प्राणवात ।

मुखे वसति योऽनिलः प्रथित नामतः प्राणकः ।
प्रवेशयति सोऽन्नपानमखिलामिषं सर्वदा ॥
करोति कुपितस्स्वयं श्वसनकासहिक्वाधिका--।
ननेकविधतीत्रवेगकृतवेदनाव्याकुलान् ॥ ३ ॥
124

भावार्थः--The Hindi commentary was not digitized.