प्रतिदिन में ॠतुविभाग ।

पूर्वाण्हे तु वसंतनामसमयो मध्यंदिनं ग्रीष्मकः ।
प्रावृष्यं ह्यपराण्हमित्यभिहितं वर्षागमः प्राग्निशा ।
मध्यं नक्तमुदाहृतं शरदिति प्रत्यूषकालो हिमो ।
नित्यं वत्सरवत्क्रमात्प्रतिदिनं षण्णां ऋतुनां गतिः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

51