भोजन के पश्चात् विधेय विधि ।

पश्चाद्धौतकरौ प्रमथ्य सलिलं दद्यात्सुचक्षुप्रदं ।
प्रोद्यद्दृष्टिकरं विरूपविविधव्याधिप्रणाशावहं ॥
वक्त्रं पद्मसमं भवेत्प्रतिदिनं तेनैव संरक्षितं ।
वक्त्रव्यगंतिलातिकालकमलानीलीप्रणाशावहम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.