शिशिर ऋतुमें हित ।

अम्लक्षीरकषायतिक्तलवणप्रस्पष्टमुष्णाधिकं ।
भोज्यं स्याच्छिशिरे हितं सलिलमप्युक्तं तटाकस्थितं ।
ज्ञात्वाहारविधानमुक्तमखिलं षण्णामृतूनां क्रमा--।
द्देयंस्यान्मनुजस्य सात्म्यहितकृद्वेलाबुभुक्षावशात् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.