियाश्च जातिश्च समवायश्चेति द्वन्द्वः । जातिशब्देन परमपरं
च द्विविधमपि सामान्यं गृह्यते । आदिशब्देन अन्त्यद्रव्यवर्त्तिनां विशेषाणाम्, ये च
धर्मिव्यतिरेकिणो धर्माः कैश्चिदुपवर्ण्यन्ते यथा षण्णामपि पदार्थानामस्तित्वं सदुप
लम्भकप्रमाणविषयत्वमित्येवमादयस्तेषां ग्रहणम् । गुणादयश्च ते उपाधयश्च विशेषणा
नीति विशेषणसमासः । तैः शून्यं रहितमित्यर्थः । तत्रेदमुक्तं भगवता— सर्वं
सर्वमिति ब्राह्मण ? यावदेव पञ्च स्कन्धा द्वादशायतनान्यष्टादश धातव
इति । अयं च
षट्पदार्थपरीक्षोपक्षेपः । ननु चोपाध्यभावे कथं प्रतीत्यसमुत्पादः शब्दविकल्पाभ्यां
विषयीक्रियते, न च ताभ्यामविषयीकृतमभिधातुं पार्यते, न च शब्दविकल्पयोरुपा
धिमन्तरेण प्रवृत्तिरस्ति, तत्कथं तं भगवान् जगादेत्याह—आरोपिताकारेत्यादि ।
012 आरोपितो—बाह्यत्वेनाध्यारोपित आकारः—स्वभावो यस्य शब्दप्रत्यययोर्गोचरस्य
स तथोक्तः, आरोपिताकारः—शब्दप्रत्यययोर्गोचरो—विषयो यत्र प्रतीत्यसमुत्पादे
स तथोक्तः । प्रत्ययशब्दः शब्दशब्दसन्निधानादाविष्टाभिलापात्मके प्रत्ययविशेषे वि
कल्पे द्रष्टव्यः, तयोरेकविषयत्वाव्यभिचारित्वेन सहचरितत्वात् । तेनैतदुक्तं भवति ।
यद्यप्युपाधयो न सन्ति, तथापीतरेतरव्यावृत्तवस्तुदर्शनद्वारायातो बहीरूपत्वेनाध्य
वसितो विकल्पः प्रतिबन्धात्मकः शब्दार्थस्तत्रास्ति । नहि परमार्थतः शब्दानामसौ
गोचरः, तत्र सर्वविकल्पानामतीतत्वात् । किंतु यथैवाविचारितरमणीयतया लोके
शब्दार्थः सिद्धस्तथैव भगवद्भिरपि समु(म ?)पेक्षिततत्वार्थैर्गजनिमीलिकया परमार्था
वताराय तद्भावनासंवृत्त्या प्राकाश्यते, उपायान्तराभावात् । समारोपिताकारत्वेऽपि
शब्दार्थस्य पारम्पर्येण वस्तुप्रतिबन्धात्तदधिगमे हेतुत्वमस्त्येवेति तथाविधं वस्तु तेषां
सामर्थ्यात्प्रकाशितमेव भवतीति न विप्रलम्भसंभवः । तत्रेदमुक्तं तायिना— येन
येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । नासौ संविद्यते तत्र धर्माणां सा हि ध
र्मता ।
इति । अयं च शब्दार्थपरीक्षोपक्षेपः ॥ २ ॥


अथ किमयं तीर्थिकपरिकल्पितपदार्थवत्प्रतिपादकप्रमाणद्रविणदरिद्रतया वचनर
चनामात्रसार आहोस्विदस्ति किंचिदस्य प्रतिपादयितृ प्रमाणम् ? अस्तीत्याह—स्पष्टे
त्यादि । स्पष्टं च तल्लक्षणं चेति विशेषणसमासः । स्पष्टत्वं च लक्षणस्यासंभवाव्याप्त्यति
व्याप्तिदोषरहितत्वात् । तीर्थिकप्रमाणलक्षणं त्वस्पष्टमिति दर्शनार्थं स्पष्टलक्षणमित्याह ।
तेन संयुक्तम्—समन्वितं यत्प्रमाद्वितयम्—प्रत्यक्षानुमानाख्यं तेन निश्चितम् । ए
तच्च सर्वपरीक्षासु प्रतिपादयिष्यति । एतदपि भगवतोऽनुमतम् ; यथोक्तम्— तापा
च्छेदाच्च निकषात्सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षबो ग्राह्यं मद्वचो नतु गौरवात् ॥
इति । तत्र प्रत्यक्षस्य लक्षणं भ्रान्तिकल्पनाभ्यां रहितत्वम् । तच्च भगवतोक्तमेव । यदाह
चक्षुर्विज्ञानसङ्गी नीलं विजानाति, नो तु नीलमिति । तथाहि नीलं विजा
नातीत्यनेनाविपरीतविषयत्वख्यापनादभ्रान्तत्वमुक्तम्, नो तु नीलमित्यनेन नामानु
विद्धार्थग्रहणप्रतिक्षेपात् कल्पनारहितत्वम् । अनुमानस्यापि लक्षणमुक्तमेवानुमानाश्रयं
लिङ्गं दर्शयता । तथाहि— साध्यार्थाविनाभूतं लिङ्गं विनिश्चितं सदनुमानज्ञानस्य
कारणम्, तच्च यत्किंचिद्भिक्षवः समुदयधर्मकं सर्वत्र निरोधधर्मक
मिति । एवं सा
ध्येन हेतोर्व्याप्तिमुपदर्शयता स्फुटतरमेव प्रकाशितम् । यथोक्तम्—अनुमानाश्रयो
013 लिङ्गमविनाभावलक्षणम्
 । व्याप्तिदर्शनाद्धेतोः । साध्ये(ध्यो ?)नोक्तः स च स्फुट
इति । तच्च लिङ्गं स्वभावकार्यानुपलम्भविशेषभेदेन त्रिधा भिद्यते । तत्र यत्किंचिद्भि
क्षवस्समुदयधर्मकमित्यनेन स्वभावाख्यं लिङ्गमुपदर्शितमेव । कार्याख्यमपि— धूमेन
ज्ञायते वह्निः सलिलं च बलाकया । निमित्तैर्ज्ञायते गोत्रं बोधिसत्वस्य धीमतः ॥
इति ब्रुवता दर्शिंतम् । अनुपलम्भविशेषाख्यमपि दर्शितमेवानुपलम्भमात्रस्य प्रामाण्यं
प्रतिक्षिपता । यथोक्तम्— मा भिक्षवः पुद्गलः पुद्गलं प्रमिणोतु पुद्गले वा प्रमाणमुद्गृ
ह्णातु, क्षण्यते हि भिक्षवः पुद्गलः पुद्गलं प्रमिण्वन्, अहं वा पुद्गलं प्रमिणुयां यो वा
स्यान्मादृश
इति । एतेन हि स्वभावविप्रकृष्टेष्वनुपलम्भमात्रस्य प्रामाण्यं प्रतिक्षिप्तम्,
अहं वेत्यादि ब्रुवताऽनुपलम्भविशेषस्यैव प्रामाण्यमित्येतदपि स्फुटतरमेव दर्शितम् ।
अयं च प्रत्यक्षानुमानप्रमाणान्तरपरीक्षाणामुपक्षेपः । अथ किमयं प्रतीत्यसमुत्पादः
केनचिद्वस्तुत्वादिना रूपेण सान्वयः ? यथाहुः स्याद्वादिनः, आहोस्विदसंकीर्णस्व
भावः, किं चातः सान्वयत्वे प्रत्यक्षादीनां लक्षणसांकर्यम्, कार्यकारणयोश्च स्वभा
वाभेदादजन्यजनकत्वम्, ततश्च न स्पष्टलक्षणयोगिप्रमाद्वितयनिश्चितत्वम् । नापि
प्रतीत्यसमुत्पादार्थो युक्तः । असङ्कीर्णस्वभावत्वेऽपि सहकारिणां भेदाविशेषादजन
काभिमतपदार्थवदेकार्थक्रियाकारित्वं न भवेत्; अत्राह—अणीयसापीत्यादि । एवं
मन्यते, उत्तर एवात्र पक्षो न चात्र यथोक्तदोषावसर इति, पश्चात्प्रतिपादयिष्यामः ।
मिश्रीभूतः—सङ्कीर्णः अपरात्मा यत्रेति विग्रहः । अपरस्य कारणादेः स्वभावस्य
यत्र लेशतोऽपि कार्याद्यात्मन्यनुगमो नास्तीत्यर्थः । अणीयसापीति—सूक्ष्मतरेणापि ।
न केवलं बहुभिः सत्वज्ञेयत्वादिभिरित्यपिशब्देन दर्शयति । एकस्यापि हि रूपस्यानु
गमे सर्वात्मनानुगतिः स्यादिति भावः । एतच्च पश्चात्प्रतिपादयिष्यति । स चाय
मुक्तो भगवता— कथं नु शाश्वतोऽङ्कुरः, यस्मादन्याङ्कुरोऽन्यद्बीजम् । न तु य
एवाङ्कुरस्तदेव बीजम् । तथा विसदृशो बीजादङ्कुर इति, अतो न संक्रमत
इति ।
अयं च स्याद्वादपरीक्षोपक्षेपः ॥ ३ ॥


अथ किमसङ्कीर्णस्वभावा अपि स्कन्धादयोऽध्वस्वजहत्स्वभावा एव वर्त्तन्ते ?
यथाहुरेके संक्रान्तिवादिनः सर्वास्तिवादाः । नैवमित्याह—असंक्रान्तिमिति—
यदि तु संक्रान्तिः स्यात्तदा सर्वात्मना सत्वान्न किंचिज्जन्यमस्तीति प्रतीत्य
समुत्पादस्यैवायोग इति भावः । न विद्यते संक्रान्तिः—अध्वसु सञ्चारः स्कन्धादीनां
014 यत्रेति विग्रहः । एतच्चाभिहितं भगवता । यथोक्तम्—चक्षुरुत्पद्यमानं न कुतश्चि
दागच्छति निरुध्यमानं न क्वचित्सन्निचयं गच्छति । इति हि भिक्षवश्चक्षुरभूत्वा भ
वति भूत्वा च प्रतिविगच्छती
ति । अयं च त्रैकाल्यपरीक्षोपक्षेपः । अथ किमयं
दृष्टमात्रकालभावी ? यथाहुश्चार्वाकाः—भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः इति । नेत्याह—अनाद्यन्तमिति । अविद्यमानावाद्यन्तावस्मिन्निति विग्रहः । एतदपि
निर्दिष्टं भगवता— अनवराग्रो हि भिक्षवो जातिसंसारइत्यादिना । अवरमित्य
न्तोऽभिधीयते, अग्रमिति चादिः, तयोः प्रतिषेधादनवराग्र इत्युच्यते । एतच्चानुत्प
न्ना(र्य)मार्गानधिकृत्योक्तं, उत्पन्नार्यमार्गाणां तु शान्त एव संसारः । अतएवोक्तम्—
दीर्घो बालस्य संसारः सद्धर्ममविजानतःइति । अयं च लोकायतपरीक्षोपक्षेपः ।
अथ किमयं प्रतीत्यसमुत्पादो बहिरर्थात्मक आहोस्विच्चित्तमात्रशरीर इति, आह—
प्रतिबिम्बादिसन्निभमिति । एतेन चित्तमात्रात्मक एवेति दर्शयति । तथाहीदमुक्तं भवति ।
यथाहि प्रतिबिम्बालातचक्रगन्धर्वनगरादयश्चित्तमात्रशरीरास्तथाऽयमपीति । एतच्चोक्तं
भगवताबाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तम
र्थाभासं प्रवर्त्तते ॥
इति । अयं च बहिरर्थपरीक्षोपक्षेपः । तदेवं यथोक्तासदर्थकल्प
नाजालरहितत्वं प्रतीत्यसमुत्पादस्य प्रतिपाद्योपसंहरन्नाह—सर्वप्रपञ्चेत्यादि । सर्वेषां
यथोक्तानां प्रकृतिहेतुत्वादीनां प्रपञ्चानां सन्दोह:—समूहः, तेन निर्मुक्तः । अथ
किमयमन्यैरपि हरिहरहिरण्यगर्भादिभिरेवमभिसम्बुद्धः ? नेत्याह—अगतं परैरिति ।
सर्वतीर्थानां वितथात्मदृष्ट्यभिनिविष्टत्वाद्भगवत एवायमावेणिकोऽभिसम्बोध इति दर्श
यति । एतच्च सर्वपरीक्षासु प्रतिपादयिष्यति ॥ ४ ॥


अथायमेवंभूतः प्रतीत्यसमुत्पादः किं स्वयमभिसम्बुध्य गदितो भगवता, आ
होस्वित्पराभिमतापौरूषेयवेदाश्रयेण, यथाहुर्जैमिनीयाः—तस्मादतीन्द्रियार्थानां सा
क्षाद्द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥
इति । नैवमि
त्याह—स्वतन्त्रश्रुतिनिःसङ्ग इति—स्वतन्त्रा श्रुतिः—स्वतःप्रमाणभूतो वेदः,
नित्यं वचनमिति यावत् । तस्या निःसङ्गः—निरास्थः, तन्निरपेक्ष एव साक्षाद्दर्शी
प्रतीत्यसमुत्पादं गदितवानित्यर्थः । न चाप्यपौरुषेयं वाक्यमस्ति । यथोक्तं भगवता
इत्येते आनन्दपौराणा महर्षयो वेदानां कर्त्तारो मन्त्राणां प्रवर्त्तयितारइति ।
एतच्च पश्चात्प्रतिपादयिष्याम इति भावः । अयं च श्रुतिपरीक्षायाः स्वतन्त्रप्रामाण्य
015 परीक्षायाश्चोपक्षेपः । अथ समधिगताशेषस्वार्थसम्पत्तेर्भगवतः किमर्थमियं प्रती
त्यसमुत्पाददेशनेत्याह—जगद्धितविधित्सयेति । जगते हितं जगद्धितं । तत्पुनर
विपरीतप्रतीत्यसमुत्पादावबोधोपायमशेषक्लेशज्ञेयावरणप्रहाणम्, तद्विधातुमिच्छा जग
द्धितविधित्सा, सा तद्देशनायाः कारणम् । साऽपि जगद्धितविधित्सा कुतोऽस्य
जायेतेत्याह—अनल्पेत्यादि । अनल्पैः कल्पासङ्ख्येयैः सात्मीभूता महादया यस्येति
विग्रहः । सा च महादया भगवतः समधिगताशेषस्वार्थसम्पत्तेरपि परार्थकरणव्या
पारापरित्यागादवगम्यते ॥ ५ ॥


अथासौ सात्मीभूतमहादयः किं कृतवानित्याह—इत्यादि । य इति सा
मान्यवचनोऽपि बुद्धे भगवति प्रवर्त्तते, अन्यस्य यथोक्तगुणासंभवात् । प्रती
त्यसमुत्पाद
मिति । हेतून्प्रत्ययान्प्रतीत्य—समाश्रित्य यः स्कन्धादीनामुत्पादः स
प्रतीत्यसमुत्पादः । एतदुक्तं भवति । हेतुप्रत्ययबलेनोत्पन्नान्स्कन्धादीन्यो जगादेति ।
यद्यपि समुत्पाद इति व्यतिरेकीव निर्देशस्तथापि प्रतीत्यसमुत्पन्नमेव वस्तु भेदान्तर
प्रतिक्षेपमात्रजिज्ञासायां तथा निर्दिश्यते । यद्वा—समुत्पद्यत इति समुत्पादः कृत्य
ल्युटो बहुलमिति वचनात्कर्त्तरि घञ् । ततः प्रतीत्यशब्देन सुप्सुपेति मयूरव्यंसकादि
त्वाद्वा समासः । असमस्तमेव वा । एतेन च सर्वेण भगवतः सम्यक्परहितानुष्ठान
सम्पत्सोपाया परिदीपिता भवति । तथाहि—यः प्रतीत्यसमुत्पादमेवंभूतं जगादे
त्यनेन यथावत्परहितानुष्ठानं भगवतो दर्शितम् । इदमेव हितानुष्ठानं भगवतो यत्प
रेषामविपरीतस्वर्गापवर्गमार्गोपदेशः । यथोक्तम्— युष्माभिरेव कर्त्तव्यमाख्यातारस्त
थागताः
इति । अस्याश्चाविपरीतपरहितानुष्ठानसम्पद उपायो धर्मेषु साक्षाद्दर्शित्वं म
हाकरुणा च, यतः कृपालुरपि यथाभूतापरिज्ञानान्न सम्यक्परहितमुपदेष्टुं समर्थः, परि
ज्ञानवानपि कृपाहीनो नैवोपदिशेत्, उपदिशन्नप्यहितमप्युपदिशेत् । तस्मात्प्रज्ञाकृपे
द्वे अपि सम्यक् परहितानुष्ठानोपायो भगवतः । तच्च साक्षाद्दर्शित्वं स्वतन्त्रश्रुतिनिःसङ्ग
त्वेन दर्शितम्; सात्मीभूतमहादयत्वेन च महाकरुणायोगः । ननु चाविपरीतः प्रती
त्यसमुत्पादो बोधिसत्वश्रावकादिभिरपि निर्दिष्टः, तत् कोऽत्रातिशयो भगवत इ
त्याह—गदतांवरइति । यद्यपि ते श्रावकादयः प्रतीत्यसमुत्पादं गदन्ति, तथापि
भगवानेव तेषां गदतांवरः । भगवदुपदिष्टस्यैव धर्मतत्वस्य प्रकाशनान्नहि तेषां स्वतो
यथोक्तप्रतीत्यसमुत्पाददेशनायां शक्तिरस्ति । सर्वगुणदोषप्रकर्षापकर्षनिष्ठाधिष्ठान
016 त्वाद्वा भगवानेव श्रेष्ठो नेतरे । तेषां तद्विपरीतत्वात् । एतेन च भगवतः श्रावका
दिभ्यो विशिष्टत्वप्रतिपादनेन सवासनाशेषक्लेशज्ञेयावरणप्रहाणलक्षणा स्वधि(धी ?)स
म्पत्परिदीपिता भवति । अन्यथा कथमिव तेभ्यो विशिष्टो भवेत्, यदि यथोक्तगु
णयोगिता न स्याद्भगवतः । अतएवाह—तं सर्वज्ञमिति । अयं च सर्वज्ञसिद्ध्यु
पक्षेपः । अथ तं प्रणम्य किं क्रियत इत्याह—क्रियते तत्त्वसङ्ग्रहइति । यथोक्तान्येव
प्रतीत्यसमुत्पादविशेषणानि तत्त्वानि, अविपरीतत्वात्, तेषामितस्ततो विप्रकीर्णाना
मेकत्र हि सङ्क्षेपः सङ्ग्रहः, तत्प्रतिपादकत्वाद्ग्रन्थस्यापि तथा व्यपदेशः । सीताहरणं
काव्यमिति यथा । अथवा सम्यक् समन्ताद्वा गृह्यन्ते अनेन तत्वानीति सङ्ग्रहो ग्रन्थ
एवोच्यते क्रियत इति प्रारब्धापरिसमाप्तकालापेक्षया वर्तमानकालनिर्देशः ॥ ६ ॥


तत्र प्रकृतिव्यापाररहितत्वप्रतिपादनाय साङ्ख्यमतमुपदर्शयन्नाह—अशेषशक्ति
प्रचिता
दित्यादि ।