125

व्यानवायु ।

सकृत्स तनुमाश्रितस्सततमेव यो व्यान इ--।
त्यनेकविधचेष्टयाचरति सर्वकर्माण्यपि ॥
करोति पवनो गदान्निखिलदेहगेहाश्रितान् ।
स्वयं प्रकुप्रितस्सदा विकृतवेदनालंकृतान् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

कुपितवात व रोगोत्पात्ति ।

यथैव कुपितोऽनिलस्स्वयग्रिहामपक्वाशये ।
तथैव कुरुते गदानपि च तत्र तत्रैव तान् ।
त्वगादिषु यथाक्रमादखिलवायुसंक्षोभत--।
श्शरीरमथ नश्यते प्रलयवातघातादिव ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

कफ, पित्त, रक्तयुक्त वात का लक्षण ।

कफेन सह संयुतस्तनुमिहानिलस्तंभये--।
दवेदनमलेपनानिभृतमंगसस्पर्शनम् ॥
सपित्तरुधिरान्वितस्सततदेहसंतापकृ--
द्भविष्यति नरस्य वातविधिरेवमत्र त्रिधा ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.