तत्पश्चाद्विधेय विधि ।

भुक्त्वाचम्य कषायतिक्तकटुकैः श्लेष्माणमुग्रं नुदेत् ।
किंचिद्गर्वितवत्स्थितः पदशतं संक्रम्य शय्यातले ॥
वामं पार्श्वमथ प्रपीडय शनकैः पूर्वं शयीत क्षणं ।
व्यायामादिविवर्जितो द्रवतरासेवी निषण्णो भवेत् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

25 82
  1. --भुक्ते राजवत् आसीत ।