आहारकाल ।

विण्मूत्रे च विनिर्गते विचलिते वायौ शरीरे लघौ ।
शुद्धेऽपींद्रियवाङमनःसुशिथिले कुक्षौ श्रमव्याकुले ।
कांक्षामप्यशनं प्रति प्रतिदिनं ज्ञात्वा सदा देहिना--।
माहारं विदधीत शास्त्रविधिना वक्ष्यामि युक्तिक्रमं ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.