अर्दितनिदान व लक्षण ।

विजृंभणविभाषणात्कठिनभक्षणोद्वेगतः ।
स्थिरोच्चतरशीर्षभागशयनात्कफाच्छीततः ॥
भविष्यति तथार्दितो विकृतिरिंद्रियाणां तथा ।
मुखं भवति वक्रमक्रमगतिश्च वाक्प्राणिनाम् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

127