144

सुनिरूढलक्षण ।

क्रमाद्द्रवपुरीषदोषपरिशुद्धिमालोक्य त--।
त्पुटत्रयमिहाचरेदपि चतुर्थपंचान्हिकम् ॥
यथा कफविनिर्गमो भवति वेदनानिग्रह--।
स्तथैव समुपाचरेन्न च निरूहसंख्या मता ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

निरूह के पश्चा द्विधेय विधि व अनुवासनबस्तिप्रयोग ।

ततश्च सुविशुद्धकोष्ठमुपधौतमुष्णोदकैः ।
स्वदोषशमनप्रयोगलघुभोजनानंतरम् ॥
यथोक्तमनुवासनं विधियुतं नियुज्याचरे--।
द्भिषग्जघनपादताडन सुमंचकोत्क्षेपणैः ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.