90

निद्राकी आवश्यकता ।

रात्रौ निद्रालुः स्यान्मनुष्यः सुखार्थी ।
निद्रा सर्वेषां नित्यमारोग्यहेतुः ॥
निद्राभंगे स्यात्सर्वदोषप्रकोपो ।
वर्ज्या निद्रा स्यात्सर्वदैवाप्यमोघम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

दिनमें निद्रा लेनेका अवस्थाविशेष ।

दूराध्वन्यः श्रांतदेहः पिपासी ।
वातक्षीणो मद्यमत्तोऽतिसारी ॥
रात्रौ ये वा जागरूकास्तदर्धा
निद्रा सेव्या तैर्मनुष्यैर्दिवापि ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वर्तुसाधारणचर्याधिकारः ।

हितमितभाषण ।

एवं सद्वत्तैस्सज्जनं दुर्जनं वा ।
जन्माचारांतर्गतानिष्टवाक्यैः ॥
रागद्वेषात्यंतमोहैर्निमित्तैः ।
नैव ब्रूयात्स्वस्य संपत्सुखार्थी ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.