78

घृतगुण ।

वीर्याधिकं शीतगुणं विपाकि ।
स्वादुत्रिदोषघ्नरसायनं च ॥
तेजो बलायुश्च करोति मेध्यं ।
चक्षुष्यमेतघ तमाहुरार्याः ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

तैलगुण ।

पित्तं कषायं मधुरातिवृष्यं ।
सुतीक्ष्णमग्निप्रभवैकहेतुम् ॥
केश्यं शरीसेज्वलवर्णकारी ।
तैलं क्रिमिश्लैष्ममरुत्प्रणाशी ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

कांजिके गुण ॥

सौवीरमम्लं बहिरेव शीत--
मंतर्विदाह्यग्निकृदश्मरेकम् ॥
मुल्मादिसंभेद्यनिलापहारि ।
हृद्यं गुरु प्राणबलप्रदं च ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.