आम्रादि अम्लफल शाकगुण

कूष्मांडत्रपुषोरुपुष्पफलिनी कर्कारुकोशातकी ।
तुंबीबिंबलताफलप्रभृतयो मृष्टाः सुपुष्टिप्रदा ॥
श्लेष्मोद्रेककरास्सुशीतलगुणा पित्तेऽतिरक्ते हिताः ।
किंचिद्वातकरा बहिर्गतमलाः पथ्यातिवृष्यास्तथा ॥ ४१ ॥
20 65

भावार्थः--The Hindi commentary was not digitized.

  1. पुन्नागवृक्षे रोहिष तृणे.