74

मुद्गयूष गुण ।

ज्वरहरमनिलाढ्यं रक्तपित्तप्रणाशं ।
वदति मुनिगणस्तन्मुद्गयूषं कफघ्नं ॥
पवनमपि मिहंति स्नेहसंस्कारयुक्तं ।
शमयति तनुदाहं सर्वदोषप्रशस्तम् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

मुद्गयूष सेवन करने योग्य मनुष्य.

व्यपहृतमलदोषा ये व्रणक्षीणगात्रा ।
अधिकतर तृषार्ता ये च घर्मप्रतप्ताः ॥
ज्वलनमुखविदग्धा येऽतिसाराभिभूताः ।
श्रमयुतमनुजास्ते मुद्गयूषस्य योग्याः ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.

दुग्धवर्ग ।

अष्टविधदुग्ध ।

करभमहिषगोऽविच्छागमृग्यश्वनारी--।
पय इति बहुनाम्ना क्षीरमष्टप्रभेदम् ॥
विविधतरुतृणाख्यातौषधोत्पन्नवीर्यै--।
र्हितकरमिह सर्वप्राणिनां सर्वमेव ॥ २१ ॥
23
  1. द्विदल मूंग मटर आदि धान्यों को अठारह गुण जल डालकर सिद्ध कियां गया दाल को यूष कहते हैं । कहा भी है--स्निग्धं पदार्थो यूष स्मृतो वैदलानामष्टादशगुणेऽम्भसि ।