121

अनुपक्रम याप्य के लक्षण ।

कालांतरासाध्यतमास्तु याप्या ।
भैषज्यलाभादुपशांतरूपाः ॥
प्राणांश्च सद्यः क्षपयंत्यसाध्याः ।
विख्याप्य तद्रूपमुपक्रमेत ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

कृच्छ्रसाध्य, सुसाध्य के लक्षण ।

महाप्रयत्नान्महतःप्रबंधा--।
न्महाप्रयोगैरिहकृच्छ्रसाध्याः ॥
अल्पप्रयत्नादपिचाल्पकाला--।
दल्पौषधैस्साधुतरैस्सुसाध्यम् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

विद्वानोंका आद्यकर्तव्य ।

चतुःप्रकाराः प्रतिपादिता इमे ।
समस्तरोगास्तनुविघ्नकारिणः ॥
ततश्चतुर्वर्गविधानसाधनं ।
शरीरमाद्यं परिरक्ष्यते बुधैः ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.