117

भावार्थः--The Hindi commentary was not digitized.

योग्य वैद्य

गुरूपदेशादधिगम्य शास्त्रम् ।
क्रियाश्च दृष्टाःसकलाः प्रयोगैः ॥
स कर्म कर्तुं भिषगत्र योग्यो ।
न शास्त्रविन्नैवच कर्मविद्वा ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रागुक्तकथनसमर्थन ।

तावप्यनन्योन्यमतप्रवीणौ ।
क्रियां विधातुं नहि तौ समर्थौ ॥
एकैकपादाविव देवदत्ता--।
वन्योन्यबद्धौ नहि तौ प्रयातुम् ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

उभयज्ञवैद्य ही चिकित्सा के लिये योग्य ।

यस्तूभयज्ञो मतिमानशेष--।
प्रयोगयंत्रागमशस्त्रशास्त्रः ॥
राज्ञोपदिष्टस्सकलप्रजानाम् ।
क्रियां विधातुं भिषगत्र योग्यः ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.