77

भावार्थः--The Hindi commentary was not digitized.

उदश्वित्के गुण

सम्यक्कृतं सर्वसुगंधियुक्तं ।
शीतीकृतं सूक्ष्मपटसृतं च ॥
स्वच्छांबुसंकाशमशेषरोग ।
संतापनुद्वृष्यमुदीश्विदुक्तम् ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.

खलगुण ।

सर्वैः कटुद्रव्यगणैस्सुपक्वं ।
सुस्नेहसंस्कारयुतस्सुगंधिः ॥
श्लेष्मानिलघ्नोऽग्निकरो लघुश्च ।
सर्वः खलस्तत्कृतकाम्लिकश्च ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

नवनीत गुण ।

शीतं तथाम्लं मधुरातिवृष्यं ।
श्लेष्मावहं पित्तमरुत्प्रणाशी ॥
शोषक्षतक्षीणकृशातिवृद्ध--
बालेषु पथ्यं नवनीतमुक्तम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.