वर्षाकाल मे भूमिस्थ, व आकाशजलके गुण ।

न भवति भुवि सर्वं स्नानपानादियोग्यं ।
विषमिव विषरूपं वार्षिकं भूतलस्थम् ॥
विविधविषमरोगानीकहेतुर्विशेषा--।
दमृतमिति पठन्त्येतत्तदाकाशतोयम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.