वसंत ऋतुमें हित ।

रूक्षक्षारकषायतिक्तकटुकप्रायं वसंते हितं ।
भोज्यं पानमपीह तत्समगुणं प्रोक्तं तथा चोषकम् ॥
कौपं ग्राम्यमथाग्नितप्तममलं श्रेष्ठं तथा शीतलं ।
नस्यं सद्वमनं च पूज्यतममित्येवं जिनेंद्रोदितं ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.